< 馬可福音 8 >

1 當那些日子,又有一大群人,沒有什麼吃的了。耶穌叫過門徒來,給他們說:
tadA tatsamIpaM bahavO lOkA AyAtA atastESAM bhOjyadravyAbhAvAd yIzuH ziSyAnAhUya jagAda, |
2 「我很憐憫這批群眾,因為他們同我在一起已經三天,也沒有什麼可吃的了。
lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti|
3 我若遣散他們空著肚子回家,他們必要在路上暈倒;況他們且中還有些是從遠處來的。」
tESAM madhyE'nEkE dUrAd AgatAH, abhuktESu tESu mayA svagRhamabhiprahitESu tE pathi klamiSyanti|
4 門徒回答說:「在這荒野裏,人從那裏能得餅,使這些人吃飽呢﹖」
ziSyA avAdiSuH, EtAvatO lOkAn tarpayitum atra prantarE pUpAn prAptuM kEna zakyatE?
5 耶穌問他們說:「你們有多少餅﹖」他們說:「七個。」
tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? tE'kathayan sapta|
6 耶穌就吩咐群眾坐在地上,拿起那七個餅來,祝謝了,擘開,遞給他的門徒,叫他們分開;他們就給群眾分開。
tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH|
7 又有幾條小魚,耶穌祝福後,也吩咐把這些小魚分開。
tathA tESAM samIpE yE kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya parivESayitum AdiSTavAn|
8 人都吃飽了,把剩下來的碎塊收集了七籃子。
tatO lOkA bhuktvA tRptiM gatA avaziSTakhAdyaiH pUrNAH saptaPallakA gRhItAzca|
9 人數約有四千;然後耶穌遣散了他們,
EtE bhOktAraH prAyazcatuH sahasrapuruSA Asan tataH sa tAn visasarja|
10 即刻同門徒上船,來到達瑪奴達境內。
atha sa ziSyaH saha nAvamAruhya dalmAnUthAsImAmAgataH|
11 法利賽人出來,開始和他辯論,向他要求一個來自天上的徵兆,想試探他。
tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH|
12 耶穌從心裏嘆息說:「為什麼這一世代要求徵兆﹖我實在告訴你們,必不給這世代一個徵兆! 」
tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE|
13 他就離開他們,再上船往對岸去了。
atha tAn hitvA puna rnAvam Aruhya pAramagAt|
14 門徒忘了帶餅,在船上除了個餅外,隨身沒有帶別的食物。
Etarhi ziSyaiH pUpESu vismRtESu nAvi tESAM sannidhau pUpa EkaEva sthitaH|
15 耶穌囑咐他們說:「你們應當謹慎,提防法利賽人的酵母和黑落德的酵母。」
tadAnIM yIzustAn AdiSTavAn phirUzinAM hErOdazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|
16 他們彼此議論:他們沒有餅了。
tatastE'nyOnyaM vivEcanaM kartum ArEbhirE, asmAkaM sannidhau pUpO nAstIti hEtOridaM kathayati|
17 耶穌看出來了,就對他們說:「為什麼你們議論沒有餅了﹖你們還不明白,還不瞭解嗎﹖你們的心仍然遲鈍嗎﹖
tad budvvA yIzustEbhyO'kathayat yuSmAkaM sthAnE pUpAbhAvAt kuta itthaM vitarkayatha? yUyaM kimadyApi kimapi na jAnItha? bOddhunjca na zaknutha? yAvadadya kiM yuSmAkaM manAMsi kaThinAni santi?
18 你們有眼看不見,有耳聽不見嗎﹖你們不記得:
satsu nEtrESu kiM na pazyatha? satsu karNESu kiM na zRNutha? na smaratha ca?
19 當我擘開五個餅給五千人的時候,你們收滿了幾筐碎塊﹖」他們回答說:「十二筐。」「
yadAhaM panjcapUpAn panjcasahasrANAM puruSANAM madhyE bhaMktvA dattavAn tadAnIM yUyam avaziSTapUpaiH pUrNAn kati PallakAn gRhItavantaH? tE'kathayan dvAdazaPallakAn|
20 還有,七個餅給四千人的時候,你們收滿了幾籃碎塊﹖」他們回答說:「七籃。」
aparanjca yadA catuHsahasrANAM puruSANAM madhyE pUpAn bhaMktvAdadAM tadA yUyam atiriktapUpAnAM kati PallakAn gRhItavantaH? tE kathayAmAsuH saptaPallakAn|
21 於是耶穌對他們說:「你們還不瞭解嗎﹖」
tadA sa kathitavAn tarhi yUyam adhunApi kutO bOdvvuM na zaknutha?
