< 2 Timoteovi 1 >

1 Pavel, apoštol Ježíše Krista, skrze vůli Boží, podlé zaslíbení života, kterýž jest v Kristu Ježíši,
khrīṣṭena yīśunā yā jīvanasya pratijñā tāmadhīśvarasyecchayā yīśoḥ khrīṣṭasyaikaḥ preritaḥ paulo'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 Timoteovi milému synu: Milost, milosrdenství, pokoj od Boha Otce a Krista Ježíše Pána našeho.
tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 Díky činím Bohu, jemuž sloužím, jako i předkové, v svědomí čistém, že mám na tě ustavičnou pamět na svých modlitbách ve dne i v noci,
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|
4 Žádaje viděti tebe, zpomínaje na tvé slzy, abych radostí naplněn byl,
yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye
5 Rozpomínaje se na tu víru, kteráž v tobě jest bez pokrytství, kteráž byla nejprv v bábě tvé Loidě, a v matce tvé Eunice, a tak smyslím, že i v tobě.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandena praphallo bhaveyaṁ tadarthaṁ tava darśanam ākāṅkṣe|
6 Pro kterouž příčinu napomínám tebe, abys rozněcoval v sobě dar Boží, kterýž jest dán skrze vzkládání rukou mých.
ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|
7 Nebo nedal nám Bůh ducha bázně, ale moci, a milování, a mysli způsobné.
yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|
8 Protož nestyď se za svědectví Pána našeho, ani za mne, vězně jeho, ale čitedlen buď úzkostí pro evangelium podlé moci Boží,
ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|
9 Kterýž spasil nás, a povolal povoláním svatým, ne podlé skutků našich, ale podlé uložení svého a milosti nám dané v Kristu Ježíši před časy věků, (aiōnios g166)
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios g166)
10 Nyní pak zjevené skrze příští patrné spasitele našeho Jezukrista, kterýž zahladil smrt, život pak na světlo vyvedl, i nesmrtelnost skrze evangelium,
kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|
11 Jehož já ustanoven jsem kazatelem, a apoštolem, i učitelem pohanů.
tasya ghoṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyukto'smi|
12 A pro tu příčinu toto trpím, ale nestydímť se za to; nebo vím, komu jsem uvěřil, a jist jsem tím, že mocen jest toho, což jsem u něho složil, ostříhati až do onoho dne.
tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Mějž jistý příklad zdravých řečí, kteréž jsi slýchal ode mne, u víře a v lásce, kteráž jest v Kristu Ježíši.
hitadāyakānāṁ vākyānām ādarśarūpeṇa mattaḥ śrutāḥ khrīṣṭe yīśau viśvāsapremnoḥ kathā dhāraya|
14 Výborného toho pokladu ostříhej, skrze Ducha svatého přebývajícího v nás.
aparam asmadantarvāsinā pavitreṇātmanā tāmuttamām upanidhiṁ gopaya|
15 Víš snad o tom, že se odvrátili ode mne všickni, kteříž jsou v Azii, z nichž jest Fygellus a Hermogenes.
āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|
16 Dejž milosrdenství Pán domu Oneziforovu; nebo často mi činil pohodlí, aniž se styděl za řetězy mé.
prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 Nýbrž přišed do Říma, pilně mne hledal, i nalezl.
mama śṛṅkhalena na trapitvā romānagare upasthitisamaye yatnena māṁ mṛgayitvā mamoddeśaṁ prāptavān|
18 Dejž jemu Pán nalezti milosrdenství u Pána v onen den. A jak mi mnoho posluhoval v Efezu, ty výborně víš.
ato vicāradine sa yathā prabhoḥ kṛpābhājanaṁ bhavet tādṛśaṁ varaṁ prabhustasmai deyāt| iphiṣanagare'pi sa kati prakārai rmām upakṛtavān tat tvaṁ samyag vetsi|

< 2 Timoteovi 1 >