< Matouš 15 >

1 A v tom přistoupí k Ježíšovi Jeruzalémští zákonníci a farizeové, řkouce:
aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśoḥ samīpamāgatya kathayāmāsuḥ,
2 Proč učedlníci tvoji přestupují ustanovení starších? Nebo neumývají rukou svých, když mají jísti chléb.
tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvante?
3 A on odpovídaje, řekl jim: Proč i vy přestupujete přikázaní Boží pro ustanovení svá?
tato yīśuḥ pratyuvāca, yūyaṁ paramparāgatācāreṇa kuta īśvarājñāṁ laṅvadhve|
4 Nebo přikázal Bůh, řka: Cti otce svého i matku, a kdož by zlořečil otci neb mateři, smrtí ať umře.
īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyethāḥ, yena ca nijapitarau nindyete, sa niścitaṁ mriyeta;
5 Ale vy pravíte: Kdož by koli řekl otci neb mateři: Dar jest to, čímž by tobě ode mne pomoženo býti mohlo. A neuctil by otce svého neb mateře své.
kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ matto yallabhethe, tat nyavidyata,
6 I zlehčili jste přikázaní Boží pro své ustanovení.
sa nijapitarau puna rna saṁmaṁsyate| itthaṁ yūyaṁ paramparāgatena sveṣāmācāreṇeśvarīyājñāṁ lumpatha|
7 Pokrytci, dobře prorokoval o vás Izaiáš, řka:
re kapaṭinaḥ sarvve yiśayiyo yuṣmānadhi bhaviṣyadvacanānyetāni samyag uktavān|
8 Přibližuje se ke mně lid tento ústy svými, a rty mne ctí, ale srdce jejich daleko jest ode mne.
vadanai rmanujā ete samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti te narāḥ|
9 Ale nadarmoť mne ctí, učíce učení přikázaní lidských.
kintu teṣāṁ mano matto vidūraeva tiṣṭhati| śikṣayanto vidhīn nrājñā bhajante māṁ mudhaiva te|
10 A svolav zástup, řekl jim: Slyšte a rozumějte.
tato yīśu rlokān āhūya proktavān, yūyaṁ śrutvā budhyadhbaṁ|
11 Ne to, což vchází v ústa, poškvrňuje člověka, ale což z úst pochází, toť poškvrňuje člověka.
yanmukhaṁ praviśati, tat manujam amedhyaṁ na karoti, kintu yadāsyāt nirgacchati, tadeva mānuṣamamedhyī karotī|
12 Tehdy přistoupivše učedlníci jeho, řekli mu: Víš-li, že farizeové, slyševše tu řeč, zhoršili se?
tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate?
13 A on odpovídaje, řekl: Všeliké štípení, jehož neštípil Otec můj ten nebeský, vykořeněno bude.
sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nāropayat, sa utpāvdyate|
14 Nechte jich, vůdcovéť jsou slepí slepých. Povede-liť pak slepý slepého, oba v jámu upadnou.
te tiṣṭhantu, te andhamanujānām andhamārgadarśakā eva; yadyandho'ndhaṁ panthānaṁ darśayati, tarhyubhau gartte patataḥ|
15 I odpověděv Petr, řekl jemu: Vylož nám to podobenství.
tadā pitarastaṁ pratyavadat, dṛṣṭāntamimamasmān bodhayatu|
16 Ježíš pak řekl: Ještě i vy bez rozumu jste?
yīśunā proktaṁ, yūyamadya yāvat kimabodhāḥ stha?
17 Nerozumíte-liž, že všecko, což v ústa vchází, do břicha jde, a vypouští se ven?
kathāmimāṁ kiṁ na budhyadhbe? yadāsyaṁ previśati, tad udare patan bahirniryāti,
18 Ale které věci z úst pocházejí, z srdce jdou, a tyť poškvrňují člověka.
kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamedhyaṁ karoti|
19 Z srdce zajisté vycházejí zlá myšlení, vraždy, cizoložstva, smilstva, krádeže, křivá svědectví, rouhání.
yato'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā veśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
20 Tyť jsou věci poškvrňující člověka. Ale neumytýma rukama jísti, toť nepoškvrňuje člověka.
etāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakareṇa bhojanaṁ manujamamedhyaṁ na karoti|
21 A vyšed odtud Ježíš, bral se do krajin Tyrských a Sidonských.
anantaraṁ yīśustasmāt sthānāt prasthāya sorasīdonnagarayoḥ sīmāmupatasyau|
22 A aj, žena Kananejská z končin těch vyšedši, volala, řkuci jemu: Smiluj se nade mnou, Pane, synu Davidův. Dceru mou hrozně trápí ďábelství.
