< 提多書 3 >

1 你要醒寤人服從執政的官長,聽從命令,準備行各種善事。
tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ
2 不要辱罵,不要爭吵,但要謙讓,對眾人表示極其溫和,
kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa|
3 因為我們從前也是昏愚的,悖逆的,迷途的,受各種貪慾和逸樂所奴役,在邪惡和嫉妒中度日,自己是可憎惡的,又彼此仇恨。
yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ|
4 但當我們的救主的良善,和衪對人的慈愛出現時,
kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāvē jātē
5 衪救了我們,並不是我們本著義德所立的功勞,而出於衪的憐憫,藉聖神所施行的重生和更新的洗禮,救了我們。
vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ
6 這聖神是天藉我們的救主耶穌基督,豐富地傾注在我們身上,
sa cāsmākaṁ trātrā yīśukhrīṣṭēnāsmadupari tam ātmānaṁ pracuratvēna vr̥ṣṭavān|
7 好使我們因衪的恩寵成義.本著希望成為永生的繼承人。 (aiōnios g166)
itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ| (aiōnios g166)
8 這話是確實的,我願意你堅持這些事,好使那些已信奉天主的人,熱心專行善:這些都是美好而為人有益的事;
vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|
9 至於那些愚昧的辯論,祖譜、爭執和關於法律的爭論,你務要躲避,因為這些都是無益的空談。
mūḍhēbhyaḥ praśnavaṁśāvalivivādēbhyō vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
10 對異端人,在譴責過一次兩次以後,就應該遠離他。
yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,
11 該知道:這樣的人已背棄正道,犯罪做惡,自己給定了罪案。
yatastādr̥śō janō vipathagāmī pāpiṣṭha ātmadōṣakaśca bhavatīti tvayā jñāyatāṁ|
12 當我打發阿爾特瑪或提希苛到你那裏以後,你趕快到尼苛頗里來見我,因為我已決定在那裏過冬。
yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ prēṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
13 你打發法學士則納和阿頗羅上路,要照顧周到,使他們什麼也不缺少。
vyavasthāpakaḥ sīnā āpalluścaitayōḥ kasyāpyabhāvō yanna bhavēt tadarthaṁ tau yatnēna tvayā visr̥jyētāṁ|
14 我們人也應當學習行善,為應付一切急需,免得成為不結果實的人。
aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
15 同我在一起的弟兄都問候你;請問候那些在信德內愛我們的弟兄。願恩寵你與們同在!
mama saṅginaḥ savvē tvāṁ namaskurvvatē| yē viśvāsād asmāsu prīyantē tān namaskuru; sarvvēṣu yuṣmāsvanugrahō bhūyāt| āmēn|

< 提多書 3 >