< 路加福音 5 >
1 有一次,耶穌站在革乃撒勒湖邊,群眾擁到祂前來要聽天主的道理。
anantaraṁ yīśurēkadā ginēṣarathdasya tīra uttiṣṭhati, tadā lōkā īśvarīyakathāṁ śrōtuṁ tadupari prapatitāḥ|
tadānīṁ sa hdasya tīrasamīpē naudvayaṁ dadarśa kiñca matsyōpajīvinō nāvaṁ vihāya jālaṁ prakṣālayanti|
3 祂上了其中一隻屬於西滿的船,請他把船稍為划開,離開陸地;耶穌就坐下,從船上教訓群眾。
tatastayōrdvayō rmadhyē śimōnō nāvamāruhya tīrāt kiñciddūraṁ yātuṁ tasmin vinayaṁ kr̥tvā naukāyāmupaviśya lōkān prōpadiṣṭavān|
4 一講完了,就對西滿說:「划到深處去,撒你們的網捕魚吧! 」
paścāt taṁ prastāvaṁ samāpya sa śimōnaṁ vyājahāra, gabhīraṁ jalaṁ gatvā matsyān dharttuṁ jālaṁ nikṣipa|
5 西滿回答說:「我們已整夜辛苦,毫無所獲;但我們要遵照你的話撒網。」
tataḥ śimōna babhāṣē, hē gurō yadyapi vayaṁ kr̥tsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavatō nidēśatō jālaṁ kṣipāmaḥ|
atha jālē kṣiptē bahumatsyapatanād ānāyaḥ pracchinnaḥ|
7 他們遂招呼別隻船上的同伴來協助他們。他們來到,裝滿了兩隻船,以玫船也幾乎下沈。
tasmād upakarttum anyanausthān saṅgina āyātum iṅgitēna samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|
8 西滿伯多祿一見這事,就跪伏在耶穌膝前說:「主,請你離開我,因為我是罪人。」
tadā śimōnpitarastad vilōkya yīśōścaraṇayōḥ patitvā, hē prabhōhaṁ pāpī narō mama nikaṭād bhavān yātu, iti kathitavān|
9 西滿和同他一起的人,因為了他們所捕的魚,都驚駭起來。
yatō jālē patitānāṁ matsyānāṁ yūthāt śimōn tatsaṅginaśca camatkr̥tavantaḥ; śimōnaḥ sahakāriṇau sivadēḥ putrau yākūb yōhan cēmau tādr̥śau babhūvatuḥ|
10 他的夥伴,即載伯德的兒子雅各伯和若望,也一驚駭。耶穌對西滿說:「不要害怕! 從今以後,你要做捕人的漁夫!」
tadā yīśuḥ śimōnaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharō bhaviṣyasi|
11 他們把船划到了岸邊,就捨棄了一切,跟隨了祂。
anantaraṁ sarvvāsu nausu tīram ānītāsu tē sarvvān parityajya tasya paścādgāminō babhūvuḥ|
12 有一次,耶穌在一座城裏,看,有一個遍體長了癩的人,見了耶穌,就俯首至地求祂說:「主,你若願意,就能潔淨我。」
tataḥ paraṁ yīśau kasmiṁścit purē tiṣṭhati jana ēkaḥ sarvvāṅgakuṣṭhastaṁ vilōkya tasya samīpē nyubjaḥ patitvā savinayaṁ vaktumārēbhē, hē prabhō yadi bhavānicchati tarhi māṁ pariṣkarttuṁ śaknōti|
13 耶穌便伸手撫摸他說:「我願意,你潔淨了吧! 」癩病就立刻從他身上退去。
tadānīṁ sa pāṇiṁ prasāryya tadaṅgaṁ spr̥śan babhāṣē tvaṁ pariṣkriyasvēti mamēcchāsti tatastatkṣaṇaṁ sa kuṣṭhāt muktaḥ|
14 耶穌切切囑咐他不要告訴別人,並說:「但要叫司祭檢驗你,為你的潔淨,獻上梅瑟所規定的,給他們當作證據。」