22 他們來到貝特賽達,有人給耶穌送來一個瞎子,求撫摸他。
anantaraM tasmin baitsaidAnagarE prAptE lOkA andhamEkaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAnjcakrirE|
23 耶穌便拉著瞎子的手,領他到村外,在他的眼上吐了唾沫,然後又給他覆手,問他說:「你看見什麼沒有﹖」
tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?
24 他舉目一望,說:「我看見人,見他們好像樹木在行走。」
sa nEtrE unmIlya jagAda, vRkSavat manujAn gacchatO nirIkSE|
25 然後,耶穌又按手在他的眼上,他定睛一看,就復了原,竟能清清楚楚看見一切。
tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|
26 耶穌打發他回家去說:「連這村莊你也不要進去。」
tataH paraM tvaM grAmaM mA gaccha grAmasthaM kamapi ca kimapyanuktvA nijagRhaM yAhItyAdizya yIzustaM nijagRhaM prahitavAn|
27 耶穌和他的門徒起身,往斐理伯的凱撒勒雅附近的村莊去;在路上問自己的門徒說:「人們說我是誰﹖」
anantaraM ziSyaiH sahitO yIzuH kaisarIyAphilipipuraM jagAma, pathi gacchan tAnapRcchat kO'ham atra lOkAH kiM vadanti?
28 他們回答說:「是洗者若翰;也有些人說是厄里亞;還有些人說是先知中的一位。」
tE pratyUcuH tvAM yOhanaM majjakaM vadanti kintu kEpi kEpi EliyaM vadanti; aparE kEpi kEpi bhaviSyadvAdinAm EkO jana iti vadanti|
29 耶穌又問他們說:「你們說我是誰﹖」伯多祿回答說:「你是默西亞。」
atha sa tAnapRcchat kintu kOham? ityatra yUyaM kiM vadatha? tadA pitaraH pratyavadat bhavAn abhiSiktastrAtA|
30 耶穌就嚴禁他們,不要向任何人談及他。
tataH sa tAn gAPhamAdizad yUyaM mama kathA kasmaicidapi mA kathayata|
31 耶穌便開始教訓他們:人子必須受許多苦,被長老、司祭長和經師棄絕,且要被殺害;但三天以後必要復活。
manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|
32 耶穌明明說了這話。伯多祿便拉他到一邊,開始諫責他。
tasmAt pitarastasya hastau dhRtvA taM tarjjitavAn|
33 耶穌卻轉過身來,注視著自己的門徒,責斥伯多祿說:「撒殫,退到我後面去! 因為你所體會的,不是天主的事,而是人的事。」
kintu sa mukhaM parAvartya ziSyagaNaM nirIkSya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IzvarIyakAryyAdapi manuSyakAryyaM tubhyaM rOcatatarAM|
34 他遂召集群眾和門徒來,對他們說:「誰若願意跟隨我,該棄絕自己,背著自己的十字架,跟隨我,
atha sa lOkAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|
35 因為誰若願意救自己的性命,必要喪失性命;但誰若為我和福音的緣故,喪失自己的性命,必要救得性命。
yatO yaH kazcit svaprANaM rakSitumicchati sa taM hArayiSyati, kintu yaH kazcin madarthaM susaMvAdArthanjca prANaM hArayati sa taM rakSiSyati|
36 人縱然賺得了全世界而賠上自己的靈魂,為他有什麼益處﹖
aparanjca manujaH sarvvaM jagat prApya yadi svaprANaM hArayati tarhi tasya kO lAbhaH?
37 人還拿什麼作為自己靈魂的代價﹖
naraH svaprANavinimayEna kiM dAtuM zaknOti?
38 誰若在這淫亂和罪惡的世代中,以我和我的話為恥,將來人子在他父的光榮中,同諸聖天使降來時,也要以他為恥。」
EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|

< 馬可福音 8 >