< Matouš 9 >

1 A vstoupiv na lodí, přeplavil se, a přišel do města svého.
anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|
2 A aj, přinesli mu šlakem poraženého, ležícího na loži. A viděv Ježíš víru jejich, dí šlakem poraženému: Doufej, synu, odpuštěniť jsou tobě hříchové tvoji.
tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|
3 A aj, někteří z zákonníků řekli sami v sobě: Tento se rouhá.
tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta eṣa manuja īśvaraṁ nindati|
4 A viděv Ježíš myšlení jejich, řekl: Proč vy myslíte zlé věci v srdcích svých?
tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?
5 Nebo co jest snáze říci: Odpuštěniť jsou tobě hříchové, čili říci: Vstaň a choď?
tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
6 Ale abyste věděli, žeť má moc Syn člověka na zemi odpouštěti hříchy, tehdy dí šlakem poraženému: Vstana, vezmi na sebe lože své, a jdi do domu svého.
kintu medinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gehaṁ gaccha|
7 Tedy vstav, odšel do domu svého.
tataḥ sa tatkṣaṇād utthāya nijagehaṁ prasthitavān|
8 A vidouce to zástupové, divili se a velebili Boha, kterýž dal takovou moc lidem.
mānavā itthaṁ vilokya vismayaṁ menire, īśvareṇa mānavāya sāmarthyam īdṛśaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣire ca|
9 A jda odtud Ježíš, uzřel člověka sedícího na cle, jménem Matouše. I dí mu: Poď za mnou. I vstav, šel za ním.
anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
10 Stalo se pak, když seděl Ježíš za stolem v domě, a aj, mnozí celní a hříšníci přišedše, stolili s Ježíšem a s učedlníky jeho.
tataḥ paraṁ yīśau gṛhe bhoktum upaviṣṭe bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tena sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
11 A vidouce to farizeové, řekli učedlníkům jeho: Proč s celnými a hříšníky jí mistr váš?
phirūśinastad dṛṣṭvā tasya śiṣyān babhāṣire, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁkte?
12 Ježíš pak uslyšev to, řekl jim: Nepotřebujíť zdraví lékaře, ale nemocní.
yīśustat śrutvā tān pratyavadat, nirāmayalokānāṁ cikitsakena prayojanaṁ nāsti, kintu sāmayalokānāṁ prayojanamāste|
13 Jdouce pak, učte se, co jest to: Milosrdenství chci a ne oběti. Nebo nepřišel jsem volati spravedlivých, ale hříšných ku pokání.
ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|
14 Tehdy přistoupili k němu učedlníci Janovi, řkouce: Proč my a farizeové postíme se často, učedlníci pak tvoji se nepostí?
anantaraṁ yohanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśino vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nopavasanti, kutaḥ?
15 I řekl jim Ježíš: Zdaliž mohou synové ženichovi rmoutiti se, dokudž s nimi jest ženich? Ale přijdou dnové, když bude od nich odjat ženich, a tehdyť se budou postiti.
tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣṭhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti|
16 Žádný zajisté nepřišívá záplaty sukna nového k rouchu vetchému; nebo ta záplata jeho odtrhla by díl od roucha, a větší by díra byla.
purātanavasane kopi navīnavastraṁ na yojayati, yasmāt tena yojitena purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dṛśyate|
17 Aniž lejí vína nového do nádob starých; sic jinak rozpuknou se sudové, a víno se vyleje, a sudové se zkazí. Ale víno nové lejí do nových nádob, a bývá obé zachováno.
anyañca purātanakutvāṁ kopi navānagostanīrasaṁ na nidadhāti, yasmāt tathā kṛte kutū rvidīryyate tena gostanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīno gostanīrasaḥ sthāpyate, tena dvayoravanaṁ bhavati|
18 A když on to k nim mluvil, aj, kníže přistoupivši, klanělo se jemu, řkuc: Dcera má nyní umřela. Ale poď, vlož na ni ruku svou, a budeť živa.
aparaṁ tenaitatkathākathanakāle eko'dhipatistaṁ praṇamya babhāṣe, mama duhitā prāyeṇaitāvatkāle mṛtā, tasmād bhavānāgatya tasyā gātre hastamarpayatu, tena sā jīviṣyati|
19 A vstav Ježíš, šel za ním, i učedlníci jeho.
tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|
20 (A aj žena, kteráž nemocí svou trápena byla ode dvanácti let, přistoupivši po zadu, dotkla se podolka roucha jeho.