paścāt sa tamājñāpayāmāsa kathāmimāṁ kasmaicid akathayitvā yājakasya samīpañca gatvā svaṁ darśaya, lōkēbhyō nijapariṣkr̥tatvasya pramāṇadānāya mūsājñānusārēṇa dravyamutmr̥jasva ca|
15 祂的名聲更摶揚開了,遂有許多人齊集來聽教,並為自己治好病症。
tathāpi yīśōḥ sukhyāti rbahu vyāptumārēbhē kiñca tasya kathāṁ śrōtuṁ svīyarōgēbhyō mōktuñca lōkā ājagmuḥ|
atha sa prāntaraṁ gatvā prārthayāñcakrē|
17 有一天,耶穌正在施教,幾個法利賽人和法學士也在座,他們是從加利肋亞和猶太各鄉村及耶路撒冷來的;上主的德能摧迫祂治病。
aparañca ēkadā yīśurupadiśati, ētarhi gālīlyihūdāpradēśayōḥ sarvvanagarēbhyō yirūśālamaśca kiyantaḥ phirūśilōkā vyavasthāpakāśca samāgatya tadantikē samupaviviśuḥ, tasmin kālē lōkānāmārōgyakāraṇāt prabhōḥ prabhāvaḥ pracakāśē|
18 看,有人用床抬來一個患癱瘓症的人,設法把他抬進去,放在耶穌跟前;
paścāt kiyantō lōkā ēkaṁ pakṣāghātinaṁ khaṭvāyāṁ nidhāya yīśōḥ samīpamānētuṁ sammukhē sthāpayituñca vyāpriyanta|
19 但因人眾多,不得其門而入,遂上了屋頂,從瓦中間,把他連那小床繫到中間,正放在耶穌面前。
kintu bahujananivahasamvādhāt na śaknuvantō gr̥hōpari gatvā gr̥hapr̥ṣṭhaṁ khanitvā taṁ pakṣāghātinaṁ sakhaṭvaṁ gr̥hamadhyē yīśōḥ sammukhē 'varōhayāmāsuḥ|
20 耶穌一見他們的信心,就說:「人啊! 你的罪赦了。」
tadā yīśustēṣām īdr̥śaṁ viśvāsaṁ vilōkya taṁ pakṣāghātinaṁ vyājahāra, hē mānava tava pāpamakṣamyata|
21 經師和法利塞人開始忖度說:「這人是誰? 竟說褻瀆話! 除了天主一個外,誰能赦罪? 」
tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, ēṣa jana īśvaraṁ nindati kōyaṁ? kēvalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknōti?
22 耶穌看透了他們的心思,就向他們說:「你們心裡忖什麼呢?
tadā yīśustēṣām itthaṁ cintanaṁ viditvā tēbhyōkathayad yūyaṁ manōbhiḥ kutō vitarkayatha?
23 什麼比較容易? 是說:你的罪赦了,或是說:起來行走吧!
tava pāpakṣamā jātā yadvā tvamutthāya vraja ētayō rmadhyē kā kathā sukathyā?
24 但為叫你們知道人子在地上有權赦罪─便對癱子說:我給你說:起來,拿起你的小床,回家去吧!
kintu pr̥thivyāṁ pāpaṁ kṣantuṁ mānavasutasya sāmarthyamastīti yathā yūyaṁ jñātuṁ śaknutha tadarthaṁ (sa taṁ pakṣāghātinaṁ jagāda) uttiṣṭha svaśayyāṁ gr̥hītvā gr̥haṁ yāhīti tvāmādiśāmi|
25 那人立刻在他們在面前站了起來,拿著他躺過的小床,讚頌天主,回去了。
tasmāt sa tatkṣaṇam utthāya sarvvēṣāṁ sākṣāt nijaśayanīyaṁ gr̥hītvā īśvaraṁ dhanyaṁ vadan nijanivēśanaṁ yayau|
26 眾人十分驚奇,並光榮天主,滿懷恐怖懼說:「今天我們看見了出奇的事。」
tasmāt sarvvē vismaya prāptā manaḥsu bhītāśca vayamadyāsambhavakāryyāṇyadarśāma ityuktvā paramēśvaraṁ dhanyaṁ prōditāḥ|
27 此後,耶穌出去,看見一個稅吏,名叫肋未,在稅關那裡坐著,便對他說:「跟隨我吧!
