< Jan 15 >

1 Já jsem ten vinný kmen pravý, a Otec můj vinař jest.
ahaṁ satyadrākṣālatāsvarūpo mama pitā tūdyānaparicārakasvarūpañca|
2 Každou ratolest, kteráž ve mně nenese ovoce, odřezuje, a každou, kteráž nese ovoce, čistí, aby hojnější ovoce nesla.
mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|
3 Již vy čisti jste pro řeč, kterouž jsem mluvil vám.
idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|
4 Zůstaňtež ve mně, a já v vás. Jakož ratolest nemůže nésti ovoce sama od sebe, nezůstala-li by při kmenu, takž ani vy, leč zůstanete ve mně.
ataḥ kāraṇāt mayi tiṣṭhata tenāhamapi yuṣmāsu tiṣṭhāmi, yato heto rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknoti tathā yūyamapi mayyatiṣṭhantaḥ phalavanto bhavituṁ na śaknutha|
5 Já jsem vinný kmen a vy ratolesti. Kdo zůstává ve mně, a já v něm, ten nese ovoce mnohé; nebo beze mne nic nemůžete učiniti.
ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
6 Nezůstal-li by kdo ve mně, vyvržen bude ven jako ratolest, a uschneť, a budouť sebrány, a na oheň uvrženy, a shoříť.
yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|
7 Zůstanete-li ve mně, a slova má zůstanou-liť v vás, což byste koli chtěli, proste, a staneť se vám.
yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|
8 V tomť bývá oslaven Otec můj, když ovoce nesete hojné, a budete moji učedlníci.
yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|
9 Jakož miloval mne Otec, i já miloval jsem vás. Zůstaňtež v milování mém.
pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|
10 Budete-li zachovávati přikázaní má, zůstanete v mém milování, jakož i já přikázaní Otce svého zachoval jsem, i zůstávám v jeho milování.
ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|
11 Toto mluvil jsem vám, aby radost má zůstávala v vás, a radost vaše byla plná.
yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|
12 Totoť jest přikázaní mé, abyste se milovali vespolek, jako já miloval jsem vás.
ahaṁ yuṣmāsu yathā prīye yūyamapi parasparaṁ tathā prīyadhvam eṣā mamājñā|
13 Většího milování nad to žádný nemá, než aby duši svou položil za přátely své.
mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|
14 Vy přátelé moji jste, učiníte-li to, což já přikazuji vám.
ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|
15 Nebudu vás více nazývati služebníky, nebo služebník neví, co by činil pán jeho. Ale vás jsem nazval přátely, nebo všecko, což jsem koli slyšel od Otce svého, oznámil jsem vám.
adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karoti dāsastad na jānāti; kintu pituḥ samīpe yadyad aśṛṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi proktavān|
16 Ne vy jste mne vyvolili, ale já jsem vás vyvolil, a postavil, abyste šli a ovoce přinesli, a ovoce vaše aby zůstalo, aby zač byste koli prosili Otce ve jménu mém, dal vám.
yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|
17 Toto přikazuji vám, abyste se milovali vespolek.
yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
18 Jestližeť vás svět nenávidí, víte, žeť mne prvé než vás v nenávisti měl.
jagato lokai ryuṣmāsu ṛtīyiteṣu te pūrvvaṁ māmevārttīyanta iti yūyaṁ jānītha|
19 Byste byli z světa, svět, což jest jeho, miloval by; že pak nejste z světa, ale já z světa vyvolil jsem vás, protož vás svět nenávidí.
yadi yūyaṁ jagato lokā abhaviṣyata tarhi jagato lokā yuṣmān ātmīyān buddhvāpreṣyanta; kintu yūyaṁ jagato lokā na bhavatha, ahaṁ yuṣmān asmājjagato'rocayam etasmāt kāraṇājjagato lokā yuṣmān ṛtīyante|
20 Pamatujte na tu řeč, kterouž jsem já mluvil vám: Neníť služebník větší nežli pán jeho. Poněvadž se mně protivili, i vámť se protiviti budou; poněvadž řeči mé šetřili, i vaší šetřiti budou.
dāsaḥ prabho rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; te yadi māmevātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gṛhlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
21 Ale toto všecko učiní vám pro jméno mé; nebo neznají toho, kterýž mne poslal.
kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|
22 Kdybych byl nepřišel, a nemluvil jim, hříchu by neměli; ale nyní výmluvy nemají z hříchu svého.
teṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā teṣāṁ pāpamācchādayitum upāyo nāsti|
23 Kdož mne nenávidí, i Otceť mého nenávidí.
yo jano mām ṛtīyate sa mama pitaramapi ṛtīyate|
24 Bych byl skutků nečinil mezi nimi, jichž žádný jiný nečinil, hříchu by neměli; ale nyní i viděli, i nenáviděli i mne i Otce mého.
yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|
25 Ale aby se naplnila řeč, kteráž v zákoně jejich napsána jest: Že v nenávisti měli mne darmo.
tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|
26 Když pak přijde ten Utěšitel, kteréhož já pošli vám od Otce, Duch pravdy, kterýž od Otce pochází, tenť svědectví vydávati bude o mně.
kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
27 Ano i vy svědectví vydávati budete, nebo od počátku se mnou jste.
yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|

< Jan 15 >