< 約翰福音 2 >

1 第三天,在加利肋亞加納有婚宴,耶穌的母親在那裏;
anantaraṁ trutīyadivasē gālīl pradēśiyē kānnānāmni nagarē vivāha āsīt tatra ca yīśōrmātā tiṣṭhat|
2 耶穌和衪的門徒也疲請去赴婚宴。
tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|
3 酒缺了,耶穌的母親向衪說:「他們沒有酒了。」
tadanantaraṁ drākṣārasasya nyūnatvād yīśōrmātā tamavadat ētēṣāṁ drākṣārasō nāsti|
4 耶穌回答說:「女人,這於我和妳有什麼關係?我的時刻尚未來到。」
tadā sa tāmavōcat hē nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nōpatiṣṭhati|
5 衪的母親給僕役說:「他無論吩咐你們,你們就作什麼。」
tatastasya mātā dāsānavōcad ayaṁ yad vadati tadēva kuruta|
6 在那裏放著六口石缸,是為猶太人取潔用的;每口可容納兩三桶水。
tasmin sthānē yihūdīyānāṁ śucitvakaraṇavyavahārānusārēṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvr̥hatpātrāṇiāsan|
7 耶穌向僕役說:「你們把缸灌滿水吧! 」他們就灌滿了,直到缸口。
tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tatastē sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan|
8 然後,耶穌給他說:「現在你們舀出來,送給司席。」他們便送去了。
atha tēbhyaḥ kiñciduttāryya bhōjyādhipātēḥsamīpaṁ nētuṁ sa tānādiśat, tē tadanayan|
9 司席一嘗已變成酒的水─並不知是從那裏來的,舀水的僕役卻知道─司席便叫了新郎來,
aparañca tajjalaṁ kathaṁ drākṣārasō'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhōjyādhipō jñātuṁ nāśaknōt tadavalihya varaṁ saṁmbōdyāvadata,
10 向他說:「人人都先擺上好酒,當客人都喝夠了,才擺上次第的;你卻把好酒保留到現在。」
lōkāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yathēṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|
11 這是耶穌所行的第一個神跡,是在加利肋亞納匝肋行的;衪顯示了自己的光榮,衪的門徒們就信從了衪。
itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|
12 此後,衪和衪的母親、弟兄和門徒下到葛法翁,在那裏住了不多幾天。
tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|
13 猶太人的逾越節近了,耶穌便上了耶路撒冷。
tadanantaraṁ yihūdiyānāṁ nistārōtsavē nikaṭamāgatē yīśu ryirūśālam nagaram āgacchat|
14 在殿院裏,衪發現了賣牛、羊、鴿子的,和坐在錢莊上兌換銀錢的人,
tatō mandirasya madhyē gōmēṣapārāvatavikrayiṇō vāṇijakṣcōpaviṣṭān vilōkya
15 就用繩索做了一條鞭子,把眾人連羊帶牛,從殿院都趕出去,傾倒了換錢者的銀錢,推翻了他們的桌子;
rajjubhiḥ kaśāṁ nirmmāya sarvvagōmēṣādibhiḥ sārddhaṁ tān mandirād dūrīkr̥tavān|
16 給賣鴿的人說:「把這東西從這裏拿出去,不要使我父的殿宇成為商場。」
vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkr̥tya pārāvatavikrayibhyō'kathayad asmāt sthānāt sarvāṇyētāni nayata, mama pitugr̥haṁ vāṇijyagr̥haṁ mā kārṣṭa|
17 衪的門徒們就想起了經上記載的:『我對你的殿宇所懷的熱忱,把我耗敬盡。』的話。
tasmāt tanmandirārtha udyōgō yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|
18 猶太人便追問衪說:「你給我們顯什麼神跡,證明你有權柄作這些事?」
tataḥ param yihūdīyalōkā yīṣimavadan tavamidr̥śakarmmakaraṇāt kiṁ cihnamasmān darśayasi?
19 耶穌回答他們說:「你們拆毀這座聖殿,三天之內,我要把它重建起來。」
tatō yīśustānavōcad yuṣmābhirē tasmin mandirē nāśitē dinatrayamadhyē'haṁ tad utthāpayiṣyāmi|
20 猶太人就說:「這座聖殿建築了四十六年,你在三天之內就會重建起它來嗎?」
tadā yihūdiyā vyāhārṣuḥ, ētasya mandirasa nirmmāṇēna ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhyē tad utthāpayiṣyasi?
21 但耶穌所提的聖所,是指衪自己的身體。
kintu sa nijadēharūpamandirē kathāmimāṁ kathitavān|
22 所以,當衪所死者中復活以後,衪的門徒就想起了衪曾說過這話,便相信了聖經和耶穌說過的話。
sa yadētādr̥śaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyōtthānē sati smr̥tvā dharmmagranthē yīśunōktakathāyāṁ ca vyaśvasiṣuḥ|
23 當耶穌在耶路撒冷過逾越節時,有許多人看見衪所行的神跡,便信從了衪;
anantaraṁ nistārōtsavasya bhōjyasamayē yirūśālam nagarē tatkrutāścaryyakarmmāṇi vilōkya bahubhistasya nāmani viśvasitaṁ|
24 耶穌卻不信任他們,因為衪認識眾人;
kintu sa tēṣāṁ karēṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|
25 衪並不需要誰告訴衪,人是怎麼的,因為衪認識人心裏有什麼。
sa mānavēṣu kasyacit pramāṇaṁ nāpēkṣata yatō manujānāṁ madhyē yadyadasti tattat sōjānāt|

< 約翰福音 2 >