< 1 Petrův 5 >

1 Starších, kteříž mezi vámi jsou, prosím já spolustarší, a svědek Kristových utrpení, a budoucí, kteráž zjevena bude, slávy účastník,
khrIShTasya kleshAnAM sAkShI prakAshiShyamANasya pratApasyAMshI prAchInashchAhaM yuShmAkaM prAchInAn vinIyedaM vadAmi|
2 Paste stádo Boží, kteréž při vás jest, opatrujíce je, ne bezděky, ale dobrovolně, ne pro mrzký zisk, ale ochotně,
yuShmAkaM madhyavarttI ya Ishvarasya meShavR^indo yUyaM taM pAlayata tasya vIkShaNaM kuruta cha, Avashyakatvena nahi kintu svechChAto na va kulobhena kintvichChukamanasA|
3 Ani jako panujíce nad dědictvím Páně, ale příkladem jsouce stádu.
aparam aMshAnAm adhikAriNa iva na prabhavata kintu vR^indasya dR^iShTAntasvarUpA bhavata|
4 A když se ukáže kníže pastýřů, vezmete tu neuvadlou korunu slávy.
tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|
5 Podobně mládenci, buďte poddáni starším. A všickni poddanost jedni druhým ukazujte, pokorou vnitř se ozdobte. Bůh zajisté pyšným se protiví, ale pokorným dává milost.
he yuvAnaH, yUyamapi prAchInalokAnAM vashyA bhavata sarvve cha sarvveShAM vashIbhUya namratAbharaNena bhUShitA bhavata, yataH, AtmAbhimAnilokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|
6 Pokořtež se tedy pod mocnou ruku Boží, aby vás povýšil časem svým,
ato yUyam Ishvarasya balavatkarasyAdho namrIbhUya tiShThata tena sa uchitasamaye yuShmAn uchchIkariShyati|
7 Všelikou péči svou uvrhouce na něj. Nebo on má péči o vás.
yUyaM sarvvachintAM tasmin nikShipata yataH sa yuShmAn prati chintayati|
8 Střízliví buďte, bděte; nebo protivník váš ďábel jako lev řvoucí obchází, hledaje, koho by sežral.
yUyaM prabuddhA jAgratashcha tiShThata yato yuShmAkaM prativAdI yaH shayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiShyAmIti mR^igayate,
9 Jemuž odpírejte, silní jsouce u víře, vědouce, že tatáž utrpení bratrstvo vaše, kteréž na světě jest, obkličují.
ato vishvAse susthirAstiShThantastena sArddhaM yudhyata, yuShmAkaM jagannivAsibhrAtR^iShvapi tAdR^ishAH kleshA varttanta iti jAnIta|
10 Bůh pak všeliké milosti, kterýž povolal nás k věčné slávě své v Kristu Ježíši, když maličko potrpíte, on dokonalé vás učiň, utvrď, zmocni, i upevni, (aiōnios g166)
kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo. asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu| (aiōnios g166)
11 Jemuž sláva a císařství na věky věků. Amen. (aiōn g165)
tasya gauravaM parAkramashchAnantakAlaM yAvad bhUyAt| Amen| (aiōn g165)
12 Po Silvánovi, vám věrném bratru, tak za to mám, že jsem psal krátce, napomínaje a osvědčuje, že tato jest pravá milost Boží, v kteréž stojíte.
yaH silvAno (manye) yuShmAkaM vishvAsyo bhrAtA bhavati tadvArAhaM saMkShepeNa likhitvA yuShmAn vinItavAn yUya ncha yasmin adhitiShThatha sa eveshvarasya satyo. anugraha iti pramANaM dattavAn|
13 Pozdravuje vás ta církev, kteráž jest v Babyloně, účastnice vyvolení vašeho, a Marek syn můj.
yuShmAbhiH sahAbhiruchitA yA samiti rbAbili vidyate sA mama putro mArkashcha yuShmAn namaskAraM vedayati|
14 Pozdravtež jedni druhých v políbení laskavém. Pokoj vám všechněm, kteříž jste v Kristu Ježíši. Amen.
yUyaM premachumbanena parasparaM namaskuruta| yIshukhrIShTAshritAnAM yuShmAkaM sarvveShAM shAnti rbhUyAt| Amen|

< 1 Petrův 5 >