< Jan 8 >

1 Ježíš pak odšel na horu Olivetskou.
pratyūṣe yīśuḥ panarmandiram āgacchat
2 Potom na úsvitě zase přišel do chrámu, a všecken lid sšel se k němu. I posadiv se, učil je.
tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|
3 I přivedli k němu zákonníci a farizeové ženu v cizoložstvu popadenou, a postavivše ji v prostředku,
tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhṛtaṁ striyamekām āniya sarvveṣāṁ madhye sthāpayitvā vyāharan
4 Řekli jemu: Mistře, tato žena jest postižena při skutku, když cizoložila.
he guro yoṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lokā dhṛtavantaḥ|
5 A v zákoně Mojžíš přikázal nám takové kamenovati. Ty pak co pravíš?
etādṛśalokāḥ pāṣāṇāghātena hantavyā iti vidhirmūsāvyavasthāgranthe likhitosti kintu bhavān kimādiśati?
6 A to řekli, pokoušejíce ho, aby jej mohli obžalovati. Ježíš pak skloniv se dolů, prstem psal na zemi.
te tamapavadituṁ parīkṣābhiprāyeṇa vākyamidam apṛcchan kintu sa prahvībhūya bhūmāvaṅgalyā lekhitum ārabhata|
7 A když se nepřestávali otazovati jeho, zdvihl se a řekl jim: Kdo jest z vás bez hříchu, nejprv hoď na ni kamenem.
tatastaiḥ punaḥ punaḥ pṛṣṭa utthāya kathitavān yuṣmākaṁ madhye yo jano niraparādhī saeva prathamam enāṁ pāṣāṇenāhantu|
8 A opět schýliv se, psal na zemi.
paścāt sa punaśca prahvībhūya bhūmau lekhitum ārabhata|
9 A oni uslyševše to, a v svědomích svých obvinění byvše, jeden po druhém odcházeli, počavše od starších až do posledních. I zůstal tu Ježíš sám, a ta žena u prostřed stojeci.
tāṁ kathaṁ śrutvā te svasvamanasi prabodhaṁ prāpya jyeṣṭhānukramaṁ ekaikaśaḥ sarvve bahiragacchan tato yīśurekākī tayakttobhavat madhyasthāne daṇḍāyamānā sā yoṣā ca sthitā|
10 A pozdvih se Ježíš, a žádného neviděv, než tu ženu, řekl jí: Ženo, kde jsou ti, kteříž na tebe žalovali? Žádný-li tě neodsoudil?
tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilokya pṛṣṭavān he vāme tavāpavādakāḥ kutra? kopi tvāṁ kiṁ na daṇḍayati?
11 Kteráž řekla: Žádný, Pane. I řekl jí Ježíš: Aniž já tebe odsuzuji. Jdiž a nehřeš více.
sāvadat he maheccha kopi na tadā yīśuravocat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|
12 Tedy Ježíš opět jim mluvil, řka: Já jsem světlo světa. Kdož mne následuje, nebude choditi v temnostech, ale bude míti světlo života.
tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|
13 I řekli jemu farizeové: Ty sám o sobě svědectví vydáváš, svědectví tvé není pravé.
tataḥ phirūśino'vādiṣustvaṁ svārthe svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|
14 Odpověděl Ježíš a řekl jim: Ačkoli já svědectví vydávám sám o sobě, pravé jest svědectví mé; nebo vím, odkud jsem přišel, a kam jdu. Ale vy nevíte, odkud jsem přišel, aneb kam jdu.
tadā yīśuḥ pratyuditavān yadyapi svārthe'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatosmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatosmi kutra gacchāmi ca tad yūyaṁ na jānītha|
15 Vy podlé těla soudíte, já nesoudím žádného.
yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|
16 A bychť pak i já soudil, soud můj jest pravý; nebo nejsem sám, ale jsem já a ten, kterýž mne poslal, Otec.
kintu yadi vicārayāmi tarhi mama vicāro grahītavyo yatoham ekākī nāsmi prerayitā pitā mayā saha vidyate|
17 A v zákoně vašem psáno jest: Že dvou člověků svědectví pravé jest.
dvayo rjanayoḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthe likhitamasti|
18 Jáť svědectví vydávám sám o sobě, a svědectví vydává o mně ten, kterýž mne poslal, Otec.
ahaṁ svārthe svayaṁ sākṣitvaṁ dadāmi yaśca mama tāto māṁ preritavān sopi madarthe sākṣyaṁ dadāti|
19 Tedy řekli jemu: Kdež jest ten tvůj otec? Odpověděl Ježíš: Aniž mne znáte, ani Otce mého. Kdybyste mne znali, i Otce mého znali byste.
