< Matej 28 >

1 Po suboti, u osvit prvoga dana u tjednu, dođe Marija Magdalena i druga Marija pogledati grob.
tataḥ paraṁ viśrāmavārasya śeṣe saptāhaprathamadinasya prabhote jāte magdalīnī mariyam anyamariyam ca śmaśānaṁ draṣṭumāgatā|
2 I gle, nastade žestok potres jer anđeo Gospodnji siđe s neba, pristupi, otkotrlja kamen i sjede na nj.
tadā mahān bhūkampo'bhavat; parameśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupaviveśa|
3 Lice mu bijaše kao munja, a odjeća bijela kao snijeg.
tadvadanaṁ vidyudvat tejomayaṁ vasanaṁ himaśubhrañca|
4 Od straha pred njim zadrhtaše stražari i obamriješe.
tadānīṁ rakṣiṇastadbhayāt kampitā mṛtavad babhūvaḥ|
5 A anđeo progovori ženama: “Vi se ne bojte! Ta znam: Isusa Raspetoga tražite!
sa dūto yoṣito jagāda, yūyaṁ mā bhaiṣṭa, kruśahatayīśuṁ mṛgayadhve tadahaṁ vedmi|
6 Nije ovdje! Uskrsnu kako reče. Hajde, vidite mjesto gdje je ležao
so'tra nāsti, yathāvadat tathotthitavān; etat prabhoḥ śayanasthānaṁ paśyata|
7 pa pođite žurno i javite njegovim učenicima da uskrsnu od mrtvih. I evo, ide pred vama u Galileju. Ondje ćete ga vidjeti. Evo, rekoh vam.”
tūrṇaṁ gatvā tacchiṣyān iti vadata, sa śmaśānād udatiṣṭhat, yuṣmākamagre gālīlaṁ yāsyati yūyaṁ tatra taṁ vīkṣiṣyadhve, paśyatāhaṁ vārttāmimāṁ yuṣmānavādiṣaṁ|
8 One otiđoše žurno s groba te sa strahom i velikom radošću otrčaše javiti njegovim učenicima.
tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,
9 Kad eto im Isusa u susret! Reče im: “Zdravo!” One polete k njemu, obujme mu noge i ničice mu se poklone.
yuṣmākaṁ kalyāṇaṁ bhūyāt, tatastā āgatya tatpādayoḥ patitvā praṇemuḥ|
10 Tada im Isus reče: “Ne bojte se! Idite, javite mojoj braći da pođu u Galileju! Ondje će me vidjeti!”
yīśustā avādīt, mā bibhīta, yūyaṁ gatvā mama bhrātṛn gālīlaṁ yātuṁ vadata, tatra te māṁ drakṣyanti|
11 Dok su one odlazile, gle, neki od straže dođoše u grad i javiše glavarima svećeničkim sve što se dogodilo.
striyo gacchanti, tadā rakṣiṇāṁ kecit puraṁ gatvā yadyad ghaṭitaṁ tatsarvvaṁ pradhānayājakān jñāpitavantaḥ|
12 Oni se sabraše sa starješinama na vijećanje, uzeše mnogo novaca i dadoše vojnicima
te prācīnaiḥ samaṁ saṁsadaṁ kṛtvā mantrayanto bahumudrāḥ senābhyo dattvāvadan,
13 govoreći: “Recite: 'Noću dok smo mi spavali, dođoše njegovi učenici i ukradoše ga.'
asmāsu nidriteṣu tacchiṣyā yāminyāmāgatya taṁ hṛtvānayan, iti yūyaṁ pracārayata|
14 Ako to dočuje upravitelj, mi ćemo ga uvjeriti i sve učiniti da vi budete bez brige.”
yadyetadadhipateḥ śrotragocarībhavet, tarhi taṁ bodhayitvā yuṣmānaviṣyāmaḥ|
15 Oni uzeše novac i učiniše kako bijahu poučeni. I razglasilo se to među Židovima - sve do danas.
tataste mudrā gṛhītvā śikṣānurūpaṁ karmma cakruḥ, yihūdīyānāṁ madhye tasyādyāpi kiṁvadantī vidyate|
16 Jedanaestorica pođoše u Galileju na goru kamo im je naredio Isus.
ekādaśa śiṣyā yīśunirūpitāgālīlasyādriṁ gatvā
17 Kad ga ugledaše, padoše ničice preda nj. A neki posumnjaše.
tatra taṁ saṁvīkṣya praṇemuḥ, kintu kecit sandigdhavantaḥ|
18 Isus im pristupi i prozbori: “Dana mi je sva vlast na nebu i na zemlji!
yīśusteṣāṁ samīpamāgatya vyāhṛtavān, svargamedinyoḥ sarvvādhipatitvabhāro mayyarpita āste|
19 Pođite dakle i učinite mojim učenicima sve narode krsteći ih u ime Oca i Sina i Duha Svetoga
ato yūyaṁ prayāya sarvvadeśīyān śiṣyān kṛtvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|
20 i učeći ih čuvati sve što sam vam zapovjedio!” “I evo, ja sam s vama u sve dane - do svršetka svijeta.” (aiōn g165)
paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti| (aiōn g165)

< Matej 28 >