< 1 Petrova 1 >
1 Petar, apostol Isusa Krista: putnicima Raseljeništva u Pontu, Galaciji, Kapadociji, Aziji i Bitiniji,
panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ
2 po predznanju Boga Oca, posvećenjem Duha izabranima da budu poslušni te poškropljeni krvlju Isusa Krista. Punina vam milosti i mira!
piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|
3 Blagoslovljen Bog i Otac Gospodina našega Isusa Krista koji nas po velikom milosrđu svojemu uskrsnućem Isusa Krista od mrtvih nanovo rodi za životnu nadu,
asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō
4 za baštinu neraspadljivu, neokaljanu i neuvelu, pohranjenu na nebesima za vas,
'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,
5 vas koje snaga Božja po vjeri čuva za spasenje, spremno da se objavi u posljednje vrijeme.
yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|
6 Zbog toga se radujte, makar se sada možda trebalo malo i žalostiti zbog različitih kušnja:
tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|
7 da prokušanost vaše vjere - dragocjenija od propadljivog zlata, koje se ipak u vatri kuša - stekne hvalu, slavu i čast o Objavljenju Isusa Krista.
yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|
8 Njega vi ljubite iako ga ne vidjeste; u njega, iako ga još ne gledate, vjerujete te klikćete od radosti neizrecive i proslavljene
yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,
9 što postigoste svrhu svoje vjere: spasenje duša.
svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhvē ca|
10 To su spasenje istraživali i pronicali proroci koji prorokovahu o milosti vama namijenjenoj.
yuṣmāsu yō 'nugrahō varttatē tadviṣayē ya īśvarīyavākyaṁ kathitavantastē bhaviṣyadvādinastasya paritrāṇasyānvēṣaṇam anusandhānañca kr̥tavantaḥ|
11 Pronicali su na koje ili kakvo je vrijeme smjerao Duh Kristov u njima koji je unaprijed svjedočio o Kristovim patnjama te slavama što su nakon njih imale doći:
viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|
12 bi im objavljeno da ne sebi nego vama poslužuju ono što vam sada u Duhu Svetom s neba poslanom navijestiše vaši blagovjesnici, a nada što se i anđeli žude nadviti.
tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|
13 Zato opašite bokove pameti svoje, trijezni budite i savršeno se pouzdajte u milost koju vam donosi Objavljenje Isusa Krista.
ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
14 Kao poslušna djeca ne supriličujte se prijašnjim požudama iz doba neznanja.
aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti
15 Naprotiv, kao što je svet Onaj koji vas pozva, i vi budite sveti u svemu življenju.
yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|
16 Ta pisano je: Budite sveti jer sam ja svet.
yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
17 Ako dakle Ocem nazivate njega koji nepristrano svakoga po djelu sudi, vrijeme svoga proputovanja proživite u bogobojaznosti.
aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|
18 Ta znate da od svog ispraznog načina života, što vam ga oci namriješe, niste otkupljeni nečim raspadljivim, srebrom ili zlatom,
yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
19 nego dragocjenom krvlju Krista, Jaganjca nevina i bez mane.
niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|
20 On bijaše doduše predviđen prije postanka svijeta, ali se očitova na kraju vremena radi vas
sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|
21 koji po njemu vjerujete u Boga koji ga uskrisi od mrtvih te mu dade slavu da vjera vaša i nada bude u Bogu.
yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|
22 Pošto ste posluhom istini očistili duše svoje za nehinjeno bratoljublje, od srca žarko ljubite jedni druge.
yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|
23 Ta nanovo ste rođeni, ne iz sjemena raspadljiva nego neraspadljiva: riječju Boga koji živi i ostaje. (aiōn )
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn )
24 Doista, svako je tijelo kao trava, sva mu slava ko cvijet poljski: sahne trava, vene cvijet,
sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|
25 ali Riječ Gospodnja ostaje dovijeka. Ta pak riječ jest evanđelje koje vam je naviješteno. (aiōn )
kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn )