< 馬太福音 7 >
yathA yUyaM dOSIkRtA na bhavatha, tatkRtE'nyaM dOSiNaM mA kuruta|
2 因為你們用什麼來判斷,你們也要受什麼判斷。你們用什麼尺度量給人,也要用什麼尺度量給你們。
yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|
3 為什麼你只看見你兄弟眼中的木屑,而對自己眼中的大樑竟不理會呢﹖
aparanjca nijanayanE yA nAsA vidyatE, tAm anAlOcya tava sahajasya lOcanE yat tRNam AstE, tadEva kutO vIkSasE?
4 或者,你怎麼能對你的兄弟說:讓我把你眼中的木屑取出來,而你眼中卻有一根大樑呢﹖
tava nijalOcanE nAsAyAM vidyamAnAyAM, hE bhrAtaH, tava nayanAt tRNaM bahiSyartuM anujAnIhi, kathAmEtAM nijasahajAya kathaM kathayituM zaknOSi?
5 假善人哪,先從你眼中取出大樑,然後你才看得清楚,取出你兄弟眼中的木屑。
hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|
6 你們不要把聖物給狗,也不要把你們的珠寶投在豬前,怕它們用腳踐踏了珠寶,而又轉過來咬傷你們。
anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
7 你們求必要給你們;你們找,必要找著;你們敲,必要給你們開,
yAcadhvaM tatO yuSmabhyaM dAyiSyatE; mRgayadhvaM tata uddEzaM lapsyadhvE; dvAram Ahata, tatO yuSmatkRtE muktaM bhaviSyati|
8 因為凡是求的,就必得到;找的,就必找到;敲的,就必給他開。
yasmAd yEna yAcyatE, tEna labhyatE; yEna mRgyatE tEnOddEzaH prApyatE; yEna ca dvAram AhanyatE, tatkRtE dvAraM mOcyatE|
9 或者,你們中間有那個人,兒子向他要餅,反而給他石頭呢?
AtmajEna pUpE prArthitE tasmai pASANaM vizrANayati,
mInE yAcitE ca tasmai bhujagaM vitarati, EtAdRzaH pitA yuSmAkaM madhyE ka AstE?
11 你們縱然不善,尚且知道把好的東西給你們的兒女,何況你們在天之父,豈不更將好的賜與求衪的人?
tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?
12 所以,凡你們願意別人給你們做的,你們也要照樣給人做:法律和先知即在於此。
yUSmAn pratItarESAM yAdRzO vyavahArO yuSmAkaM priyaH, yUyaM tAn prati tAdRzAnEva vyavahArAn vidhatta; yasmAd vyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|
13 你們要從窄門進去,因為寬路和大門導入喪亡;但有許多的人從那裏進去。
sagkIrNadvArENa pravizata; yatO narakagamanAya yad dvAraM tad vistIrNaM yacca vartma tad bRhat tEna bahavaH pravizanti|
14 那導入生命的路是多麼窄,硌是多麼狹!找到它的的人的確不多。
aparaM svargagamanAya yad dvAraM tat kIdRk saMkIrNaM| yacca vartma tat kIdRg durgamam| taduddESTAraH kiyantO'lpAH|
15 你們要提防假先知!他們來到你們跟前,外披羊毛,裏面卻是兇殘的豺狼。
aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|
16 你們可憑他們的果實辨別他們:荊棘上豈能收到葡萄?或者蒺藜上豈能收到無花果?
manujAH kiM kaNTakinO vRkSAd drAkSAphalAni zRgAlakOlitazca uPumbaraphalAni zAtayanti?
17 這樣,凡是好樹都結好果子;而壞樹都結壞果子;
tadvad uttama Eva pAdapa uttamaphalAni janayati, adhamapAdapaEvAdhamaphalAni janayati|
kintUttamapAdapaH kadApyadhamaphalAni janayituM na zaknOti, tathAdhamOpi pAdapa uttamaphalAni janayituM na zaknOti|
aparaM yE yE pAdapA adhamaphalAni janayanti, tE kRttA vahnau kSipyantE|
ataEva yUyaM phalEna tAn paricESyatha|
21 不是凡向我說『主啊!主啊!』的人,就能進入天國;而是那承行我在天之父旨意的人,才能進天國。
yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|
22 在那一天有許多人要向我說:『主啊!主啊!我們不是因你的名字說過預這,因你的名字驅過魔鬼,因你的名字行過許多奇跡嗎?』
tad dinE bahavO mAM vadiSyanti, hE prabhO hE prabhO, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?
23 那時我必要向他們聲明說:我從來不認識你們;你們這些作惡的人離開我吧!
tadAhaM vadiSyAmi, hE kukarmmakAriNO yuSmAn ahaM na vEdmi, yUyaM matsamIpAd dUrIbhavata|
24 所以,凡聽了我這些話而實行的,就好像一個聰明人,把自己房屋建在磐石上:
yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANOpari gRhanirmmAtrA jnjAninA saha mayOpamIyatE|
25 雨淋,水沖,風吹,襲擊那所房屋,它並不坍塌,因為基礎是建在磐石上。
yatO vRSTau satyAm AplAva AgatE vAyau vAtE ca tESu tadgEhaM lagnESu pASANOpari tasya bhittEstanna patati
26 凡聽了我這些話而不實行的,就妳像一個愚昧人,把自己的房屋建在沙土上:
kintu yaH kazcit mamaitAH kathAH zrutvA na pAlayati sa saikatE gEhanirmmAtrA 'jnjAninA upamIyatE|
27 雨淋,水沖,風吹,襲擊那所房屋,它就坍塌了,且坍塌的很慘」
yatO jalavRSTau satyAm AplAva AgatE pavanE vAtE ca tai rgRhE samAghAtE tat patati tatpatanaM mahad bhavati|
yIzunaitESu vAkyESu samApitESu mAnavAstadIyOpadEzam AzcaryyaM mEnirE|
29 因為衪教訓他們,正像有權威的人,不像他們的經師.
yasmAt sa upAdhyAyA iva tAn nOpadidEza kintu samarthapuruSaiva samupadidEza|