< 提摩太後書 4 >

1 我在上帝面前,並在將來審判活人死人的基督耶穌面前,憑着他的顯現和他的國度囑咐你:
ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृताना न्च लोकानां विचारं करिष्यति तस्य गोचरे. अहं त्वाम् इदं दृढम् आज् नापयामि।
2 務要傳道,無論得時不得時,總要專心,並用百般的忍耐、各樣的教訓責備人,警戒人,勸勉人。
त्वं वाक्यं घोषय काले. अकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।
3 因為時候要到,人必厭煩純正的道理,耳朵發癢,就隨從自己的情慾增添好些師傅,
यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति
4 並且掩耳不聽真道,偏向荒渺的言語。
सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;
5 你卻要凡事謹慎,忍受苦難,做傳道的工夫,盡你的職分。
किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।
6 我現在被澆奠,我離世的時候到了。
मम प्राणानाम् उत्सर्गो भवति मम प्रस्थानकालश्चोपातिष्ठत्।
7 那美好的仗我已經打過了,當跑的路我已經跑盡了,所信的道我已經守住了。
अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वास न्च रक्षितवान्।
8 從此以後,有公義的冠冕為我存留,就是按着公義審判的主到了那日要賜給我的;不但賜給我,也賜給凡愛慕他顯現的人。
शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आका ण्क्षन्ते तेभ्यः सर्व्वेभ्यो. अपि दायिष्यते।
9 你要趕緊地到我這裏來。
त्वं त्वरया मत्समीपम् आगन्तुं यतस्व,
10 因為底馬貪愛現今的世界,就離棄我往帖撒羅尼迦去了;革勒士往加拉太去;提多往撻馬太去; (aiōn g165)
यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्। (aiōn g165)
11 獨有路加在我這裏。你來的時候,要把馬可帶來,因為他在傳道的事上於我有益處。
केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं स ण्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,
12 我已經打發推基古往以弗所去。
तुखिक न्चाहम् इफिषनगरं प्रेषितवान्।
13 我在特羅亞留於加布的那件外衣,你來的時候可以帶來,那些書也要帶來,更要緊的是那些皮卷。
यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय।
14 銅匠亞歷山大多多地害我;主必照他所行的報應他。
कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु।
15 你也要防備他,因為他極力敵擋了我們的話。
त्वमपि तस्मात् सावधानास्तिष्ठ यतः सो. अस्माकं वाक्यानाम् अतीव विपक्षो जातः।
16 我初次申訴,沒有人前來幫助,竟都離棄我;但願這罪不歸與他們。
मम प्रथमप्रत्युत्तरसमये को. अपि मम सहायो नाभवत् सर्व्वे मां पर्य्यत्यजन् तान् प्रति तस्य दोषस्य गणना न भूयात्;
17 惟有主站在我旁邊,加給我力量,使福音被我盡都傳明,叫外邦人都聽見;我也從獅子口裏被救出來。
किन्तु प्रभु र्मम सहायो. अभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो. अहं सिंहस्य मुखाद् उद्धृतः।
18 主必救我脫離諸般的凶惡,也必救我進他的天國。願榮耀歸給他,直到永永遠遠。阿們。 (aiōn g165)
अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। Amen। (aiōn g165)
19 問百基拉、亞居拉,和阿尼色弗一家的人安。
त्वं प्रिष्काम् आक्किलम् अनीषिफरस्य परिजनांश्च नमस्कुरु।
20 以拉都在哥林多住下了。特羅非摩病了,我就留他在米利都。
इरास्तः करिन्थनगरे. अतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत।
21 你要趕緊在冬天以前到我這裏來。有友布羅、布田、利奴、革老底亞,和眾弟兄都問你安。
त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते।
22 願主與你的靈同在!願恩惠常與你們同在!
प्रभु र्यीशुः ख्रीष्टस्तवात्मना सह भूयात्। युष्मास्वनुग्रहो भूयात्। Amen।

< 提摩太後書 4 >