< 羅馬書 10 >

1 弟兄們! 我心裏所懷的切望,向天主所懇求的,就是為使我的同胞獲得救恩。
hE bhrAtara isrAyElIyalOkA yat paritrANaM prApnuvanti tadahaM manasAbhilaSan Izvarasya samIpE prArthayE|
2 我可以為他們作證:他們對天主有慹心,但不合乎真知超見,
yata IzvarE tESAM cESTA vidyata ityatrAhaM sAkSyasmi; kintu tESAM sA cESTA sajnjAnA nahi,
3 因為他們不認識由天主而來的正義,企圖建立自己的正義,而不順從天主的正義:
yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|
4 因為法律的終向是基督,使凡信祂的人獲得正義。
khrISTa EkaikavizvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpO bhavati|
5 關於出自法律的正義,梅瑟曾寫過:『遵守法律的人,必因法律而生活。』
vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA, yO janastAM pAlayiSyati sa taddvArA jIviSyati|
6 但是,出自信仰的正義卻這樣說:『你心裏不要說:誰能升到天上去?』意思是說:使基督從那裡下來;
kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaH svargam Aruhya khrISTam avarOhayiSyati?
7 也不要說:『誰能下到深淵裏去?』意思是說:把基督從死者中領上來。 (Abyssos g12)
kO vA prEtalOkam avaruhya khrISTaM mRtagaNamadhyAd AnESyatIti vAk manasi tvayA na gaditavyA| (Abyssos g12)
8 正義到底說了什麼?她說:『天主的話離你很近,就在你的口裏,就在你的心中。』這就是指我們關於信仰的宣講。
tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva|
9 如果你口裏承認耶穌為主,心裏相信天主使祂從死者中復活起來了,你便可獲得救恩,
vastutaH prabhuM yIzuM yadi vadanEna svIkarOSi, tathEzvarastaM zmazAnAd udasthApayad iti yadyantaHkaraNEna vizvasiSi tarhi paritrANaM lapsyasE|
10 因為心裏相信,可使人成義;口裏承認,可使人獲得救恩。
yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM|
11 經上又說:『凡相信祂的人,不致蒙羞。』
zAstrE yAdRzaM likhati vizvasiSyati yastatra sa janO na trapiSyatE|
12 其實,並沒有猶太與希臘人的區別,因為眾人都有同一的主,祂對一切呼號祂的人都是富有慈惠的。
ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|
13 的確,『凡呼號上主名號的人,必然獲救。』
yataH, yaH kazcit paramEzasya nAmnA hi prArthayiSyatE| sa Eva manujO nUnaM paritrAtO bhaviSyati|
14 但是人若不信祂,又怎能呼號祂呢?從未聽到祂,又怎能信祂呢?沒有宣講者,又怎能聽到呢?
yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti?
15 若沒有奉派遣,怎能去宣講呢?正如所記載的:『傳佈福音者的腳步是多麼美麗啊! 』
yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaM janAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi|
16 然而並不是所有的人都服從了福音。依撒意亞曾說過:『上主,有誰相信了我們的報道呢?』
kintu tE sarvvE taM susaMvAdaM na gRhItavantaH| yizAyiyO yathA likhitavAn| asmatpracAritE vAkyE vizvAsamakarOddhi kaH|
17 所以信仰是出於報道,報道是出於基督的命令。
ataEva zravaNAd vizvAsa aizvaravAkyapracArAt zravaNanjca bhavati|
18 但我要問:難道他們沒有聽過嗎?一定聽過了。『他們的聲音傳遍普世,他們的言語達於地極。』
tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|
19 但是我再問:難道以色列人不明白嗎?首先梅瑟說過:『我以那不成子民的人,激起你們的妒火;以愚昧的民族,惹起你們的怒氣。』
aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM na budhyantE? prathamatO mUsA idaM vAkyaM prOvAca, ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtim EtAnjca prOnmattabhinnajAtibhiH|
20 繼而依撒意亞也放膽說:『未曾尋找我的人,找到了我;對未曾訪問我的人,我顯現了。』
aparanjca yizAyiyO'tizayAkSObhENa kathayAmAsa, yathA, adhi mAM yaistu nAcESTi samprAptastai rjanairahaM| adhi mAM yai rna sampRSTaM vijnjAtastai rjanairahaM||
21 但是關於以色列人卻說:『我整天向悖逆違抗的民族,伸出我的手。』
kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM||

< 羅馬書 10 >