< 2 Timoteju 2 >

1 Ti se dakle, dijete moje, jačaj milošću u Kristu Isusu
hē mama putra, khrīṣṭayīśutō yō'nugrahastasya balēna tvaṁ balavān bhava|
2 i što si od mene po mnogim svjedocima čuo, to predaj vjernim ljudima koji će biti podobni i druge poučiti.
aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkr̥tāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyēṣu parasmai śikṣādānē nipuṇēṣu ca lōkēṣu samarpaya|
3 S njima se zlopati kao dobar vojnik Krista Isusa.
tvaṁ yīśukhrīṣṭasyōttamō yōddhēva klēśaṁ sahasva|
4 Tko vojuje, ne zapleće se u svagdanje poslove kako bi se vojskovođi svidio.
yō yuddhaṁ karōti sa sāṁsārikē vyāpārē magnō na bhavati kintu svaniyōjayitrē rōcituṁ cēṣṭatē|
5 I natječe li se tko, ne ovjenčava se ako se zakonito ne natječe.
aparaṁ yō mallai ryudhyati sa yadi niyamānusārēṇa na yuddhyati tarhi kirīṭaṁ na lapsyatē|
6 Ratar koji se trudi treba da prvi primi od uroda.
aparaṁ yaḥ kr̥ṣīvalaḥ karmma karōti tēna prathamēna phalabhāginā bhavitavyaṁ|
7 Shvati što govorim! Ta dat će ti Gospodin razum u svemu.
mayā yaducyatē tat tvayā budhyatāṁ yataḥ prabhustubhyaṁ sarvvatra buddhiṁ dāsyati|
8 Spominji se Isusa Krista, uskrsla od mrtvih, od potomstva Davidova - po mojem evanđelju.
mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mr̥tagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|
9 Za nj se ja zlopatim sve do okova, kao zločinac. Ali riječ Božja nije okovana!
tatsusaṁvādakāraṇād ahaṁ duṣkarmmēva bandhanadaśāparyyantaṁ klēśaṁ bhuñjē kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|
10 Stoga sve podnosim radi izabranih, da i oni postignu spasenje, spasenje u Kristu Isusu, zajedno s vječnom slavom. (aiōnios g166)
khrīṣṭēna yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyatē tadabhirucitai rlōkairapi yat labhyēta tadarthamahaṁ tēṣāṁ nimittaṁ sarvvāṇyētāni sahē| (aiōnios g166)
11 Vjerodostojna je riječ: Ako s njime umrijesmo, s njime ćemo i živjeti.
aparam ēṣā bhāratī satyā yadi vayaṁ tēna sārddhaṁ mriyāmahē tarhi tēna sārddhaṁ jīvivyāmaḥ, yadi ca klēśaṁ sahāmahē tarhi tēna sārddhaṁ rājatvamapi kariṣyāmahē|
12 Ako ustrajemo, s njime ćemo i kraljevati. Ako ga zaniječemo, i on će zanijekati nas.
yadi vayaṁ tam anaṅgīkurmmastarhi sō 'smānapyanaṅgīkariṣyati|
13 Ako ne budemo vjerni, on vjeran ostaje. Ta ne može sebe zanijekati!
yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnōtuṁ na śaknōti|
14 Na to podsjećaj zaklinjući pred Bogom neka ne bude rječoborstva: ničemu ne koristi, a na propast je onima koji slušaju.
tvamētāni smārayan tē yathā niṣphalaṁ śrōtr̥ṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhōḥ samakṣaṁ dr̥ḍhaṁ vinīyādiśa|
15 Uznastoj da kao prokušan staneš pred Boga kao radnik koji se nema čega stidjeti, koji ispravno reže riječ istine.
aparaṁ tvam īśvarasya sākṣāt svaṁ parīkṣitam anindanīyakarmmakāriṇañca satyamatasya vākyānāṁ sadvibhajanē nipuṇañca darśayituṁ yatasva|
16 Svjetovnih se pak praznorječja kloni: sve će više provaljivati prema bezbožnosti
kintvapavitrā anarthakakathā dūrīkuru yatastadālambina uttarōttaram adharmmē varddhiṣyantē,
17 i riječ će njihova kao rak-rana izgrizati. Od njih su Himenej i Filet,
tēṣāñca vākyaṁ galitakṣatavat kṣayavarddhakō bhaviṣyati tēṣāṁ madhyē humināyaḥ philītaścētināmānau dvau janau satyamatād bhraṣṭau jātau,
18 koji zastraniše od istine tvrdeći da je uskrsnuće već bilo te nekima prevraćaju vjeru.
mr̥tānāṁ punarutthiti rvyatītēti vadantau kēṣāñcid viśvāsam utpāṭayataśca|
19 Ipak čvrsti temelj Božji stoji - pod ovim je pečatom: Poznaje Gospodin one koji su njegovi i neka se kloni zloće tko god imenuje ime Gospodnje.
tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁścēyaṁ lipi rmudrāṅkitā vidyatē| yathā, jānāti paramēśastu svakīyān sarvvamānavān| apagacchēd adharmmācca yaḥ kaścit khrīṣṭanāmakr̥t||
20 Pa u velikoj kući ima posuda ne samo zlatnih i srebrnih, nego i drvenih i glinenih; i jedne su časne, druge pak nečasne.
kintu br̥hannikētanē kēvala suvarṇamayāni raupyamayāṇi ca bhājanāni vidyanta iti tarhi kāṣṭhamayāni mr̥ṇmayānyapi vidyantē tēṣāñca kiyanti sammānāya kiyantapamānāya ca bhavanti|
21 Očisti li se dakle tko od toga, bit će posuda časna, posvećena, korisna Gospodaru, za svako dobro djelo prikladna.
atō yadi kaścid ētādr̥śēbhyaḥ svaṁ pariṣkarōti tarhi sa pāvitaṁ prabhōḥ kāryyayōgyaṁ sarvvasatkāryyāyōpayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|
22 A mladenačkih se strastvenosti kloni! Teži za pravednošću, vjerom, ljubavlju, mirom sa svima koji iz čista srca prizivlju Gospodina.
yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmō viśvāsaḥ prēma yē ca śucimanōbhiḥ prabhum uddiśya prārthanāṁ kurvvatē taiḥ sārddham aikyabhāvaścaitēṣu tvayā yatnō vidhīyatāṁ|
23 Lude pak i neobuzdane raspre odbijaj znajući da rađaju svađama.
aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhōtpādakān jñātvā dūrīkuru|
24 A sluga Gospodnji treba da se ne svađa, nego da bude nježan prema svima, sposoban poučavati, zlo podnositi,
yataḥ prabhō rdāsēna yuddham akarttavyaṁ kintu sarvvān prati śāntēna śikṣādānēcchukēna sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tēna namratvēna cētitavyāḥ|
25 da s blagošću preodgaja protivnike, ne bi li ih Bog podario obraćenjem te spoznaju istinu
tathā kr̥tē yadīśvaraḥ satyamatasya jñānārthaṁ tēbhyō manaḥparivarttanarūpaṁ varaṁ dadyāt,
26 i ponovno budu trijezni izvan zamke đavla koji ih drži robljem svoje volje.
tarhi tē yēna śayatānēna nijābhilāṣasādhanāya dhr̥tāstasya jālāt cētanāṁ prāpyōddhāraṁ labdhuṁ śakṣyanti|

< 2 Timoteju 2 >