< 路加福音 19 >

1 耶稣进了耶利哥,正经过的时候,
yadA yIzu ryirIhOpuraM pravizya tanmadhyEna gacchaMstadA
2 有一个人名叫撒该,作税吏长,是个财主。
sakkEyanAmA karasanjcAyinAM pradhAnO dhanavAnEkO
3 他要看看耶稣是怎样的人;只因人多,他的身量又矮,所以不得看见,
yIzuH kIdRgiti draSTuM cESTitavAn kintu kharvvatvAllOkasaMghamadhyE taddarzanamaprApya
4 就跑到前头,爬上桑树,要看耶稣,因为耶稣必从那里经过。
yEna pathA sa yAsyati tatpathE'grE dhAvitvA taM draSTum uPumbaratarumArurOha|
5 耶稣到了那里,抬头一看,对他说:“撒该,快下来!今天我必住在你家里。”
pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhE vastavyaM|
6 他就急忙下来,欢欢喜喜地接待耶稣。
tataH sa zIghramavaruhya sAhlAdaM taM jagrAha|
7 众人看见,都私下议论说:“他竟到罪人家里去住宿。”
tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|
8 撒该站着对主说:“主啊,我把所有的一半给穷人;我若讹诈了谁,就还他四倍。”
kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|
9 耶稣说:“今天救恩到了这家,因为他也是亚伯拉罕的子孙。
tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|
10 人子来,为要寻找、拯救失丧的人。”
yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn|
11 众人正在听见这些话的时候,耶稣因为将近耶路撒冷,又因他们以为 神的国快要显出来,就另设一个比喻,说:
atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lOkairanvabhUyata, tasmAt sa zrOtRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|
12 “有一个贵胄往远方去,要得国回来,
kOpi mahAllOkO nijArthaM rAjatvapadaM gRhItvA punarAgantuM dUradEzaM jagAma|
13 便叫了他的十个仆人来,交给他们十锭银子,说:‘你们去做生意,直等我回来。’
yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
14 他本国的人却恨他,打发使者随后去,说:‘我们不愿意这个人作我们的王。’
kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTE prErayAmAsuH|
15 他既得国回来,就吩咐叫那领银子的仆人来,要知道他们做生意赚了多少。
atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEna kiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAn AhUyAnEtum AdidEza|
16 头一个上来,说:‘主啊,你的一锭银子已经赚了十锭。’
tadA prathama Agatya kathitavAn, hE prabhO tava tayaikayA mudrayA dazamudrA labdhAH|
17 主人说:‘好!良善的仆人,你既在最小的事上有忠心,可以有权柄管十座城。’
tataH sa uvAca tvamuttamO dAsaH svalpEna vizvAsyO jAta itaH kAraNAt tvaM dazanagarANAm adhipO bhava|
18 第二个来,说:‘主啊,你的一锭银子已经赚了五锭。’
dvitIya Agatya kathitavAn, hE prabhO tavaikayA mudrayA panjcamudrA labdhAH|
19 主人说:‘你也可以管五座城。’
tataH sa uvAca, tvaM panjcAnAM nagarANAmadhipati rbhava|
20 又有一个来说:‘主啊,看哪,你的一锭银子在这里,我把它包在手巾里存着。
tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|
21 我原是怕你,因为你是严厉的人;没有放下的,还要去拿,没有种下的,还要去收。’
tvaM kRpaNO yannAsthApayastadapi gRhlAsi, yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|
22 主人对他说:‘你这恶仆,我要凭你的口定你的罪。你既知道我是严厉的人,没有放下的,还要去拿,没有种下的,还要去收,
tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,
23 为什么不把我的银子交给银行,等我来的时候,连本带利都可以要回来呢?’
tarhi mama mudrA baNijAM nikaTE kutO nAsthApayaH? tayA kRtE'ham Agatya kusIdEna sArddhaM nijamudrA aprApsyam|
24 就对旁边站着的人说:‘夺过他这一锭来,给那有十锭的。’
pazcAt sa samIpasthAn janAn AjnjApayat asmAt mudrA AnIya yasya dazamudrAH santi tasmai datta|
25 他们说:‘主啊,他已经有十锭了。’
tE prOcuH prabhO'sya dazamudrAH santi|
26 主人说:‘我告诉你们,凡有的,还要加给他;没有的,连他所有的也要夺过来。
yuSmAnahaM vadAmi yasyAzrayE vaddhatE 'dhikaM tasmai dAyiSyatE, kintu yasyAzrayE na varddhatE tasya yadyadasti tadapi tasmAn nAyiSyatE|
27 至于我那些仇敌,不要我作他们王的,把他们拉来,在我面前杀了吧!’”
kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yE mama ripavastAnAnIya mama samakSaM saMharata|
28 耶稣说完了这话,就在前面走,上耶路撒冷去。
ityupadEzakathAM kathayitvA sOgragaH san yirUzAlamapuraM yayau|
29 将近伯法其和伯大尼,在一座山名叫橄榄山那里,就打发两个门徒,说:
tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa,
30 “你们往对面村子里去,进去的时候,必看见一匹驴驹拴在那里,是从来没有人骑过的,可以解开牵来。
yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kOpi mAnuSaH kadApi nArOhat taM garddabhazAvakaM baddhaM drakSyathastaM mOcayitvAnayataM|
31 若有人问为什么解它,你们就说:‘主要用它。’”
tatra kutO mOcayathaH? iti cEt kOpi vakSyati tarhi vakSyathaH prabhEratra prayOjanam AstE|
32 打发的人去了,所遇见的正如耶稣所说的。
tadA tau praritau gatvA tatkathAnusArENa sarvvaM prAptau|
33 他们解驴驹的时候,主人问他们说:“解驴驹做什么?”
gardabhazAvakamOcanakAlE tatvAmina UcuH, gardabhazAvakaM kutO mOcayathaH?
34 他们说:“主要用它。”
tAvUcatuH prabhOratra prayOjanam AstE|
35 他们牵到耶稣那里,把自己的衣服搭在上面,扶着耶稣骑上。
pazcAt tau taM gardabhazAvakaM yIzOrantikamAnIya tatpRSThE nijavasanAni pAtayitvA tadupari yIzumArOhayAmAsatuH|
36 走的时候,众人把衣服铺在路上。
atha yAtrAkAlE lOkAH pathi svavastrANi pAtayitum ArEbhirE|
37 将近耶路撒冷,正下橄榄山的时候,众门徒因所见过的一切异能,都欢乐起来,大声赞美 神,
aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,
38 说: 奉主名来的王是应当称颂的! 在天上有和平; 在至高之处有荣光。
yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|
39 众人中有几个法利赛人对耶稣说:“夫子,责备你的门徒吧!”
tadA lOkAraNyamadhyasthAH kiyantaH phirUzinastat zrutvA yIzuM prOcuH, hE upadEzaka svaziSyAn tarjaya|
40 耶稣说:“我告诉你们,若是他们闭口不说,这些石头必要呼叫起来。”
sa uvAca, yuSmAnahaM vadAmi yadyamI nIravAstiSThanti tarhi pASANA ucaiH kathAH kathayiSyanti|
41 耶稣快到耶路撒冷,看见城,就为它哀哭,
pazcAt tatpurAntikamEtya tadavalOkya sAzrupAtaM jagAda,
42 说:“巴不得你在这日子知道关系你平安的事;无奈这事现在是隐藏的,叫你的眼看不出来。
hA hA cEt tvamagrE'jnjAsyathAH, tavAsminnEva dinE vA yadi svamaggalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintu kSaNEsmin tattava dRSTEragOcaram bhavati|
43 因为日子将到,你的仇敌必筑起土垒,周围环绕你,四面困住你,
tvaM svatrANakAlE na manO nyadhatthA iti hEtO ryatkAlE tava ripavastvAM caturdikSu prAcIrENa vESTayitvA rOtsyanti
44 并要扫灭你和你里头的儿女,连一块石头也不留在石头上,因你不知道眷顾你的时候。”
bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhyE pASANaikOpi pASANOpari na sthAsyati ca, kAla IdRza upasthAsyati|
45 耶稣进了殿,赶出里头做买卖的人,
atha madhyEmandiraM pravizya tatratyAn krayivikrayiNO bahiSkurvvan
46 对他们说:“经上说: 我的殿必作祷告的殿, 你们倒使它成为贼窝了。”
avadat madgRhaM prArthanAgRhamiti lipirAstE kintu yUyaM tadEva cairANAM gahvaraM kurutha|
47 耶稣天天在殿里教训人。祭司长和文士与百姓的尊长都想要杀他,
pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;
48 但寻不出法子来,因为百姓都侧耳听他。
kintu tadupadEzE sarvvE lOkA niviSTacittAH sthitAstasmAt tE tatkarttuM nAvakAzaM prApuH|

< 路加福音 19 >