ityanantare dvādaśavatsarān yāvat pradarāmayena śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;
21 Nebo řekla sama v sobě: Dotknu-li se jen toliko roucha jeho, uzdravena budu.
yasmāt mayā kevalaṁ tasya vasanaṁ spṛṣṭvā svāsthyaṁ prāpsyate, sā nārīti manasi niścitavatī|
22 Ježíš pak obrátiv se, a uzřev ji, řekl: Doufej, dcero, víra tvá tě uzdravila. I ozdravěla ta žena té chvíle.)
tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|
23 Přišed pak Ježíš do domu knížete, a uzřev trubače i zástup hlučící,
aparaṁ yīśustasyādhyakṣasya gehaṁ gatvā vādakaprabhṛtīn bahūn lokān śabdāyamānān vilokya tān avadat,
24 Řekl jim: Odejdětež; nebo neumřela děvečka, ale spí. I posmívali se jemu.
panthānaṁ tyaja, kanyeyaṁ nāmriyata nidritāste; kathāmetāṁ śrutvā te tamupajahasuḥ|
25 A když byl vyhnán zástup, všed tam, ujal ji za ruku její. I vstala ta děvečka.
kintu sarvveṣu bahiṣkṛteṣu so'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhṛtavān, tena sodatiṣṭhat;
26 A roznesla se pověst ta po vší té zemi.
tatastatkarmmaṇo yaśaḥ kṛtsnaṁ taṁ deśaṁ vyāptavat|
27 A když šel odtud Ježíš, šli za ním dva slepí, volajíce a řkouce: Smiluj se nad námi, Synu Davidův.
tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā he dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau procairāhūyantau tatpaścād vavrajatuḥ|
28 A když všel do domu, přistoupili k němu ti slepí. I dí jim Ježíš: Věříte-li, že to mohu učiniti? Řekli jemu: Ovšem, Pane.
tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|
29 Tedy dotekl se očí jejich, řka: Podlé víry vaší staň se vám.
tadānīṁ sa tayo rlocanāni spṛśan babhāṣe, yuvayoḥ pratītyanusārād yuvayo rmaṅgalaṁ bhūyāt| tena tatkṣaṇāt tayo rnetrāṇi prasannānyabhavan,
30 I otevříny jsou oči jejich. Zapověděl jim pak tuze Ježíš, řka: Viztež, ať nižádný nezví.
paścād yīśustau dṛḍhamājñāpya jagāda, avadhattam etāṁ kathāṁ kopi manujo ma jānīyāt|
31 Ale oni vyšedše, rozhlásali jej po vší té zemi.
kintu tau prasthāya tasmin kṛtsne deśe tasya kīrttiṁ prakāśayāmāsatuḥ|
32 A když oni vycházeli, aj, přivedli mu člověka němého, majícího ďábelství.
aparaṁ tau bahiryāta etasminnantare manujā ekaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|
33 A když vyvrženo bylo ďábelství, mluvil němý. I divili se zástupové, řkouce: Že nikdy nic nebylo vídáno takového v Izraeli.
tena bhūte tyājite sa mūkaḥ kathāṁ kathayituṁ prārabhata, tena janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyelo vaṁśe kadāpi nedṛgadṛśyata;
34 Farizeové pak pravili: Mocí knížete ďábelského vymítá ďábly.
kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|
35 I obcházel Ježíš všecka města i městečka, uče v školách jejich a káže evangelium království, a uzdravuje všelikou nemoc i všeliký neduh v lidu.
tataḥ paraṁ yīśusteṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lokānāṁ yasya ya āmayo yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
36 A když hleděl na zástupy, slitovalo se mu jich, že byli opuštěni a rozptýleni jako ovce, nemajíce pastýře.
anyañca manujān vyākulān arakṣakameṣāniva ca tyaktān nirīkṣya teṣu kāruṇikaḥ san śiṣyān avadat,
37 Tehdy řekl učedlníkům svým: Žeň zajisté jest mnohá, ale dělníků málo.
śasyāni pracurāṇi santi, kintu chettāraḥ stokāḥ|
38 Protož proste Pána žně, ať vypudí dělníky na žeň svou.
kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|

< Matouš 9 >