< 2 Korintským 1 >
1 Pavel apoštol Ježíše Krista skrze vůli Boží, a Timoteus bratr, církvi Boží, kteráž jest v Korintu, se všechněmi svatými, kteříž jsou ve vší Achaii:
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|
2 Milost vám a pokoj od Boha Otce našeho a Pána Jezukrista.
asmākaṁ tātasyeśvarasya prabhoryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Požehnaný Bůh a Otec Pána našeho Jezukrista, Otec milosrdenství, a Bůh všelikého potěšení,
kṛpāluḥ pitā sarvvasāntvanākārīśvaraśca yo'smatprabhoryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyo bhavatu|
4 Kterýž těší nás ve všelikém ssoužení našem, abychom i my mohli potěšovati těch, kteříž by byli v jakémkoli ssoužení, tím potěšením, kterýmž i my potěšeni jsme od Boha.
yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|
5 Nebo jakož se rozhojňují utrpení Kristova při nás, tak skrze Krista rozhojňuje se i potěšení naše.
yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ|
6 Nebo buď že ssouženi jsme, pro vaše potěšení a spasení, kteréž se působí v snášení týchž trápení, kteráž i my trpíme; buď že potěšováni býváme, pro vaše potěšení a spasení. A naděje naše pevná jest o vás,
vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati|
7 Poněvadž víme, že jakož jste účastníci utrpení, tak i potěšení.
yadi vā vayaṁ sāntvanāṁ labhāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte tāmapi labhāmahe| yato yūyaṁ yādṛg duḥkhānāṁ bhāgino'bhavata tādṛk sāntvanāyā api bhāgino bhaviṣyatheti vayaṁ jānīmaḥ|
8 Nechcemeť zajisté, abyste nevěděli, bratří, o ssoužení našem, kteréž jsme měli v Azii, že jsme nad míru přetíženi byli a nad možnost, tak že jsme již i o životu svém byli pochybili.
he bhrātaraḥ, āśiyādeśe yaḥ kleśo'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyate| tenātiśaktikleśena vayamatīva pīḍitāstasmāt jīvanarakṣaṇe nirupāyā jātāśca,
9 Nýbrž sami v sobě již jsme byli tak usoudili, že nebylo lze než umříti, abychom nedoufali sami v sobě, ale v Bohu i mrtvé křísícím.
ato vayaṁ sveṣu na viśvasya mṛtalokānām utthāpayitarīśvare yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍo bhoktavya iti svamanasi niścitaṁ|
10 Kterýž od takové smrti vytrhl nás, a vytrhuje, v něhož doufáme, že i ještě vytrhne,
etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate|
11 Když i vy nám pomáhati budete modlitbami za nás, aby z daru toho, příčinou mnohých osob nám daného, od mnohých děkováno bylo z nás.
etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|
12 Nebo chlouba naše tato jest, svědectví svědomí našeho, že v sprostnosti a v upřímosti Boží, ne v moudrosti tělesné, ale v milosti Boží obcovali jsme na světě, zvláště pak u vás.
aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|
13 Neboť nepíšeme vám nic jiného, než to, což čtete, aneb což prvé znáte. A naději mám, že až do konce tak znáti budete,
yuṣmābhi ryad yat paṭhyate gṛhyate ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyate taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
14 Jakož jste i poznali nás z částky, žeť jsme chlouba vaše, podobně jako i vy naše, v den Pána Ježíše.
yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
15 A v tomť doufání chtěl jsem k vám přijíti nejprvé, abyste druhou milost měli,
aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
16 A skrze vás jíti do Macedonie, a zase z Macedonie přijíti k vám, a od vás abych byl doprovozen do Judstva.
yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|
17 O tom pak když jsem přemyšloval, zdali jsem co lehkomyslně činil? Aneb což přemyšluji, zdali podlé těla přemyšluji, tak aby bylo při mně: Jest, jest, není, není?
etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?
18 Anobrž víť věrný Bůh, že řeč naše k vám nebyla: Jest, a není.
yuṣmān prati mayā kathitāni vākyānyagre svīkṛtāni śeṣe'svīkṛtāni nābhavan eteneśvarasya viśvastatā prakāśate|
19 Nebo Syn Boží Ježíš Kristus, kterýž mezi vámi kázán jest skrze nás, skrze mne a Silvána a Timotea, nebyl: Jest, a není, ale bylo v něm: Jest.
mayā silvānena timathinā ceśvarasya putro yo yīśukhrīṣṭo yuṣmanmadhye ghoṣitaḥ sa tena svīkṛtaḥ punarasvīkṛtaśca tannahi kintu sa tasya svīkārasvarūpaeva|
20 Nebo kolikžkoli jest zaslíbení Božích, v němť jsou: Jest, a v němť jest: Amen, k slávě Bohu skrze nás.
īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca|
21 Ten pak, kterýž potvrzuje nás s vámi v Kristu, a kterýž pomazal nás, Bůh jest.
yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭe sthāsnūn karoti sa īśvara eva|
22 Kterýž i znamenal nás, a dal závdavek Ducha v srdce naše.
sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇeṣu nirakṣipacca|
23 Já pak Boha za svědka beru na svou duši, že lituje vás, ještě jsem nepřišel do Korintu.
aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|
24 Ne jako bychom panovali nad věrou vaší, ale pomocníci jsme radosti vaší; nebo věrou stojíte.
vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|