< 羅馬書 11 >

1 再問:莫非天主擯棄了自己的人民嗎?斷然不是! 我自己就是個以色列人,出於亞巴郎的後裔,本雅明支派。
ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतो. अहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोको. अस्मि।
2 天主並沒有擯棄祂所預選的人民。難道你們不知道聖經在厄里亞篇上說了什麼,他怎樣向天主抱怨以色列?
ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?
3 『上主呀! 他們殺了你的先知,毀壞了你的祭壇,只剩下了我一個,他們還在謀害我的性命。』
हे परमेश्वर लोकास्त्वदीयाः सर्व्वा यज् नवेदीरभ न्जन् तथा तव भविष्यद्वादिनः सर्व्वान् अघ्नन् केवल एको. अहम् अवशिष्ट आसे ते ममापि प्राणान् नाशयितुं चेष्टनते, एतां कथाम् इस्रायेलीयलोकानां विरुद्धम् एलिय ईश्वराय निवेदयामास।
4 然而神諭告訢了他什麼?『我為我自己留下了七千人,他們沒有向巴耳屈過膝。』
ततस्तं प्रतीश्वरस्योत्तरं किं जातं? बाल्नाम्नो देवस्य साक्षात् यै र्जानूनि न पातितानि तादृशाः सप्त सहस्राणि लोका अवशेषिता मया।
5 同樣,現在也留下了一些殘餘,即天主以恩寵所選拔的人。
तद्वद् एतस्मिन् वर्त्तमानकाले. अपि अनुग्रहेणाभिरुचितास्तेषाम् अवशिष्टाः कतिपया लोकाः सन्ति।
6 既是出於恩寵,就不是出於作為,不然,恩寵就不算為恩寵了。
अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहो. अननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।
7 那麼還說什麼呢?以色列全體所尋求的,沒有得到,只有那些蒙選的人得到了;其餘的都頑梗不化了。
तर्हि किं? इस्रायेलीयलोका यद् अमृगयन्त तन्न प्रापुः। किन्त्वभिरुचितलोकास्तत् प्रापुस्तदन्ये सर्व्व अन्धीभूताः।
8 正如所記載的:『天主賦予了他們沉睡的神,有眼看不見,有耳聽不見,直到今日,仍是如此。』
यथा लिखितम् आस्ते, घोरनिद्रालुताभावं दृष्टिहीने च लोचने। कर्णौ श्रुतिविहीनौ च प्रददौ तेभ्य ईश्वरः॥
9 達味也說過:『他們的筵席成為他們的陷阱、羅網、絆腳石和應得的報應。
एतेस्मिन् दायूदपि लिखितवान् यथा, अतो भुक्त्यासनं तेषाम् उन्माथवद् भविष्यति। वा वंशयन्त्रवद् बाधा दण्डवद् वा भविष्यति॥
10 願他們的眼睛昏迷,不得看見。願你使他們的脊背常常彎曲。』
भविष्यन्ति तथान्धास्ते नेत्रैः पश्यन्ति नो यथा। वेपथुः कटिदेशस्य तेषां नित्यं भविष्यति॥
11 那麼我再問:他們失足,是要他們永久跌倒嗎?絕對不是! 而是藉著他們的過犯,使救恩臨到外邦人,為刺激他們發憤。
पतनार्थं ते स्खलितवन्त इति वाचं किमहं वदामि? तन्न भवतु किन्तु तान् उद्योगिनः कर्त्तुं तेषां पतनाद् इतरदेशीयलोकैः परित्राणं प्राप्तं।
12 如果因他們的過犯,世界得以致富;因他們的墮落,外邦人得以致富;他們全體歸正,更將怎樣呢?
तेषां पतनं यदि जगतो लोकानां लाभजनकम् अभवत् तेषां ह्रासो. अपि यदि भिन्नदेशिनां लाभजनको. अभवत् तर्हि तेषां वृद्धिः कति लाभजनिका भविष्यति?
13 我對你們外邦人說:我既然是外邦人的宗徒,我必要光榮我的職務;
अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां j नातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि
14 這樣,或許可激動我的同胞發憤,因而能拯救他們幾個人。
तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।
15 如果因他們被遺棄,世界與天主和好了;那麼,他們如果蒙收納,豈不是死而復生嗎?
तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?
