< 路加福音 7 >
tataH paraM sa lOkAnAM karNagOcarE tAn sarvvAn upadEzAn samApya yadA kapharnAhUmpuraM pravizati
tadA zatasEnApatEH priyadAsa EkO mRtakalpaH pIPita AsIt|
3 百夫長風聞耶穌的事,就託猶太人的幾個長老去求耶穌來救他的僕人。
ataH sEnApati ryIzO rvArttAM nizamya dAsasyArOgyakaraNAya tasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaH prESayAmAsa|
4 他們到了耶穌那裏,就切切地求他說:「你給他行這事是他所配得的;
tE yIzOrantikaM gatvA vinayAtizayaM vaktumArEbhirE, sa sEnApati rbhavatOnugrahaM prAptum arhati|
yataH sOsmajjAtIyESu lOkESu prIyatE tathAsmatkRtE bhajanagEhaM nirmmitavAn|
6 耶穌就和他們同去。離那家不遠,百夫長託幾個朋友去見耶穌,對他說:「主啊!不要勞動;因你到我舍下,我不敢當。
tasmAd yIzustaiH saha gatvA nivEzanasya samIpaM prApa, tadA sa zatasEnApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNOt| hE prabhO svayaM zramO na karttavyO yad bhavatA madgEhamadhyE pAdArpaNaM kriyEta tadapyahaM nArhAmi,
7 我也自以為不配去見你,只要你說一句話,我的僕人就必好了。
kinjcAhaM bhavatsamIpaM yAtumapi nAtmAnaM yOgyaM buddhavAn, tatO bhavAn vAkyamAtraM vadatu tEnaiva mama dAsaH svasthO bhaviSyati|
8 因為我在人的權下,也有兵在我以下,對這個說:『去!』他就去;對那個說:『來!』他就來;對我的僕人說:『你做這事!』他就去做。」
yasmAd ahaM parAdhInOpi mamAdhInA yAH sEnAH santi tAsAm EkajanaM prati yAhIti mayA prOktE sa yAti; tadanyaM prati AyAhIti prOktE sa AyAti; tathA nijadAsaM prati Etat kurvviti prOktE sa tadEva karOti|
9 耶穌聽見這話,就希奇他,轉身對跟隨的眾人說:「我告訴你們,這麼大的信心,就是在以色列中,我也沒有遇見過。」
yIzuridaM vAkyaM zrutvA vismayaM yayau, mukhaM parAvartya pazcAdvarttinO lOkAn babhASE ca, yuSmAnahaM vadAmi isrAyElO vaMzamadhyEpi vizvAsamIdRzaM na prApnavaM|
10 那託來的人回到百夫長家裏,看見僕人已經好了。
tatastE prESitA gRhaM gatvA taM pIPitaM dAsaM svasthaM dadRzuH|
11 過了不多時,耶穌往一座城去,這城名叫拿因,他的門徒和極多的人與他同行。
parE'hani sa nAyInAkhyaM nagaraM jagAma tasyAnEkE ziSyA anyE ca lOkAstEna sArddhaM yayuH|
12 將近城門,有一個死人被抬出來。這人是他母親獨生的兒子;他母親又是寡婦。有城裏的許多人同着寡婦送殯。
tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|
13 主看見那寡婦,就憐憫她,對她說:「不要哭!」
prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;
14 於是進前按着槓,抬的人就站住了。耶穌說:「少年人,我吩咐你,起來!」
tadA sa uvAca hE yuvamanuSya tvamuttiSTha, tvAmaham AjnjApayAmi|
15 那死人就坐起,並且說話。耶穌便把他交給他母親。
tasmAt sa mRtO janastatkSaNamutthAya kathAM prakathitaH; tatO yIzustasya mAtari taM samarpayAmAsa|
16 眾人都驚奇,歸榮耀與上帝,說:「有大先知在我們中間興起來了!」又說:「上帝眷顧了他的百姓!」
tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|
tataH paraM samastaM yihUdAdEzaM tasya caturdiksthadEzanjca tasyaitatkIrtti rvyAnazE|
tataH paraM yOhanaH ziSyESu taM tadvRttAntaM jnjApitavatsu
19 他便叫了兩個門徒來,打發他們到主那裏去,說:「那將要來的是你嗎?還是我們等候別人呢?」
sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?