tadā te'pṛcchan tava tātaḥ kutra? tato yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|
20 Tato slova mluvil Ježíš u pokladnice, uče v chrámě, a žádný ho nejal, nebo ještě byla nepřišla hodina jeho.
yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|
21 I řekl jim opět Ježíš: Já jdu, a hledati budete mne, a v hříchu svém zemřete. Kam já jdu, vy nemůžete přijíti.
tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gaveṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|
22 I pravili Židé: Zdali se sám zabije, že praví: Kam já jdu, vy nemůžete přijíti?
tadā yihūdīyāḥ prāvocan kimayam ātmaghātaṁ kariṣyati? yato yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|
23 I řekl jim: Vy z důlu jste, já s hůry jsem. Vy jste z tohoto světa, já nejsem z světa tohoto.
tato yīśustebhyaḥ kathitavān yūyam adhaḥsthānīyā lokā aham ūrdvvasthānīyaḥ yūyam etajjagatsambandhīyā aham etajjagatsambandhīyo na|
24 Protož jsem řekl vám: Že zemřete v hříších svých. Nebo jestliže nebudete věřiti, že já jsem, zemřete v hříších svých.
tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|
25 I řekli jemu: Kdo jsi ty? I řekl jim Ježíš: To, což z počátku pravím vám.
tadā te 'pṛcchan kastvaṁ? tato yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karomi saeva puruṣohaṁ|
26 Mnohoť mám o vás mluviti a souditi, ale ten, kterýž mne poslal, pravdomluvný jest, a já, což jsem slyšel od něho, to mluvím na světě.
yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|
27 Ale neporozuměli, že by o Otci pravil jim.
kintu sa janake vākyamidaṁ prokttavān iti te nābudhyanta|
28 Protož řekl jim Ježíš: Když povýšíte Syna člověka, tehdy poznáte, že já jsem. A sám od sebe nic nečiním, ale jakž mne naučil Otec můj, tak mluvím.
tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|
29 A ten, kterýž mne poslal, se mnou jest. Neopustilť mne samého Otec; nebo což jest jemu libého, to já činím vždycky.
matprerayitā pitā mām ekākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatohaṁ tadabhimataṁ karmma sadā karomi|
30 Ty věci když mluvil, mnozí uvěřili v něho.
tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan|
31 Tedy řekl Ježíš těm Židům, kteříž uvěřili jemu: Jestliže vy zůstanete v řeči mé, právě učedlníci moji budete.
ye yihūdīyā vyaśvasan yīśustebhyo'kathayat
32 A poznáte pravdu, a pravda vás vysvobodí.
mama vākye yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mokṣo bhaviṣyati|
33 I odpověděli jemu: Símě Abrahamovo jsme, a žádnému jsme nesloužili nikdy. I kterakž ty díš: že svobodní budete?
tadā te pratyavādiṣuḥ vayam ibrāhīmo vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?
34 Odpověděl jim Ježíš: Amen, amen pravím vám: Že každý, kdož činí hřích, služebník jest hřícha.
tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|
35 A služebník nezůstává v domě na věky; Syn zůstává na věky. (aiōn g165)
dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn g165)
36 Protož jestližeť vás Syn vysvobodí, právě svobodní budete.
ataḥ putro yadi yuṣmān mocayati tarhi nitāntameva mukttā bhaviṣyatha|
37 Vím, že jste símě Abrahamovo, ale hledáte mne zabiti; nebo řeč má nemá místa u vás.
yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|
38 Já, což jsem viděl u Otce svého, mluvím; i vy tedy, co jste viděli u otce svého, činíte.
ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|
39 Odpověděli a řekli jemu: Otec náš jest Abraham. Dí jim Ježíš: Kdybyste synové Abrahamovi byli, činili byste skutky Abrahamovy.
tadā te pratyavocan ibrāhīm asmākaṁ pitā tato yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
40 Ale nyní hledáte mne zabiti, člověka toho, kterýž jsem pravdu mluvil vám, kterouž jsem slyšel od Boha. Tohoť Abraham nečinil.
īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yohaṁ taṁ māṁ hantuṁ ceṣṭadhve ibrāhīm etādṛśaṁ karmma na cakāra|
41 Vy činíte skutky otce svého. I řekli jemu: Myť z smilstva nejsme zplozeni, jednohoť Otce máme, Boha.
yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ekaeva pitāsti sa eveśvaraḥ
42 Tedy řekl jim Ježíš: Byť Bůh Otec váš byl, milovali byste mne. Nebo já jsem z Boha pošel, a přišel jsem; aniž jsem sám od sebe přišel, ale on mne poslal.
tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|
43 Proč mluvení mého nechápáte? Proto že slyšeti nemůžete řeči mé.
yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|
44 Vy z otce ďábla jste, a žádosti otce svého chcete činiti. On byl vražedlník od počátku, a v pravdě nestál; nebo pravdy v něm není. Když mluví lež, z svého vlastního mluví; nebo lhář jest a otec lži.
yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|
45 Já pak že pravdu pravím, nevěříte mi.
ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|
46 Kdo z vás uviní mne z hříchu? A poněvadž pravdu pravím, proč vy mi nevěříte?
mayi pāpamastīti pramāṇaṁ yuṣmākaṁ ko dātuṁ śaknoti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kuto māṁ na pratitha?
47 Kdo z Boha jest, slova Boží slyší; protož vy neslyšíte, že z Boha nejste.
yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|
48 Tedy odpověděli Židé a řekli jemu: Zdaliž my dobře nepravíme, že jsi ty Samaritán, a ďábelství máš?
tadā yihūdīyāḥ pratyavādiṣuḥ tvamekaḥ śomiroṇīyo bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?
49 Odpověděl Ježíš: Jáť ďábelství nemám, ale ctím Otce svého; než vy jste mne neuctili.
tato yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanye tasmād yūyaṁ mām apamanyadhve|
50 Jáť pak nehledám chvály své; jestiť, kdo hledá a soudí.
ahaṁ svasukhyātiṁ na ceṣṭe kintu ceṣṭitā vicārayitā cāpara eka āste|
51 Amen, amen pravím, vám: Bude-li kdo zachovávati slovo mé, smrti neuzří na věky. (aiōn g165)
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn g165)
52 Tedy řekli mu Židé: Nyní jsme poznali, že ďábelství máš. Abraham umřel i proroci, a ty pravíš: Bude-li kdo zachovávati řeč mou, smrti neokusí na věky. (aiōn g165)
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn g165)
53 Zdali jsi ty větší otce našeho Abrahama, kterýž umřel? I proroci zemřeli. Kým ty se činíš?
tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmopi mahān? yasmāt sopi mṛtaḥ bhaviṣyadvādinopi mṛtāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣe?
54 Odpověděl Ježíš: Chválím-liť já se sám, chvála má nic není. Jestiť Otec můj, kterýž mne chválí, o němž vy pravíte, že Bůh váš jest.
yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|
55 Ale nepoznali jste ho, já pak jej znám. A kdybych řekl, že ho neznám, byl bych podobný vám, lhář. Ale známť jej, a řeč jeho zachovávám.
yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|
56 Abraham, otec váš, veselil se, aby viděl den můj, i viděl, a radoval se.
yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
57 Tedy řekli jemu Židé: Padesáti let ještě nemáš, a Abrahama jsi viděl?
tadā yihūdīyā apṛcchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
58 Řekl jim Ježíš: Amen, amen pravím vám: Prvé nežli Abraham byl, já jsem.
yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|
59 I zchápali kamení, aby házeli na něj. Ježíš pak skryl se, a prošed skrze ně, vyšel z chrámu, a tak odšel.
tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|

< Jan 8 >