< Matouš 24 >
1 A vyšed Ježíš, bral se z chrámu. I přistoupili učedlníci jeho, aby ukázali jemu stavení chrámové.
anantaraṁ yīśu ryadā mandirād bahi rgacchati, tadānīṁ śiṣyāstaṁ mandiranirmmāṇaṁ darśayitumāgatāḥ|
2 Ježíš pak řekl jim: Vidíte-liž tyto všecky věci? Amen pravím vám: Nebude zůstaven tuto kámen na kameni, kterýž by nebyl zbořen.
tato yīśustānuvāca, yūyaṁ kimetāni na paśyatha? yuṣmānahaṁ satyaṁ vadāmi, etannicayanasya pāṣāṇaikamapyanyapāṣāṇepari na sthāsyati sarvvāṇi bhūmisāt kāriṣyante|
3 A když se posadil na hoře Olivetské, přistoupili k němu učedlníci soukromí, řkouce: Pověz nám, kdy to bude, a které znamení příchodu tvého a skonání světa? (aiōn )
anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn )
4 I odpověděv Ježíš, řekl jim: Vizte, aby vás někdo nesvedl.
tadānīṁ yīśustānavocat, avadhadvvaṁ, kopi yuṣmān na bhramayet|
5 Nebo mnozí přijdou pod jménem mým, řkouce: Jáť jsem Kristus, a svedouť mnohé.
bahavo mama nāma gṛhlanta āgamiṣyanti, khrīṣṭo'hameveti vācaṁ vadanto bahūn bhramayiṣyanti|
6 Budete slýchati zajisté boje a pověsti bojů. Hleďtež, abyste se nekormoutili; nebo musí to všecko býti; ale ne i hned bude konec.
yūyañca saṁgrāmasya raṇasya cāḍambaraṁ śroṣyatha, avadhadvvaṁ tena cañcalā mā bhavata, etānyavaśyaṁ ghaṭiṣyante, kintu tadā yugānto nahi|
7 Nebo povstane národ proti národu a království proti království, a budou hladové a morové a země třesení po místech.
aparaṁ deśasya vipakṣo deśo rājyasya vipakṣo rājyaṁ bhaviṣyati, sthāne sthāne ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti,
8 Ale tyto všecky věci jsou počátkové bolestí.
etāni duḥkhopakramāḥ|
9 A tehdy vydadí vás v ssoužení, a budou vás mordovati, a budete v nenávisti u všech národů pro jméno mé.
tadānīṁ lokā duḥkhaṁ bhojayituṁ yuṣmān parakareṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadeśīyamanujānāṁ samīpe ghṛṇārhā bhaviṣyatha|
10 A tehdyť se zhorší mnozí, a vespolek se budou zrazovati, a jedni druhých nenáviděti.
bahuṣu vighnaṁ prāptavatsu parasparam ṛtīyāṁ kṛtavatsu ca eko'paraṁ parakareṣu samarpayiṣyati|
11 A mnozí falešní proroci povstanou, a svedou mnohé.
tathā bahavo mṛṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti|
12 A že rozmnožena bude nepravost, ustydne láska mnohých.
duṣkarmmaṇāṁ bāhulyāñca bahūnāṁ prema śītalaṁ bhaviṣyati|
13 Ale kdož by setrval až do konce, ten spasen bude.
kintu yaḥ kaścit śeṣaṁ yāvad dhairyyamāśrayate, saeva paritrāyiṣyate|
14 A bude kázáno toto evangelium království po všem světě, na svědectví všechněm národům, a tehdáž přijde skonání.
aparaṁ sarvvadeśīyalokān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyate, etādṛśi sati yugānta upasthāsyati|
15 Protož když uzříte ohavnost zpuštění, předpověděnou od Daniele proroka, ana stojí na místě svatém, (kdo čte, rozuměj, )
ato yat sarvvanāśakṛdghṛṇārhaṁ vastu dāniyelbhaviṣyadvadinā proktaṁ tad yadā puṇyasthāne sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ)