20 那兩個人來到耶穌那裏,說:「施洗的約翰打發我們來問你:『那將要來的是你嗎?還是我們等候別人呢?』」
pazcAttau mAnavau gatvA kathayAmAsatuH, yasyAgamanam apEkSya tiSThAmO vayaM, kiM saEva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH? kathAmimAM tubhyaM kathayituM yOhan majjaka AvAM prESitavAn|
21 正當那時候,耶穌治好了許多有疾病的,受災患的,被惡鬼附着的,又開恩叫好些瞎子能看見。
tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,
22 耶穌回答說:「你們去,把所看見所聽見的事告訴約翰,就是瞎子看見,瘸子行走,長大痲瘋的潔淨,聾子聽見,死人復活,窮人有福音傳給他們。
yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpESu susaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM na bhavAmi sa dhanyaH,
EtAni yAni pazyathaH zRNuthazca tAni yOhanaM jnjApayatam|
24 約翰所差來的人既走了,耶穌就對眾人講論約翰說:「你們從前出去到曠野,是要看甚麼呢?要看風吹動的蘆葦嗎?
tayO rdUtayO rgatayOH satO ryOhani sa lOkAn vaktumupacakramE, yUyaM madhyEprAntaraM kiM draSTuM niragamata? kiM vAyunA kampitaM naPaM?
25 你們出去,到底是要看甚麼?要看穿細軟衣服的人嗎?那穿華麗衣服、宴樂度日的人是在王宮裏。
yUyaM kiM draSTuM niragamata? kiM sUkSmavastraparidhAyinaM kamapi naraM? kintu yE sUkSmamRduvastrANi paridadhati sUttamAni dravyANi bhunjjatE ca tE rAjadhAnISu tiSThanti|
26 你們出去,究竟是要看甚麼?要看先知嗎?我告訴你們,是的,他比先知大多了。
tarhi yUyaM kiM draSTuM niragamata? kimEkaM bhaviSyadvAdinaM? tadEva satyaM kintu sa pumAn bhaviSyadvAdinOpi zrESTha ityahaM yuSmAn vadAmi;
27 經上記着說:『我要差遣我的使者在你前面預備道路』,所說的就是這個人。
pazya svakIyadUtantu tavAgra prESayAmyahaM| gatvA tvadIyamArgantu sa hi pariSkariSyati| yadarthE lipiriyam AstE sa Eva yOhan|
28 我告訴你們,凡婦人所生的,沒有一個大過約翰的;然而上帝國裏最小的比他還大。」
atO yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpi nAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpi zrESThaH|
29 眾百姓和稅吏既受過約翰的洗,聽見這話,就以上帝為義;
aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|
30 但法利賽人和律法師沒有受過約翰的洗,竟為自己廢棄了上帝的旨意。
kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|
31 主又說:「這樣,我可用甚麼比這世代的人呢?他們好像甚麼呢?
atha prabhuH kathayAmAsa, idAnIntanajanAn kEnOpamAmi? tE kasya sadRzAH?
