< 1 Solunjanima 1 >
1 Pavao, Silvan i Timotej Crkvi Solunjana u Bogu Ocu i Gospodinu Isusu Kristu. Milost vam i mir!
paulaH silvAnastImathiyazca piturIzvarasya prabho ryIzukhrISTasya cAzrayaM prAptA thiSalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratyanugrahaM zAntiJca kriyAstAM|
2 Zahvaljujemo uvijek Bogu za sve vas i bez prestanka vas se sjećamo u svojim molitvama
vayaM sarvveSAM yuSmAkaM kRte IzvaraM dhanyaM vadAmaH prArthanAsamaye yuSmAkaM nAmoccArayAmaH,
3 spominjući se vaše djelotvorne vjere, zauzete ljubavi i postojane nade u Gospodinu našem Isusu Kristu, pred Bogom i Ocem našim.
asmAkaM tAtasyezvarasya sAkSAt prabhau yIzukhrISTe yuSmAkaM vizvAsena yat kAryyaM premnA yaH parizramaH pratyAzayA ca yA titikSA jAyate
4 Svjesni smo, braćo od Boga ljubljena, vašeg izabranja
tat sarvvaM nirantaraM smarAmazca| he piyabhrAtaraH, yUyam IzvareNAbhirucitA lokA iti vayaM jAnImaH|
5 jer evanđelje naše nije k vama došlo samo u riječi nego i u snazi, u Duhu Svetome i mnogostrukoj punini. Takvi smo, kao što znate, poradi vas među vama bili.
yato'smAkaM susaMvAdaH kevalazabdena yuSmAn na pravizya zaktyA pavitreNAtmanA mahotsAhena ca yuSmAn prAvizat| vayantu yuSmAkaM kRte yuSmanmadhye kIdRzA abhavAma tad yuSmAbhi rjJAyate|
6 I vi postadoste nasljedovatelji naši i Gospodinovi: sve u nevolji mnogoj prigrliste Riječ s radošću Duha Svetoga
yUyamapi bahuklezabhogena pavitreNAtmanA dattenAnandena ca vAkyaM gRhItvAsmAkaM prabhozcAnugAmino'bhavata|
7 tako da postadoste uzorom svim vjernicima u Makedoniji i Ahaji.
tena mAkidaniyAkhAyAdezayo ryAvanto vizvAsino lokAH santi yUyaM teSAM sarvveSAM nidarzanasvarUpA jAtAH|
8 Od vas je doista ne samo riječ Gospodnja odjeknula po Makedoniji i Ahaji, nego se i vaša vjera u Boga posvuda tako proširila te nije potrebno da o tome govorimo.
yato yuSmattaH pratinAditayA prabho rvANyA mAkidaniyAkhAyAdezau vyAptau kevalametannahi kintvIzvare yuSmAkaM yo vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayojanaM|
9 Oni sami o nama pripovijedaju: kako dođosmo k vama, kako se od idola obratiste k Bogu da biste služili Bogu živomu i istinskomu
yato yuSmanmadhye vayaM kIdRzaM pravezaM prAptA yUyaJca kathaM pratimA vihAyezvaraM pratyAvarttadhvam amaraM satyamIzvaraM sevituM
10 i iščekivali s nebesa Sina njegova koga uskrisi od mrtvih, Isusa koji nas izbavlja od gnjeva što dolazi.
mRtagaNamadhyAcca tenotthApitasya putrasyArthata AgAmikrodhAd asmAkaM nistArayitu ryIzoH svargAd AgamanaM pratIkSitum Arabhadhvam etat sarvvaM te lokAH svayam asmAn jJApayanti|