< Jakubův 2 >

1 Bratří moji, nepřipojujtež přijímání osob k víře slavného Pána našeho Jezukrista.
he mama bhrātaraḥ, yūyam asmākaṁ tejasvinaḥ prabho ryīśukhrīṣṭasya dharmmaṁ mukhāpekṣayā na dhārayata|
2 Nebo kdyby přišel do shromáždění vašeho muž, maje prsten zlatý v drahém rouše, a všel by také i chudý v chaterném oděvu,
yato yuṣmākaṁ sabhāyāṁ svarṇāṅgurīyakayukte bhrājiṣṇuparicchade puruṣe praviṣṭe malinavastre kasmiṁścid daridre'pi praviṣṭe
3 A popatřili byste k tomu, kterýž drahé roucho má, a řekli byste jemu: Ty sedni tuto poctivě; chudému pak řekli byste: Ty stůj tamto, aneb sedni tuto, pod podnoží noh mých:
yūyaṁ yadi taṁ bhrājiṣṇuparicchadavasānaṁ janaṁ nirīkṣya vadeta bhavān atrottamasthāna upaviśatviti kiñca taṁ daridraṁ yadi vadeta tvam amusmin sthāne tiṣṭha yadvātra mama pādapīṭha upaviśeti,
4 Zdaliž jste již neučinili rozdílu mezi sebou a učiněni jste soudcové v myšleních zlých?
tarhi manaḥsu viśeṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?
5 Slyšte, bratří moji milí, zdaliž Bůh nevyvolil chudých na tomto světě, aby bohatí byli u víře a dědicové království, kteréž zaslíbil těm, kdož jej milují?
he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|
6 Ale vy jste neuctili chudého. Zdaliž bohatí mocí neutiskují vás? A oniť vás i k soudům přivozují?
dhanavanta eva kiṁ yuṣmān nopadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?
7 Zdali oni nerouhají se tomu slavnému jménu, kteréž vzýváno jest nad vámi?
yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ taireva na nindyate?
8 Jestliže pak plníte zákon královský podlé písma: Milovati budeš bližního svého, jako sebe samého, dobře činíte.
kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, etacchāstrīyavacanānusārato yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|
9 Pakliť osoby přijímáte, hřešíte, a zákon vás tresce jako přestupníky.
yadi ca mukhāpekṣāṁ kurutha tarhi pāpam ācaratha vyavasthayā cājñālaṅghina iva dūṣyadhve|
10 Nebo kdo by koli celého zákona ostříhal, přestoupil by pak jediné, všechněmi jest vinen.
yato yaḥ kaścit kṛtsnāṁ vyavasthāṁ pālayati sa yadyekasmin vidhau skhalati tarhi sarvveṣām aparādhī bhavati|
11 Ten zajisté, kterýž řekl: Nesesmilníš, takéť řekl: Nezabiješ. Pakli bys nesesmilnil, ale zabil bys, učiněn jsi přestupníkem zákona.
yato hetostvaṁ paradārān mā gaccheti yaḥ kathitavān sa eva narahatyāṁ mā kuryyā ityapi kathitavān tasmāt tvaṁ paradārān na gatvā yadi narahatyāṁ karoṣi tarhi vyavasthālaṅghī bhavasi|
12 Tak mluvte, a tak čiňte, jako ti, kteříž podlé zákona svobody souzeni býti máte.
mukte rvyavasthāto yeṣāṁ vicāreṇa bhavitavyaṁ tādṛśā lokā iva yūyaṁ kathāṁ kathayata karmma kuruta ca|
13 Nebo odsouzení bez milosrdenství stane se tomu, kdož nečiní milosrdenství, ale chlubíť se milosrdenstvím proti odsudku.
yo dayāṁ nācarati tasya vicāro nirddayena kāriṣyate, kintu dayā vicāram abhibhaviṣyati|
14 Co prospěje, bratří moji, praví-li se kdo víru míti, a nemá-li skutků? Zdaliž jej ta víra může spasiti?
he mama bhrātaraḥ, mama pratyayo'stīti yaḥ kathayati tasya karmmāṇi yadi na vidyanta tarhi tena kiṁ phalaṁ? tena pratyayena kiṁ tasya paritrāṇaṁ bhavituṁ śaknoti?
15 A kdyby bratr neb sestra neodění byli, a opuštění z strany živnosti vezdejší,
keṣucid bhrātṛṣu bhaginīṣu vā vasanahīneṣu prātyahikāhārahīneṣu ca satsu yuṣmākaṁ ko'pi tebhyaḥ śarīrārthaṁ prayojanīyāni dravyāṇi na datvā yadi tān vadet,
16 Řekl by pak jim někdo z vás: Jděte v pokoji, shřejte se, a najezte se, a však nedali byste jim potřeby tělesné, což to platí?
yūyaṁ sakuśalaṁ gatvoṣṇagātrā bhavata tṛpyata ceti tarhyetena kiṁ phalaṁ?
17 Takž i víra, nemá-li skutků, mrtváť jest sama v sobě.
tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekākitvāt mṛta evāste|
18 Ale dí někdo: Ty víru máš, a já mám skutky. Ukažiž ty mi víru svou z skutků svých, a já tobě ukáži víru svou z skutků svých.
kiñca kaścid idaṁ vadiṣyati tava pratyayo vidyate mama ca karmmāṇi vidyante, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|
19 Ty věříš, že jest jeden Bůh. Dobře činíš. I ďáblovéť tomu věří, a však třesou se.
eka īśvaro 'stīti tvaṁ pratyeṣi| bhadraṁ karoṣi| bhūtā api tat pratiyanti kampante ca|
20 Ale chceš-liž věděti, ó člověče marný, že víra bez skutků jest mrtvá?
kintu he nirbbodhamānava, karmmahīnaḥ pratyayo mṛta evāstyetad avagantuṁ kim icchasi?
21 Abraham otec náš zdali ne z skutků ospravedlněn jest, obětovav syna svého Izáka na oltář?
asmākaṁ pūrvvapuruṣo ya ibrāhīm svaputram ishākaṁ yajñavedyām utsṛṣṭavān sa kiṁ karmmabhyo na sapuṇyīkṛtaḥ?
22 Vidíš-li, že víra napomáhala skutkům jeho, a z skutků víra dokonalá byla?
pratyaye tasya karmmaṇāṁ sahakāriṇi jāte karmmabhiḥ pratyayaḥ siddho 'bhavat tat kiṁ paśyasi?
23 A tak naplněno jest písmo, řkoucí: I uvěřil Abraham Bohu, a počteno jest jemu za spravedlnost, a přítelem Božím nazván jest.
itthañcedaṁ śāstrīyavacanaṁ saphalam abhavat, ibrāhīm parameśvare viśvasitavān tacca tasya puṇyāyāgaṇyata sa ceśvarasya mitra iti nāma labdhavān|
24 Vidíte-liž tedy, že z skutků ospravedlněn bývá člověk, a ne z víry toliko?
paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyate na caikākinā pratyayena|
25 Též podobně i Raab nevěstka zdali ne z skutků ospravedlněna jest, přijavši ony posly, a jinou cestou pryč vypustivši?
tadvad yā rāhabnāmikā vārāṅganā cārān anugṛhyāpareṇa mārgeṇa visasarja sāpi kiṁ karmmabhyo na sapuṇyīkṛtā?
26 Nebo jakož tělo bez duše jest mrtvé, takť i víra bez skutků jest mrtvá.
ataevātmahīno deho yathā mṛto'sti tathaiva karmmahīnaḥ pratyayo'pi mṛto'sti|

< Jakubův 2 >