32 好像孩童坐在街市上,彼此呼叫說: 我們向你們吹笛, 你們不跳舞; 我們向你們舉哀, 你們不啼哭。
yE bAlakA vipaNyAm upavizya parasparam AhUya vAkyamidaM vadanti, vayaM yuSmAkaM nikaTE vaMzIravAdiSma, kintu yUyaM nAnarttiSTa, vayaM yuSmAkaM nikaTa arOdiSma, kintu yuyaM na vyalapiSTa, bAlakairEtAdRzaistESAm upamA bhavati|
33 施洗的約翰來,不吃餅,不喝酒,你們說他是被鬼附着的。
yatO yOhan majjaka Agatya pUpaM nAkhAdat drAkSArasanjca nApivat tasmAd yUyaM vadatha, bhUtagrastOyam|
34 人子來,也吃也喝,你們說他是貪食好酒的人,是稅吏和罪人的朋友。
tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|
kintu jnjAninO jnjAnaM nirdOSaM viduH|
36 有一個法利賽人請耶穌和他吃飯;耶穌就到法利賽人家裏去坐席。
pazcAdEkaH phirUzI yIzuM bhOjanAya nyamantrayat tataH sa tasya gRhaM gatvA bhOktumupaviSTaH|
37 那城裏有一個女人,是個罪人,知道耶穌在法利賽人家裏坐席,就拿着盛香膏的玉瓶,
Etarhi tatphirUzinO gRhE yIzu rbhEktum upAvEkSIt tacchrutvA tannagaravAsinI kApi duSTA nArI pANParaprastarasya sampuTakE sugandhitailam AnIya
38 站在耶穌背後,挨着他的腳哭,眼淚濕了耶穌的腳,就用自己的頭髮擦乾,又用嘴連連親他的腳,把香膏抹上。
tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|
39 請耶穌的法利賽人看見這事,心裏說:「這人若是先知,必知道摸他的是誰,是個怎樣的女人;乃是個罪人。」
tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavEt tarhi EnaM spRzati yA strI sA kA kIdRzI cEti jnjAtuM zaknuyAt yataH sA duSTA|
40 耶穌對他說:「西門!我有句話要對你說。」西門說:「夫子,請說。」
tadA yAzustaM jagAda, hE zimOn tvAM prati mama kinjcid vaktavyamasti; tasmAt sa babhASE, hE gurO tad vadatu|
41 耶穌說:「一個債主有兩個人欠他的債;一個欠五十兩銀子,一個欠五兩銀子;
EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaH panjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAn dhArayAmAsa|
42 因為他們無力償還,債主就開恩免了他們兩個人的債。這兩個人哪一個更愛他呢?」
tadanantaraM tayOH zOdhyAbhAvAt sa uttamarNastayO rRNE cakSamE; tasmAt tayOrdvayOH kastasmin prESyatE bahu? tad brUhi|
43 西門回答說:「我想是那多得恩免的人。」耶穌說:「你斷的不錯。」
zimOn pratyuvAca, mayA budhyatE yasyAdhikam RNaM cakSamE sa iti; tatO yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH|
44 於是轉過來向着那女人,便對西門說:「你看見這女人嗎?我進了你的家,你沒有給我水洗腳;但這女人用眼淚濕了我的腳,用頭髮擦乾。
atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAM pazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlya kEzairamArkSIt|
45 你沒有與我親嘴;但這女人從我進來的時候就不住地用嘴親我的腳。
tvaM mAM nAcumbIH kintu yOSidESA svIyAgamanAdArabhya madIyapAdau cumbituM na vyaraMsta|
46 你沒有用油抹我的頭;但這女人用香膏抹我的腳。
tvanjca madIyOttamAggE kinjcidapi tailaM nAmardIH kintu yOSidESA mama caraNau sugandhitailEnAmarddIt|
47 所以我告訴你,她許多的罪都赦免了,因為她的愛多;但那赦免少的,他的愛就少。」
atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahu prIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|
tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata|
49 同席的人心裏說:「這是甚麼人,竟赦免人的罪呢?」
tadA tEna sArddhaM yE bhOktum upavivizustE parasparaM vaktumArEbhirE, ayaM pApaM kSamatE ka ESaH?
50 耶穌對那女人說:「你的信救了你;平平安安回去吧!」
kintu sa tAM nArIM jagAda, tava vizvAsastvAM paryyatrAsta tvaM kSEmENa vraja|