< 雅各書 4 >
1 你們中間的爭戰鬥毆是從哪裏來的呢?不是從你們百體中戰鬥之私慾來的嗎?
yuṣmākaṁ madhye samarā raṇaśca kuta utpadyante? yuṣmadaṅgaśibirāśritābhyaḥ sukhecchābhyaḥ kiṁ notpadyante?
2 你們貪戀,還是得不着;你們殺害嫉妒,又鬥毆爭戰,也不能得。你們得不着,是因為你們不求。
yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kṛtārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yato hetoḥ prārthanāṁ na kurutha|
3 你們求也得不着,是因為你們妄求,要浪費在你們的宴樂中。
yūyaṁ prārthayadhve kintu na labhadhve yato hetoḥ svasukhabhogeṣu vyayārthaṁ ku prārthayadhve|
4 你們這些淫亂的人哪,豈不知與世俗為友就是與上帝為敵嗎?所以凡想要與世俗為友的,就是與上帝為敵了。
he vyabhicāriṇo vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata eva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa eveśvarasya śatru rbhavati|
5 你們想經上所說是徒然的嗎?上帝所賜、住在我們裏面的靈,是戀愛至於嫉妒嗎?
yūyaṁ kiṁ manyadhve? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavet? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prema karoti?
6 但他賜更多的恩典,所以經上說: 上帝阻擋驕傲的人, 賜恩給謙卑的人。
tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāste yathā, ātmābhimānalokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ||
7 故此,你們要順服上帝。務要抵擋魔鬼,魔鬼就必離開你們逃跑了。
ataeva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tena sa yuṣmattaḥ palāyiṣyate|
8 你們親近上帝,上帝就必親近你們。有罪的人哪,要潔淨你們的手!心懷二意的人哪,要清潔你們的心!
īśvarasya samīpavarttino bhavata tena sa yuṣmākaṁ samīpavarttī bhaviṣyati| he pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| he dvimanolokāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
9 你們要愁苦、悲哀、哭泣,將喜笑變作悲哀,歡樂變作愁悶。
yūyam udvijadhvaṁ śocata vilapata ca, yuṣmākaṁ hāsaḥ śokāya, ānandaśca kātaratāyai parivarttetāṁ|
prabhoḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
11 弟兄們,你們不可彼此批評。人若批評弟兄,論斷弟兄,就是批評律法,論斷律法。你若論斷律法,就不是遵行律法,乃是判斷人的。
he bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karoti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karoti| tvaṁ yadi vyavasthāyā vicāraṁ karoṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
12 設立律法和判斷人的,只有一位,就是那能救人也能滅人的。你是誰,竟敢論斷別人呢?
advitīyo vyavasthāpako vicārayitā ca sa evāste yo rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karoṣi?
13 嗐!你們有話說:「今天明天我們要往某城裏去,在那裏住一年,做買賣得利。」
adya śvo vā vayam amukanagaraṁ gatvā tatra varṣamekaṁ yāpayanto vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaśceti kathāṁ bhāṣamāṇā yūyam idānīṁ śṛṇuta|
14 其實明天如何,你們還不知道。你們的生命是甚麼呢?你們原來是一片雲霧,出現少時就不見了。
śvaḥ kiṁ ghaṭiṣyate tad yūyaṁ na jānītha yato jīvanaṁ vo bhavet kīdṛk tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhaved dṛśyaṁ lupyate ca tataḥ paraṁ|
15 你們只當說:「主若願意,我們就可以活着,也可以做這事,或做那事。」
tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhoricchāto vayaṁ yadi jīvāmastarhyetat karmma tat karmma vā kariṣyāma iti|
kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhve tādṛśaṁ sarvvaṁ ślāghanaṁ kutsitameva|
ato yaḥ kaścit satkarmma karttaṁ viditvā tanna karoti tasya pāpaṁ jāyate|