16 如果所獻的初熟的麥麵是聖的,全麵團也成為聖的;如果樹根是聖的,樹枝也是聖的。
अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।
17 假如有幾條橄欖樹枝被折下來,而你這枝野橄欖樹枝被接上去,同沾橄欖樹根的肥脂,
कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,
18 就不可向舊樹枝自誇。如果你想自誇,就該想不是你托著樹根,而是樹根托著你。
तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर।
19 或者你要說:樹枝被折下來,正是為叫我接上去。
अपर न्च यदि वदसि मां रोपयितुं ताः शाखा विभन्ना अभवन्;
20 不錯,他們因了不信而被折下來,你要因著信,才站得住。你決不可心高氣傲,反應恐懼,
भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अह ण्कारम् अकृत्वा ससाध्वसो भव।
21 因為天主既然沒有憐惜了那些原有的樹枝,將來也許不憐惜你。
यत ईश्वरो यदि स्वाभाविकीः शाखा न रक्षति तर्हि सावधानो भव चेत् त्वामपि न स्थापयति।
22 可是天主又慈善又嚴厲:天主對於跌倒了的人是嚴厲的,對於你卻是慈善的,只要你存留在祂的慈善上;不然你也必要被砍去。
इत्यत्रेश्वरस्य यादृशी कृपा तादृशं भयानकत्वमपि त्वया दृश्यतां; ये पतितास्तान् प्रति तस्य भयानकत्वं दृश्यतां, त्व न्च यदि तत्कृपाश्रितस्तिष्ठसि तर्हि त्वां प्रति कृपा द्रक्ष्यते; नो चेत् त्वमपि तद्वत् छिन्नो भविष्यसि।
23 至於他們,如果他們不固執於無信之中,必會再被接上去,因為天主有能力重新把他們接上去。
अपर न्च ते यद्यप्रत्यये न तिष्ठन्ति तर्हि पुनरपि रोपयिष्यन्ते यस्मात् तान् पुनरपि रोपयितुम् इश्वरस्य शक्तिरास्ते।
24 其實,如果你這由本生的橄欖樹上被砍下來的,逆著性被接在好橄欖樹上,何況他們那些原生的樹枝,豈不更容易接在自己原來的橄欖樹上麼?
वन्यजितवृक्षस्य शाखा सन् त्वं यदि ततश्छिन्नो रीतिव्यत्ययेनोत्तमजितवृक्षे रोपितो. अभवस्तर्हि तस्य वृक्षस्य स्वीया याः शाखास्ताः किं पुनः स्ववृक्षे संलगितुं न शक्नुवन्ति?
25 弟兄們! 免得你們自作聰明,我不願意你們不知道這項奧祕的事,就是只有一部分是執迷不悟的,直到外邦人全數進入天國為止:
हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वा न्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;
26 那時,全以色列必也獲救,正如經上所載:『拯救者必要來自熙雍,從雅各伯中消除不敬之罪;
पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।
27 這是我與他們所訂立的盟約:那時我要赦免他們的罪惡。』
तथा दूरीकरिष्यामि तेषां पापान्यहं यदा। तदा तैरेव सार्द्धं मे नियमो. अयं भविष्यति।
28 照福音來說,他們由於你們的緣故,成了天主的仇人;但照召選來說,由於他們祖先的緣故,他們仍是可愛的,
सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति।
29 因為天主的恩賜和召選是決不會撤回的。
यत ईश्वरस्य दानाद् आह्वाना न्च पश्चात्तापो न भवति।
30 就如你們以前背判了天主,如今卻因了他們的背判而蒙受了憐憫;
अतएव पूर्व्वम् ईश्वरे. अविश्वासिनः सन्तो. अपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्
31 同樣,因了你們所受的憐憫,他們如今背判,這是為叫他們今後池蒙受憐憫,
इदानीं ते. अविश्वासिनः सन्ति किन्तु युष्माभि र्लब्धकृपाकारणात् तैरपि कृपा लप्स्यते।
32 因為天主把人都禁錮在背判之中,是為要憐憫眾人。 (eleēsē g1653)
ईश्वरः सर्व्वान् प्रति कृपां प्रकाशयितुं सर्व्वान् अविश्वासित्वेन गणयति। (eleēsē g1653)
33 啊! 天主的富饒,上智和知識,是麼高深! 他的決斷是多麼不可探察!
अहो ईश्वरस्य j नानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
34 有誰曾知道上主的心意?或者,有誰曾當過祂的顧問?
परमेश्वरस्य स ण्कल्पं को j नातवान्? तस्य मन्त्री वा को. अभवत्?
35 或者,有誰曾先施恩於祂,而望祂還報呢?
को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः?
36 因為萬物都出於祂,依賴祂,而歸於祂。願光榮歸於祂直至永世! 阿們! (aiōn g165)
यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति। (aiōn g165)

< 羅馬書 11 >