< 馬可福音 7 >
1 法利賽和一些從耶路撒冷來的經師,聚集到耶穌跟前。
anantaraM yirUzAlama AgatAH phirUzinO'dhyApakAzca yIzOH samIpam AgatAH|
2 他們曾看見他的幾個門徒用不潔的手,就是用沒有洗過的手吃飯──
tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan|
3 原來,法利賽人和所有的猶太人都拘守先人的傳授:若不仔細洗手,就不吃飯;
yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalEna hastAn aprakSAlya na bhunjjatE|
4 從街市上回來,若不先沐浴,也不吃飯;還有其他許多按傳統應拘守的事:如洗杯,洗壼,洗銅器等──
ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAnjca jalE majjanam ityAdayOnyEpi bahavastESAmAcArAH santi|
5 法利賽人和經師們就問耶穌說:「你的門徒為什麼不遵守先人的傳授,而用不潔的手吃飯﹖」
tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?
6 耶穌對他們說:「依撒意亞論你們這些假善人預言得真好,正如所記載的:『這民族用嘴唇尊敬我,他們的心卻遠離我。
tataH sa pratyuvAca kapaTinO yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairEtE sammanyanatE sadaiva mAM| kintu mattO viprakarSE santi tESAM manAMsi ca|
7 他們恭敬我,也是虛假的,因為他們所講授的教義,是人的規律。』
zikSayantO bidhIn nnAjnjA bhajantE mAM mudhaiva tE|
yUyaM jalapAtrapAnapAtrAdIni majjayantO manujaparamparAgatavAkyaM rakSatha kintu IzvarAjnjAM laMghadhvE; aparA IdRzyOnEkAH kriyA api kurudhvE|
9 又向他們說:「真好啊! 你們為拘守你們的傳授,竟廢除了天主的誡命。
anyanjcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha|
10 梅瑟原說過:『你該孝敬你的父親及你的母親; 』又說:『咒罵了父親或母親的,應處以死刑。』
yatO mUsAdvArA prOktamasti svapitarau sammanyadhvaM yastu mAtaraM pitaraM vA durvvAkyaM vakti sa nitAntaM hanyatAM|
11 你們卻說:人若對父親或母親說:所能供養你的,己成了「科爾班」,即「獻儀」,
kintu madIyEna yEna dravyENa tavOpakArObhavat tat karbbANamarthAd IzvarAya nivEditam idaM vAkyaM yadi kOpi pitaraM mAtaraM vA vakti
tarhi yUyaM mAtuH pitu rvOpakAraM karttAM taM vArayatha|
13 這樣你們便為了你們所傳授的遺教,廢棄了天主的話;並你們且還行了許多其他諸如此類的事。」
itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|
14 耶穌又叫過群眾來,對他們說:「你們都要聽我,且要明白!
atha sa lOkAnAhUya babhASE yUyaM sarvvE madvAkyaM zRNuta budhyadhvanjca|
15 不是從人外面進入他內的,能污穢人,而是從人裏面出來的,才污穢人。
bAhyAdantaraM pravizya naramamEdhyaM karttAM zaknOti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amEdhyaM karOti|
yasya zrOtuM zrOtrE staH sa zRNOtu|
17 耶穌離開群眾,回到家裏,他的門徒便問他這比喻的意義。
tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|
18 耶穌就給他們說:「怎麼,連你們也不明白嗎﹖你們不曉得:凡從外面進入人內的,不能使人污穢,
tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?
19 因為進不到他的心,但到他的肚腹內,再排洩到廁所裏去嗎﹖」──他這是說一切食物是潔淨的。
tat tadantarna pravizati kintu kukSimadhyaM pravizati zESE sarvvabhuktavastugrAhiNi bahirdEzE niryAti|
20 耶穌又說:「凡從人裏面出來的,那才使人污穢,
aparamapyavAdId yannarAnnirEti tadEva naramamEdhyaM karOti|
21 因為從裏面,從人心裏出來的是些惡念、邪淫、盜竊、兇殺、
yatO'ntarAd arthAn mAnavAnAM manObhyaH kucintA parastrIvEzyAgamanaM
22 姦淫、貪吝、毒辣、詭詐、放蕩、嫉妒、毀謗、驕傲、愚妄:
naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|
23 這一切惡事,都是從內裏出來的,並且使人污穢。」
EtAni sarvvANi duritAnyantarAdEtya naramamEdhyaM kurvvanti|
24 耶穌從那裏起身,往提洛和漆冬境內去了。他進了一家,不願任何人知道,但是不能隱藏。
atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka|
25 當下就有一個婦人,她的女兒附了邪魔,一聽說耶穌,就來跪伏在他腳前。
yataH suraphainikIdEzIyayUnAnIvaMzOdbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayOH patitvA
26 這婦人是個外邦人,生於敘利腓尼基;她懇求耶穌把魔鬼從她女兒身上趕出去。
svakanyAtO bhUtaM nirAkarttAM tasmin vinayaM kRtavatI|
27 耶穌向她說:「應先讓兒女們吃飽了,因為拿兒女的餅扔給小狗是不對的。」
kintu yIzustAmavadat prathamaM bAlakAstRpyantu yatO bAlakAnAM khAdyaM gRhItvA kukkurEbhyO nikSEpO'nucitaH|
28 那婦人卻回答說:「主! 是啊! 可是小狗在桌下也可吃孩子們的碎屑呢! 」
tadA sA strI tamavAdIt bhOH prabhO tat satyaM tathApi manjcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNPAni khAdanti|
29 耶穌對她說:「為了這句話,你去罷! 魔鬼已從你女兒身上出去了。」
tataH sO'kathayad EtatkathAhEtOH sakuzalA yAhi tava kanyAM tyaktvA bhUtO gataH|
30 她一回到自己的家裏,看見孩子躺在床上,魔鬼已出去了。
atha sA strI gRhaM gatvA kanyAM bhUtatyaktAM zayyAsthitAM dadarza|
31 耶穌又從提洛境內出來,經過漆冬,向著加里肋亞海,到了十城區中心地帶。
punazca sa sOrasIdOnpurapradEzAt prasthAya dikApalidEzasya prAntarabhAgEna gAlIljaladhEH samIpaM gatavAn|
32 有人給他帶來一個又聾又啞的人,求他給他覆手。
tadA lOkairEkaM badhiraM kadvadanjca naraM tannikaTamAnIya tasya gAtrE hastamarpayituM vinayaH kRtaH|
33 耶穌便領他離開群眾,來到一邊,把手指放進他的耳朵裏,並用唾沫,抹他的舌頭,
tatO yIzu rlOkAraNyAt taM nirjanamAnIya tasya karNayOggulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|
34 然後望天嘆息,向他說:「厄法達」就是說:「開口罷! 」
anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn muktO bhUyAt|
35 他的耳朵就立時開了, 舌結也解了,說話也清楚了。
tatastatkSaNaM tasya karNau muktau jihvAyAzca jAPyApagamAt sa suspaSTavAkyamakathayat|
36 耶穌遂囑咐他們不要告訴任何人;但他越囑咐他們,他們便越發宣傳;
atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;
37 人都不勝驚奇說:「他所做的一切都好:使聾子聽見叫啞吧說話。」
tE'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmOttamarUpENa cakAra|