16 Tehdáž ti, kteříž by byli v Judstvu, nechť utekou na hory.
tadānīṁ ye yihūdīyadeśe tiṣṭhanti, te parvvateṣu palāyantāṁ|
17 A kdo na střeše, nesstupuj, aby něco vzal z domu svého.
yaḥ kaścid gṛhapṛṣṭhe tiṣṭhati, sa gṛhāt kimapi vastvānetum adhe nāvarohet|
18 A kdo na poli, nevracuj se zase, aby vzal roucha svá.
yaśca kṣetre tiṣṭhati, sopi vastramānetuṁ parāvṛtya na yāyāt|
19 Běda pak těhotným a těm, kteréž kojí v těch dnech.
tadānīṁ garbhiṇīstanyapāyayitrīṇāṁ durgati rbhaviṣyati|
20 Protož modlte se, aby utíkání vaše nebylo v zimě aneb v svátek.
ato yaṣmākaṁ palāyanaṁ śītakāle viśrāmavāre vā yanna bhavet, tadarthaṁ prārthayadhvam|
21 Nebo bude tehdáž ssoužení veliké, jakéhož nebylo od počátku světa až do té chvíle, aniž kdy potom bude.
ā jagadārambhād etatkālaparyyanantaṁ yādṛśaḥ kadāpi nābhavat na ca bhaviṣyati tādṛśo mahākleśastadānīm upasthāsyati|
22 A byť nebyli ukráceni dnové ti, nebyl by spasen žádný člověk. Ale pro vyvolené ukráceni budou ti dnové.
tasya kleśasya samayo yadi hsvo na kriyeta, tarhi kasyāpi prāṇino rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manonītamanujānāṁ kṛte sa kālo hsvīkariṣyate|
23 Tehdy řekl-li by vám kdo: Aj, tutoť jest Kristus, aneb tamto, nevěřte.
aparañca paśyata, khrīṣṭo'tra vidyate, vā tatra vidyate, tadānīṁ yadī kaścid yuṣmāna iti vākyaṁ vadati, tathāpi tat na pratīt|
24 Nebo povstanou falešní Kristové a falešní proroci, a činiti budou divy veliké a zázraky, tak že by svedli, (by možné bylo, ) také i vyvolené.
yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|
25 Aj, předpověděl jsem vám.
paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|
26 Protož řeknou-liť vám: Aj, na poušti jest, nevycházejte. Aj, v skrýších, nevěřte.
ataḥ paśyata, sa prāntare vidyata iti vākye kenacit kathitepi bahi rmā gacchata, vā paśyata, sontaḥpure vidyate, etadvākya uktepi mā pratīta|
27 Nebo jakož blesk vychází od východu slunce, a ukazuje se až na západ, tak bude i příchod Syna člověka.
yato yathā vidyut pūrvvadiśo nirgatya paścimadiśaṁ yāvat prakāśate, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati|
28 Nebo kdežkoli bude tělo, tuť se shromáždí i orlice.
yatra śavastiṣṭhati, tatreva gṛdhrā milanti|
29 A hned po ssoužení těch dnů slunce se zatmí, a měsíc nedá světla svého, a hvězdy budou padati s nebe, a moci nebeské budou se pohybovati.
aparaṁ tasya kleśasamayasyāvyavahitaparatra sūryyasya tejo lopsyate, candramā jyosnāṁ na kariṣyati, nabhaso nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|
30 Tehdážť se ukáže znamení Syna člověka na nebi, a tehdyť budou kvíliti všecka pokolení země, a uzříť Syna člověka přicházejícího na oblacích nebeských s mocí a slávou velikou.
tadānīm ākāśamadhye manujasutasya lakṣma darśiṣyate, tato nijaparākrameṇa mahātejasā ca meghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilokya pṛthivyāḥ sarvvavaṁśīyā vilapiṣyanti|
31 Kterýž pošle anděly své s hlasem velikým trouby, i shromáždíť vyvolené jeho ode čtyř větrů, a od končin nebes až do končin jejich.
tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān praheṣyati, te vyomna ekasīmāto'parasīmāṁ yāvat caturdiśastasya manonītajanān ānīya melayiṣyanti|
32 Od stromu pak fíkového naučte se podobenství tomuto: Když již ratolest jeho odmladne, a lístí se pučí, porozumíváte, že blízko jest léto.
