< 约翰一书 5 >

1 凡信耶稣是基督的,都是从 神而生,凡爱生他之 神的,也必爱从 神生的。
यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने. अपि प्रीयते।
2 我们若爱 神,又遵守他的诫命,从此就知道我们爱 神的儿女。
वयम् ईश्वरस्य सन्तानेषु प्रीयामहे तद् अनेन जानीमो यद् ईश्वरे प्रीयामहे तस्याज् नाः पालयामश्च।
3 我们遵守 神的诫命,这就是爱他了,并且他的诫命不是难守的。
यत ईश्वरे यत् प्रेम तत् तदीयाज् नापालनेनास्माभिः प्रकाशयितव्यं, तस्याज् नाश्च कठोरा न भवन्ति।
4 因为凡从 神生的,就胜过世界;使我们胜了世界的,就是我们的信心。
यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति कि न्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः।
5 胜过世界的是谁呢?不是那信耶稣是 神儿子的吗?
यीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना को. अपरः संसारं जयति?
6 这借着水和血而来的,就是耶稣基督;不是单用水,乃是用水又用血,
सो. अभिषिक्तस्त्राता यीशुस्तोयरुधिराभ्याम् आगतः केवलं तोयेन नहि किन्तु तोयरुधिराभ्याम्, आत्मा च साक्षी भवति यत आत्मा सत्यतास्वरूपः।
7 并且有圣灵作见证,因为圣灵就是真理。
यतो हेतोः स्वर्गे पिता वादः पवित्र आत्मा च त्रय इमे साक्षिणः सन्ति, त्रय इमे चैको भवन्ति।
8 作见证的原来有三:就是圣灵、水,与血,这三样也都归于一。
तथा पृथिव्याम् आत्मा तोयं रुधिर न्च त्रीण्येतानि साक्ष्यं ददाति तेषां त्रयाणाम् एकत्वं भवति च।
9 我们既领受人的见证, 神的见证更该领受了,因 神的见证是为他儿子作的。
मानवानां साक्ष्यं यद्यस्माभि र्गृह्यते तर्हीश्वरस्य साक्ष्यं तस्मादपि श्रेष्ठं यतः स्वपुत्रमधीश्वरेण दत्तं साक्ष्यमिदं।
10 信 神儿子的,就有这见证在他心里;不信 神的,就是将 神当作说谎的,因不信 神为他儿子作的见证。
ईश्वरस्य पुत्रे यो विश्वासिति स निजान्तरे तत् साक्ष्यं धारयति; ईश्वरे यो न विश्वसिति स तम् अनृतवादिनं करोति यत ईश्वरः स्वपुत्रमधि यत् साक्ष्यं दत्तवान् तस्मिन् स न विश्वसिति।
11 这见证就是 神赐给我们永生;这永生也是在他儿子里面。 (aiōnios g166)
तच्च साक्ष्यमिदं यद् ईश्वरो. अस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते। (aiōnios g166)
12 人有了 神的儿子就有生命,没有 神的儿子就没有生命。
यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।
13 我将这些话写给你们信奉 神儿子之名的人,要叫你们知道自己有永生。 (aiōnios g166)
ईश्वरपुत्रस्य नाम्नि युष्मान् प्रत्येतानि मया लिखितानि तस्याभिप्रायो. अयं यद् यूयम् अनन्तजीवनप्राप्ता इति जानीयात तस्येश्वरपुत्रस्य नाम्नि विश्वसेत च। (aiōnios g166)
14 我们若照他的旨意求什么,他就听我们,这是我们向他所存坦然无惧的心。
तस्यान्तिके. अस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो. अस्माकं वाक्यं शृणोति।
15 既然知道他听我们一切所求的,就知道我们所求于他的,无不得着。
स चास्माकं यत् कि न्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
16 人若看见弟兄犯了不至于死的罪,就当为他祈求, 神必将生命赐给他;有至于死的罪,我不说当为这罪祈求。
कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।
17 凡不义的事都是罪,也有不至于死的罪。
सर्व्व एवाधर्म्मः पापं किन्तु सर्व्वपांप मृत्युजनकं नहि।
18 我们知道凡从 神生的,必不犯罪,从 神生的,必保守自己,那恶者也就无法害他。
य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।
19 我们知道,我们是属 神的,全世界都卧在那恶者手下。
वयम् ईश्वरात् जाताः किन्तु कृत्स्नः संसारः पापात्मनो वशं गतो. अस्तीति जानीमः।
20 我们也知道, 神的儿子已经来到,且将智慧赐给我们,使我们认识那位真实的,我们也在那位真实的里面,就是在他儿子耶稣基督里面。这是真神,也是永生。 (aiōnios g166)
अपरम् ईश्वरस्य पुत्र आगतवान् वय न्च यया तस्य सत्यमयस्य j नानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये. अर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो. अनन्तजीवनस्वरूपश्चास्ति। (aiōnios g166)
21 小子们哪,你们要自守,远避偶像!
हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। Amen।

< 约翰一书 5 >