< Galačanima 4 >

1 Hoću reći: sve dok je baštinik maloljetan, ništa se ne razlikuje od roba premda je gospodar svega:
ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kenāpi viṣayeṇa na viśiṣyate
2 pod skrbnicima je i upraviteljima sve do dana koji je odredio otac.
kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|
3 Tako i mi: dok bijasmo maloljetni, robovasmo počelima svijeta.
tadvad vayamapi bālyakāle dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahe|
4 A kada dođe punina vremena, odasla Bog Sina svoga: od žene bi rođen, Zakonu podložan
anantaraṁ samaye sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mocanārtham
5 da podložnike Zakona otkupi te primimo posinstvo.
asmākaṁ putratvaprāptyarthañceśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ preṣitavān|
6 A budući da ste sinovi, odasla Bog u srca vaša Duha Sina svoga koji kliče: “Abba! Oče!”
yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|
7 Tako više nisi rob nego sin; ako pak sin, onda i baštinik po Bogu.
ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā eva tasmāt santānatvācca khrīṣṭeneśvarīyasampadadhikāriṇo'pyādhve|
8 Onda dok još niste poznavali Boga, služili ste bogovima koji po naravi to nisu.
aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā ye svabhāvato'nīśvarāsteṣāṁ dāsatve'tiṣṭhata|
9 Ali sada kad ste spoznali Boga - zapravo, kad je Bog spoznao vas - kako se sad opet vraćate k nemoćnim i bijednim počelima i opet im, ponovno, hoćete robovati?
idānīm īśvaraṁ jñātvā yadi veśvareṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punasteṣāṁ dāsā bhavitumicchatha?
10 Dane pomno opslužujete, i mjesece, i vremena, i godine!
yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhve|
11 Sve se bojim za vas! Da se možda nisam uzalud trudio oko vas!
yuṣmadarthaṁ mayā yaḥ pariśramo'kāri sa viphalo jāta iti yuṣmānadhyahaṁ bibhemi|
12 Postanite, braćo, molim vas, kao ja jer i ja postadoh kao vi. Ničim me niste povrijedili.
he bhrātaraḥ, ahaṁ yādṛśo'smi yūyamapi tādṛśā bhavateti prārthaye yato'hamapi yuṣmattulyo'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|
13 Znate: prvi sam vam put za bolesti navješćivao evanđelje.
pūrvvamahaṁ kalevarasya daurbbalyena yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha|
14 Svoju kušnju, moje tijelo, niste ni prezreli ni odbacili, nego ste me primili kao anđela Božjega, kao Krista Isusa.
tadānīṁ mama parīkṣakaṁ śārīrakleśaṁ dṛṣṭvā yūyaṁ mām avajñāya ṛtīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gṛhītavantaḥ|
15 Gdje je sada ono vaše blaženstvo? Svjedočim vam doista: kad bi bilo moguće, oči biste svoje bili iskopali i dali mi ih.
atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi sveṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyateti pramāṇam ahaṁ dadāmi|
16 Tako? Postadoh li vam neprijateljem propovijedajući vam istinu?
sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjāto'smi?
17 Oni revnuju za vas, ne časno, nego - odvojiti vas hoće da onda vi za njih revnujete.
te yuṣmatkṛte sparddhante kintu sā sparddhā kutsitā yato yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ te yuṣmān pṛthak karttum icchanti|
18 Dobro je da se za vas revnuje u dobru uvijek, a ne samo kad sam nazočan kod vas,
kevalaṁ yuṣmatsamīpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|
19 dječice moja, koju ponovno u trudovima rađam dok se Krist ne oblikuje u vama.
he mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭo mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavedaneva mama vedanā jāyate|
20 Htio bih sada biti kod vas, pa i jezik promijeniti, jer ne znam što bih s vama.
ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntareṇa yuṣmān sambhāṣituṁ kāmaye yato yuṣmānadhi vyākulo'smi|
21 Recite mi vi, koji želite biti pod Zakonom, zar ne čujete Zakona?
he vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gṛhlītha?
22 Ta pisano je da je Abraham imao dva sina, jednoga od ropkinje i jednoga od slobodne.
tanmāṁ vadata| likhitamāste, ibrāhīmo dvau putrāvāsāte tayoreko dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|
23 Ali onaj od ropkinje rođen je po tijelu, a onaj od slobodne snagom obećanja.
tayo ryo dāsyāṁ jātaḥ sa śārīrikaniyamena jajñe yaśca patnyāṁ jātaḥ sa pratijñayā jajñe|
24 To je slika. Doista, te žene dva su Saveza: jedan s brda Sinaja, koji rađa za ropstvo - to je Hagara.
idamākhyānaṁ dṛṣṭantasvarūpaṁ| te dve yoṣitāvīśvarīyasandhī tayorekā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|
25 Jer Hagara znači brdo Sinaj u Arabiji i odgovara sadašnjem Jeruzalemu jer robuje zajedno sa svojom djecom.
yasmād hājirāśabdenāravadeśasthasīnayaparvvato bodhyate, sā ca varttamānāyā yirūśālampuryyāḥ sadṛśī| yataḥ svabālaiḥ sahitā sā dāsatva āste|
26 Onaj pak Jeruzalem gore slobodan je; on je majka naša.
kintu svargīyā yirūśālampurī patnī sarvveṣām asmākaṁ mātā cāste|
27 Pisano je doista: Kliči, nerotkinjo, koja ne rađaš, podvikuj od radosti, ti što ne znaš za trudove! Jer osamljena više djece ima negoli udana.
yādṛśaṁ likhitam āste, "vandhye santānahīne tvaṁ svaraṁ jayajayaṁ kuru| aprasūte tvayollāso jayāśabdaśca gīyatāṁ| yata eva sanāthāyā yoṣitaḥ santate rgaṇāt| anāthā yā bhavennārī tadapatyāni bhūriśaḥ||"
28 Vi ste, braćo, kao Izak, djeca obećanja.
he bhrātṛgaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|
29 I kao što je onda onaj po tijelu rođeni progonio onoga po duhu rođenoga, tako je i sada.
kintu tadānīṁ śārīrikaniyamena jātaḥ putro yadvad ātmikaniyamena jātaṁ putram upādravat tathādhunāpi|
30 Nego, što veli Pismo? Otjeraj sluškinju i sina njezina jer sin sluškinje ne smije biti baštinik sa sinom slobodne.
kintu śāstre kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata eṣa dāsīputraḥ patnīputreṇa samaṁ nottarādhikārī bhaviyyatīti|"
31 Zato, braćo, nismo djeca ropkinje nego slobodne.
ataeva he bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|

< Galačanima 4 >