< Matej 28 >
1 Po suboti, u osvit prvoga dana u tjednu, dođe Marija Magdalena i druga Marija pogledati grob.
tata. h para. m vi"sraamavaarasya "se. se saptaahaprathamadinasya prabhote jaate magdaliinii mariyam anyamariyam ca "sma"saana. m dra. s.tumaagataa|
2 I gle, nastade žestok potres jer anđeo Gospodnji siđe s neba, pristupi, otkotrlja kamen i sjede na nj.
tadaa mahaan bhuukampo. abhavat; parame"svariiyaduuta. h svargaadavaruhya "sma"saanadvaaraat paa. saa. namapasaaryya taduparyyupavive"sa|
3 Lice mu bijaše kao munja, a odjeća bijela kao snijeg.
tadvadana. m vidyudvat tejomaya. m vasana. m hima"subhra nca|
4 Od straha pred njim zadrhtaše stražari i obamriješe.
tadaanii. m rak. si. nastadbhayaat kampitaa m. rtavad babhuuva. h|
5 A anđeo progovori ženama: “Vi se ne bojte! Ta znam: Isusa Raspetoga tražite!
sa duuto yo. sito jagaada, yuuya. m maa bhai. s.ta, kru"sahatayii"su. m m. rgayadhve tadaha. m vedmi|
6 Nije ovdje! Uskrsnu kako reče. Hajde, vidite mjesto gdje je ležao
so. atra naasti, yathaavadat tathotthitavaan; etat prabho. h "sayanasthaana. m pa"syata|
7 pa pođite žurno i javite njegovim učenicima da uskrsnu od mrtvih. I evo, ide pred vama u Galileju. Ondje ćete ga vidjeti. Evo, rekoh vam.”
tuur. na. m gatvaa tacchi. syaan iti vadata, sa "sma"saanaad udati. s.that, yu. smaakamagre gaaliila. m yaasyati yuuya. m tatra ta. m viik. si. syadhve, pa"syataaha. m vaarttaamimaa. m yu. smaanavaadi. sa. m|
8 One otiđoše žurno s groba te sa strahom i velikom radošću otrčaše javiti njegovim učenicima.
tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur. na. m bahirbhuuya tacchi. syaan vaarttaa. m vaktu. m dhaavitavatya. h| kintu "si. syaan vaarttaa. m vaktu. m yaanti, tadaa yii"su rdar"sana. m dattvaa taa jagaada,
9 Kad eto im Isusa u susret! Reče im: “Zdravo!” One polete k njemu, obujme mu noge i ničice mu se poklone.
yu. smaaka. m kalyaa. na. m bhuuyaat, tatastaa aagatya tatpaadayo. h patitvaa pra. nemu. h|
10 Tada im Isus reče: “Ne bojte se! Idite, javite mojoj braći da pođu u Galileju! Ondje će me vidjeti!”
yii"sustaa avaadiit, maa bibhiita, yuuya. m gatvaa mama bhraat. rn gaaliila. m yaatu. m vadata, tatra te maa. m drak. syanti|
11 Dok su one odlazile, gle, neki od straže dođoše u grad i javiše glavarima svećeničkim sve što se dogodilo.
striyo gacchanti, tadaa rak. si. naa. m kecit pura. m gatvaa yadyad gha. tita. m tatsarvva. m pradhaanayaajakaan j naapitavanta. h|
12 Oni se sabraše sa starješinama na vijećanje, uzeše mnogo novaca i dadoše vojnicima
te praaciinai. h sama. m sa. msada. m k. rtvaa mantrayanto bahumudraa. h senaabhyo dattvaavadan,
13 govoreći: “Recite: 'Noću dok smo mi spavali, dođoše njegovi učenici i ukradoše ga.'
asmaasu nidrite. su tacchi. syaa yaaminyaamaagatya ta. m h. rtvaanayan, iti yuuya. m pracaarayata|
14 Ako to dočuje upravitelj, mi ćemo ga uvjeriti i sve učiniti da vi budete bez brige.”
yadyetadadhipate. h "srotragocariibhavet, tarhi ta. m bodhayitvaa yu. smaanavi. syaama. h|
15 Oni uzeše novac i učiniše kako bijahu poučeni. I razglasilo se to među Židovima - sve do danas.
tataste mudraa g. rhiitvaa "sik. saanuruupa. m karmma cakru. h, yihuudiiyaanaa. m madhye tasyaadyaapi ki. mvadantii vidyate|
16 Jedanaestorica pođoše u Galileju na goru kamo im je naredio Isus.
ekaada"sa "si. syaa yii"suniruupitaagaaliilasyaadri. m gatvaa
17 Kad ga ugledaše, padoše ničice preda nj. A neki posumnjaše.
tatra ta. m sa. mviik. sya pra. nemu. h, kintu kecit sandigdhavanta. h|
18 Isus im pristupi i prozbori: “Dana mi je sva vlast na nebu i na zemlji!
yii"suste. saa. m samiipamaagatya vyaah. rtavaan, svargamedinyo. h sarvvaadhipatitvabhaaro mayyarpita aaste|
19 Pođite dakle i učinite mojim učenicima sve narode krsteći ih u ime Oca i Sina i Duha Svetoga
ato yuuya. m prayaaya sarvvade"siiyaan "si. syaan k. rtvaa pitu. h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha. m yu. smaan yadyadaadi"sa. m tadapi paalayitu. m taanupaadi"sata|
20 i učeći ih čuvati sve što sam vam zapovjedio!” “I evo, ja sam s vama u sve dane - do svršetka svijeta.” (aiōn )
pa"syata, jagadanta. m yaavat sadaaha. m yu. smaabhi. h saaka. m ti. s.thaami| iti| (aiōn )