< 啟示錄 1 >

1 耶穌基督的啟示,是天主賜給他,叫他把那些必須快要發生的事,指示給自己的僕人們;他遂打發天使,告訴自己的僕人若望;
yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭē samarpitavān tat sa svīyadūtaṁ prēṣya nijasēvakaṁ yōhanaṁ jñāpitavān|
2 若望便為天主的話和為耶穌基督作了見證,即對他所見到的一切作了證。
sa cēśvarasya vākyē khrīṣṭasya sākṣyē ca yadyad dr̥ṣṭavān tasya pramāṇaṁ dattavān|
3 那誦讀和那些聽了這預言,而又遵行書中所記載的,是有福的!因為時期已臨近了。
ētasya bhaviṣyadvaktr̥granthasya vākyānāṁ pāṭhakaḥ śrōtāraśca tanmadhyē likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|
4 若望致書給亞細亞的七個教會:願恩寵與平安由那今在、昔在及將來永在者,由在他寶座前的七神,
yōhan āśiyādēśasthāḥ sapta samitīḥ prati patraṁ likhati| yō varttamānō bhūtō bhaviṣyaṁśca yē ca saptātmānastasya siṁhāsanasya sammukhē tiṣṭhanti
5 並由那原為忠實的見證,死者中的首生者,和地上萬王的元首耶穌基督賜與你們。願光榮與權能歸於那愛我們,並以自己的血解救我們脫離我們的罪過,
yaśca yīśukhrīṣṭō viśvastaḥ sākṣī mr̥tānāṁ madhyē prathamajātō bhūmaṇḍalastharājānām adhipatiśca bhavati, ētēbhyō 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
6 使我們成為國度,成為侍奉他的天主和父的司祭的那位,直到萬世萬代。阿們。 (aiōn g165)
yō 'smāsu prītavān svarudhirēṇāsmān svapāpēbhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kr̥tvāsmān rājavargē niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmēn| (aiōn g165)
7 看,他乘著雲彩降來,眾目都要瞻望他,連那些刺透了他的人,也要瞻望他,地上的各種族都要哀悼他。的確這樣。阿們。
paśyata sa mēghairāgacchati tēnaikaikasya cakṣustaṁ drakṣyati yē ca taṁ viddhavantastē 'pi taṁ vilōkiṣyantē tasya kr̥tē pr̥thivīsthāḥ sarvvē vaṁśā vilapiṣyanti| satyam āmēn|
8 「我是『阿耳法』和『敖默加』,」那今在、昔在及將來永在的全能者上主天主這樣說。
varttamānō bhūtō bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ paramēśvaraḥ sa gadati, ahamēva kaḥ kṣaścārthata ādirantaśca|
9 我若望,你們的弟兄,並在耶穌內與你們共患難,同王權和同忍耐的,為天主的話,並為給耶穌作證,曾到了一座名叫帕特摩的海島上。
yuṣmākaṁ bhrātā yīśukhrīṣṭasya klēśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yōhan īśvarasya vākyahētō ryīśukhrīṣṭasya sākṣyahētōśca pātmanāmaka upadvīpa āsaṁ|
10 在一個主日上,我在神魂超拔中,聽見在我背後有一個大聲音,好似號角的聲音,
tatra prabhō rdinē ātmanāviṣṭō 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,
11 說:「將你所聽見的寫在書上,送到厄弗所、斯米納、培爾加摩、提雅提辣,撒爾德、非拉德非雅和勞狄刻雅七個教會。」
tēnōktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthē likhitvāśiyādēśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkēyāñca prēṣaya|
12 我就轉過身來,要看看那同我說話的聲音;我一轉身就看見了七盞金燈臺,
tatō mayā sambhāṣamāṇasya kasya ravaḥ śrūyatē taddarśanārthaṁ mukhaṁ parāvarttitaṁ tat parāvartya svarṇamayāḥ sapta dīpavr̥kṣā dr̥ṣṭāḥ|
13 在燈臺當中有似人子的一位,身穿長衣,胸間佩有金帶。
tēṣāṁ sapta dīpavr̥kṣāṇāṁ madhyē dīrghaparicchadaparihitaḥ suvarṇaśr̥ṅkhalēna vēṣṭitavakṣaśca manuṣyaputrākr̥tirēkō janastiṣṭhati,
14 他的頭和頭髮皓白,有如潔白的羊毛,又如同雪;他的眼睛有如火燄;
tasya śiraḥ kēśaśca śvētamēṣalōmānīva himavat śrētau lōcanē vahniśikhāsamē
15 他的腳相似在烈窯中燒煉的光銅;他的聲音有如大水的響聲;
caraṇau vahnikuṇḍētāpitasupittalasadr̥śau ravaśca bahutōyānāṁ ravatulyaḥ|
16 他的右手持有七顆星;從他的口中發出一把雙刃的利劍;他的面容有如發光正烈的太陽。
tasya dakṣiṇahastē sapta tārā vidyantē vaktrācca tīkṣṇō dvidhāraḥ khaṅgō nirgacchati mukhamaṇḍalañca svatējasā dēdīpyamānasya sūryyasya sadr̥śaṁ|
17 我一看見他,就跌倒在他腳前,有如死人,他遂把右手按在我身上說:「不要害怕!我是元始,我是終末,
taṁ dr̥ṣṭvāhaṁ mr̥takalpastaccaraṇē patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tēnōktam mā bhaiṣīḥ; aham ādirantaśca|
18 我是生活的;我曾死過,可是,看,我如今卻活著,一直到萬世萬代;我持有死亡和陰府的鑰匙, (aiōn g165, Hadēs g86)
aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
19 所以你應把你看見的事,現今的,以及這些事以後要發生的事,都寫下來。
atō yad bhavati yaccētaḥ paraṁ bhaviṣyati tvayā dr̥ṣṭaṁ tat sarvvaṁ likhyatāṁ|
20 至於你看見在我右手中的七顆星,和七盞金燈臺的奧義,就是:七顆星是指七個教會的天使,七盞燈臺是指七個教會。」
mama dakṣiṇahastē sthitā yāḥ sapta tārā yē ca svarṇamayāḥ sapta dīpavr̥kṣāstvayā dr̥ṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavr̥kṣāśca sapta samitayaḥ santi|

< 啟示錄 1 >