uḍumbarapādapasya dṛṣṭāntaṁ śikṣadhvaṁ; yadā tasya navīnāḥ śākhā jāyante, pallavādiśca nirgacchati, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jānītha;
33 Takéž i vy, když byste uzřeli toto všecko, vězte, žeť blízko jest a ve dveřích.
tadvad etā ghaṭanā dṛṣṭvā sa samayo dvāra upāsthād iti jānīta|
34 Amen pravím vám, že nepomine věk tento, až se tyto všecky věci stanou.
yuṣmānahaṁ tathyaṁ vadāmi, idānīntanajanānāṁ gamanāt pūrvvameva tāni sarvvāṇi ghaṭiṣyante|
35 Nebe a země pominou, ale slova má nikoli nepominou.
nabhomedinyo rluptayorapi mama vāk kadāpi na lopsyate|
36 O tom pak dni a hodině té žádný neví, ani andělé nebeští, jediné sám Otec můj.
aparaṁ mama tātaṁ vinā mānuṣaḥ svargastho dūto vā kopi taddinaṁ taddaṇḍañca na jñāpayati|
37 Ale jakož bylo za dnů Noé, takť bude i příchod Syna člověka.
aparaṁ nohe vidyamāne yādṛśamabhavat tādṛśaṁ manujasutasyāgamanakālepi bhaviṣyati|
38 Nebo jakož za dnů těch před potopou žrali a pili, ženili se a vdávaly se, až do toho dne, když Noé všel do korábu,
phalato jalāplāvanāt pūrvvaṁ yaddinaṁ yāvat nohaḥ potaṁ nārohat, tāvatkālaṁ yathā manuṣyā bhojane pāne vivahane vivāhane ca pravṛttā āsan;
39 A nezvěděli, až přišla potopa, a zachvátila všecky: takť bude i příští Syna člověka.
aparam āplāvitoyamāgatya yāvat sakalamanujān plāvayitvā nānayat, tāvat te yathā na vidāmāsuḥ, tathā manujasutāgamanepi bhaviṣyati|
40 Tehdyť dva budou na poli; jeden bude vzat, a druhý zanechán.
tadā kṣetrasthitayordvayoreko dhāriṣyate, aparastyājiṣyate|
41 Dvě budou mleti ve mlýně; jedna bude vzata, a druhá zanechána.
tathā peṣaṇyā piṁṣatyorubhayo ryoṣitorekā dhāriṣyate'parā tyājiṣyate|
42 Bdětež tedy, poněvadž nevíte, v kterou hodinu Pán váš přijíti má.
yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyate, tasmāt jāgrataḥ santastiṣṭhata|
43 Toto pak vězte, že byť věděl hospodář, v které by bdění zloděj měl přijíti, bděl by zajisté, a nedal by podkopati domu svého.
kutra yāme stena āgamiṣyatīti ced gṛhastho jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|
44 Protož i vy buďte hotovi; nebo v tu hodinu, v kterouž se nenadějete, Syn člověka přijde.
yuṣmābhiravadhīyatāṁ, yato yuṣmābhi ryatra na budhyate, tatraiva daṇḍe manujasuta āyāsyati|
45 Kdož tedy jest ten služebník věrný a opatrný, kteréhož ustanovil pán jeho nad čeledí svou, aby jim dával pokrm v čas?
prabhu rnijaparivārān yathākālaṁ bhojayituṁ yaṁ dāsam adhyakṣīkṛtya sthāpayati, tādṛśo viśvāsyo dhīmān dāsaḥ kaḥ?
46 Blahoslavený služebník ten, kteréhož přijda pán jeho, nalezl by, an tak činí.
prabhurāgatya yaṁ dāsaṁ tathācarantaṁ vīkṣate, saeva dhanyaḥ|
47 Amen pravím vám, že nade vším statkem svým ustanoví jej.
yuṣmānahaṁ satyaṁ vadāmi, sa taṁ nijasarvvasvasyādhipaṁ kariṣyati|
48 Jestliže by pak řekl zlý služebník ten v srdci svém: Prodlívá pán můj přijíti,
kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yo duṣṭo dāso
49 I počal by bíti spoluslužebníky, jísti pak a píti s opilci:
'paradāsān praharttuṁ mattānāṁ saṅge bhoktuṁ pātuñca pravarttate,
50 Přijdeť pán služebníka toho v den, v kterýž se nenaděje, a v hodinu, v kterouž neví.
sa dāso yadā nāpekṣate, yañca daṇḍaṁ na jānāti, tatkālaeva tatprabhurupasthāsyati|
51 I oddělíť jej, a díl jeho položí s pokrytci. Tamť bude pláč a škřipení zubů.
tadā taṁ daṇḍayitvā yatra sthāne rodanaṁ dantagharṣaṇañcāsāte, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|