< Lukáš 13 >

1 Byli pak tu přítomní času toho někteří, vypravujíce jemu o Galilejských, kterýchž krev Pilát smísil s obětmi jejich.
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 I odpověděv Ježíš, řekl jim: Co mníte, že ti Galilejští byli větší hříšníci nežli všickni Galilejští, že takové věci trpěli?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 Nikoli, pravím vám. Nýbrž nebudete-li pokání činiti, všickni též zahynete.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 Aneb oněch osmnácte, na kteréž upadla věže v Siloe, a zbila je, zdali se domníváte, že by oni vinni byli nad všecky lidi, přebývající v Jeruzalémě?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 Nikoli, pravím vám. Nýbrž nebudete-li pokání činiti, všickni též zahynete.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 Pověděl pak toto podobenství: Člověk jeden měl strom fíkový štípený na vinici své. I přišel, hledaje ovoce na něm, ale nenalezl.
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 I řekl vinaři: Aj, po tři léta přicházím, hledaje ovoce na tom fíku, ale nenalézám. Vytniž jej. Proč i tu zemi darmo kazí?
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 On pak odpověděv, řekl jemu: Pane, ponechejž ho i tohoto léta, ažť jej okopám a ohnojím,
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 Zdali by nesl ovoce. Pakliť neponese, potom vytneš jej.
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 Učil pak v jedné škole v sobotu.
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 A aj, byla tu žena, kteráž měla ducha nemoci osmnáct let, a byla sklíčena, a nijakž se nemohla zpřímiti.
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 A uzřev ji Ježíš, zavolal jí k sobě, a řekl jí: Ženo, zproštěna jsi od nemoci své.
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 I vložil na ni ruce, a i hned zdvihla se, a velebila Boha.
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 Tedy kníže školní odpověděv, hněvaje se proto, že v den sobotní uzdravoval Ježíš, řekl zástupu: Šest dní jest, v nichž náleží dělati; protož v těch přicházejíce, buďte uzdravováni, a ne v den sobotní.
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 I odpověděv jemu Pán, řekl: Pokrytče, zdali jeden každý z vás v sobotu neodvazuje vola svého neb osla od jeslí, a nevodí napájeti?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 Tato pak dcera Abrahamova, kterouž byl svázal satan, aj, již osmnácte let, což neměla býti rozvázána z svazku tohoto v den sobotní?
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 A když on to pověděl, zastyděli se všickni protivníci jeho, ale všecken lid radoval se ze všech těch slavných skutků, kteříž se dáli od něho.
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 I řekl: Čemu podobno jest království Boží, a k čemu je přirovnám?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 Podobno jest zrnu horčičnému, kteréž vzav člověk, uvrhl do zahrady své. I rostlo, a učiněno jest v strom veliký, a ptactvo nebeské hnízda sobě dělali na ratolestech jeho.
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 A opět řekl: K čemu připodobním království Boží?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 Podobno jest kvasu, kterýž vzavši žena, zadělala ve třech měřicích mouky, až zkysalo všecko.
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 I chodil po městech a městečkách, uče, bera se do Jeruzaléma.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 I řekl jemu jeden: Pane, co nemnozí jsou ti, kteří spaseni býti mají? On pak řekl jim:
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 Snažujte se vcházeti těsnou branou; neboť (pravím vám, ) mnozí usilovati budou vjíti, ale nebudou moci.
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 Když vstane hospodář, a zavře dvéře, a počnete vně státi a tlouci na dvéře, řkouce: Pane, Pane, otevři nám, a on odpovídaje, díť vám: Neznám vás, odkud jste:
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 Tedy počnete říci: Jídali jsme a píjeli před tebou, a na ulicech našich jsi učíval.
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 I dí: Pravím vám, neznám vás, odkud jste. Odejdětež ode mne všickni činitelé nepravosti.
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 Tamť bude pláč a škřipení zubů, když uzříte Abrahama, a Izáka, a Jákoba, a všecky proroky v království Božím, sami pak sebe vyhnané ven.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 I přijdouť od východu, a od západu, a od půlnoci, i od poledne, a budou stoliti v království Božím.
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 A aj, jsouť poslední, kteříž budou první, a jsou první, kteříž budou poslední.
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 A v ten den přistoupili někteří z farizeů, řkouce jemu: Vyjdi, a odejdi odsud, nebo Heródes chce tě zamordovati.
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 I řekl jim: Jdouce, povězte lišce té: Aj, vymítám ďábly, a uzdravuji dnes a zítra, a třetího dne dokonám.
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Ale však musím dnes a zítra i po zejtří choditi; neboť nelze proroku zahynouti kromě Jeruzaléma.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 Jeruzaléme, Jeruzaléme, ješto morduješ proroky, a kamenuješ ty, kteříž k tobě bývají posláni, kolikrát jsem chtěl shromážditi dítky tvé, jako slepice kuřátka svá pod křídla? Ale nechtěli jste.
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Aj, zanechán bude vám dům váš pustý. Ale jistě pravím vám, že nikoli mne neuzříte, ažť přijde, když díte: Požehnaný, kterýž se béře ve jménu Páně.
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Lukáš 13 >