tadā tatsīmātaḥ kācit kinānīyā yoṣid āgatya tamuccairuvāca, he prabho dāyūdaḥ santāna, mamaikā duhitāste sā bhūtagrastā satī mahākleśaṁ prāpnoti mama dayasva|
23 On pak neodpověděl jí slova. I přistoupivše učedlníci jeho, prosili ho, řkouce: Odbuď ji, neboť volá za námi.
kintu yīśustāṁ kimapi noktavān, tataḥ śiṣyā āgatya taṁ nivedayāmāsuḥ, eṣā yoṣid asmākaṁ paścād uccairāhūyāgacchati, enāṁ visṛjatu|
24 On pak odpověděv, řekl: Nejsem poslán než k ovcem zahynulým z domu Izraelského.
tadā sa pratyavadat, isrāyelgotrasya hāritameṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ preṣitosmi|
25 Ale ona přistoupivši, klaněla se jemu, řkuci: Pane, pomoz mi.
tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, he prabho māmupakuru|
26 On pak odpověděv, řekl: Není slušné vzíti chléb dětem a vrci štěňatům.
sa uktavān, bālakānāṁ bhakṣyamādāya sārameyebhyo dānaṁ nocitaṁ|
27 A ona řekla: Takť jest, Pane. A však štěňátka jedí drobty, kteříž padají z stolů pánů jejich.
tadā sā babhāṣe, he prabho, tat satyaṁ, tathāpi prabho rbhañcād yaducchiṣṭaṁ patati, tat sārameyāḥ khādanti|
28 Tedy odpovídaje Ježíš, řekl jí: Ó ženo, veliká jest víra tvá. Staniž se tobě, jakž chceš. I uzdravena jest dcera její v tu hodinu.
tato yīśuḥ pratyavadat, he yoṣit, tava viśvāso mahān tasmāt tava manobhilaṣitaṁ sidyyatu, tena tasyāḥ kanyā tasminneva daṇḍe nirāmayābhavat|
29 A odšed odtud Ježíš, šel k moři Galilejskému, a vstoupiv na horu, posadil se tam.
anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatropaviveśa|
30 I přišli k němu zástupové mnozí, majíce s sebou kulhavé, slepé, němé, polámané a jiné mnohé. I kladli je k nohám Ježíšovým, a on je uzdravoval,
paścāt jananivaho bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśoḥ samīpamāgatya taccaraṇāntike sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarot|
31 Tak že se zástupové divili, vidouce, ano němí mluví, polámaní zdraví jsou, kulhaví chodí, slepí vidí. I velebili Boha Izraelského.
itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavo gacchanti, andhā vīkṣante, iti vilokya lokā vismayaṁ manyamānā isrāyela īśvaraṁ dhanyaṁ babhāṣire|
32 Ježíš pak svolav učedlníky své, řekl: Líto mi zástupu. Nebo již tři dni trvají se mnou, a nemají, co by jedli; a propustiti jich lačných nechci, aby nezhynuli na cestě.
tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, etajjananivaheṣu mama dayā jāyate, ete dinatrayaṁ mayā sākaṁ santi, eṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahametānakṛtāhārān na visrakṣyāmi, tathātve vartmamadhye klāmyeṣuḥ|
33 I řkou mu učedlníci jeho: Kde bychom vzali tolik chleba na této poušti, abychom takový zástup nasytili?
tadā śiṣyā ūcuḥ, etasmin prāntaramadhya etāvato martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
34 I řekl jim Ježíš: Kolik chlebů máte? A oni řkou: Sedm, a málo rybiček.
yīśurapṛcchat, yuṣmākaṁ nikaṭe kati pūpā āsate? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
35 I rozkázal zástupům, aby se posadili na zemi.
tadānīṁ sa lokanivahaṁ bhūmāvupaveṣṭum ādiśya
36 A vzav těch sedm chlebů a ty ryby, učiniv díky, lámal a dal učedlníkům svým, učedlníci pak zástupu.
tān saptapūpān mīnāṁśca gṛhlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dadau, śiṣyā lokebhyo daduḥ|
37 I jedli všickni a nasyceni jsou. A sebrali, což zbylo drobtů, sedm košů plných.
tataḥ sarvve bhuktvā tṛptavantaḥ; tadavaśiṣṭabhakṣyeṇa saptaḍalakān paripūryya saṁjagṛhuḥ|
38 Bylo pak těch, kteříž jedli, čtyři tisíce mužů, kromě žen a dětí.
te bhoktāro yoṣito bālakāṁśca vihāya prāyeṇa catuḥsahasrāṇi puruṣā āsan|
39 A rozpustiv zástupy, vstoupil na lodí. I přišel do krajiny Magdala.
tataḥ paraṁ sa jananivahaṁ visṛjya tarimāruhya magdalāpradeśaṁ gatavān|

< Matouš 15 >