tataḥ paraṁ bahirgacchan karasañcayasthānē lēvināmānaṁ karasañcāyakaṁ dr̥ṣṭvā yīśustamabhidadhē mama paścādēhi|
tasmāt sa tatkṣaṇāt sarvvaṁ parityajya tasya paścādiyāya|
29 肋未在自己家中擺設了盛筵,有許多稅吏和其他的人,與他們一同坐席。
anantaraṁ lēvi rnijagr̥hē tadarthaṁ mahābhōjyaṁ cakāra, tadā taiḥ sahānēkē karasañcāyinastadanyalōkāśca bhōktumupaviviśuḥ|
30 法利賽人和他們的經師就憤憤不平,對祂的門徒說:「你們為什麼同罪人和稅吏一起吃喝? 」
tasmāt kāraṇāt caṇḍālānāṁ pāpilōkānāñca saṅgē yūyaṁ kutō bhaṁgdhvē pivatha cēti kathāṁ kathayitvā phirūśinō'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārēbhirē|
31 耶穌回答他們說:「不是健康的人需要醫生,而是有病的人。
tasmād yīśustān pratyavōcad arōgalōkānāṁ cikitsakēna prayōjanaṁ nāsti kintu sarōgāṇāmēva|
ahaṁ dhārmmikān āhvātuṁ nāgatōsmi kintu manaḥ parāvarttayituṁ pāpina ēva|
33 他們又對祂說:「若翰的門徒屢次禁食,行祈禱,法利賽人的門徒也是這樣;而你的卻又吃又喝。」
tatastē prōcuḥ, yōhanaḥ phirūśināñca śiṣyā vāraṁvāram upavasanti prārthayantē ca kintu tava śiṣyāḥ kutō bhuñjatē pivanti ca?
34 耶穌回答說:「伴郎和新郎在一起的時候,你們豈能叫他們禁食?
tadā sa tānācakhyau varē saṅgē tiṣṭhati varasya sakhigaṇaṁ kimupavāsayituṁ śaknutha?
35 但日子將要來到,當新郎從他們人疲劫去時,在那些日子他們就要禁食了。
kintu yadā tēṣāṁ nikaṭād varō nēṣyatē tadā tē samupavatsyanti|
36 祂又對他們講比喻說:「沒有人從新衣服撕下一塊作補釘,補在舊衣上的;不然,新的撕破了,而且從新衣上撕下的補釘,與舊的也不相稱。
sōparamapi dr̥ṣṭāntaṁ kathayāmbabhūva purātanavastrē kōpi nutanavastraṁ na sīvyati yatastēna sēvanēna jīrṇavastraṁ chidyatē, nūtanapurātanavastrayō rmēlañca na bhavati|
37 也沒有把新酒裝入舊皮囊的,不然,新酒要漲破舊皮囊,酒要流出來,皮囊也破了。
purātanyāṁ kutvāṁ kōpi nutanaṁ drākṣārasaṁ na nidadhāti, yatō navīnadrākṣārasasya tējasā purātanī kutū rvidīryyatē tatō drākṣārasaḥ patati kutūśca naśyati|
tatō hētō rnūtanyāṁ kutvāṁ navīnadrākṣārasaḥ nidhātavyastēnōbhayasya rakṣā bhavati|
39 也沒有人喝著陳酒,願意喝新酒的,因為他說:「還是舊的好。」
aparañca purātanaṁ drākṣārasaṁ pītvā kōpi nūtanaṁ na vāñchati, yataḥ sa vakti nūtanāt purātanam praśastam|