< 約翰福音 18 >
1 穌說完了這些話,就和門徒出去,到了克德龍溪的對岸,在那裏有一個園子,他和門徒便進去了。
ताः कथाः कथयित्वा यीशुः शिष्यानादाय किद्रोन्नामकं स्रोत उत्तीर्य्य शिष्यैः सह तत्रत्योद्यानं प्राविशत्।
2 出賣他的猶達斯也知道那地方,因為耶穌同門徒曾屢次在那裡聚集。道那地方,
किन्तु विश्वासघातियिहूदास्तत् स्थानं परिचीयते यतो यीशुः शिष्यैः सार्द्धं कदाचित् तत् स्थानम् अगच्छत्।
3 猶達斯便領了一隊兵和由司祭長及法利賽人派來的差役,帶著火把、燈籠與武器,來到那裏。
तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिना न्च पदातिगण न्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्।
4 耶穌既知道要臨到他身上的一切事,便上前去問他們說: 「你們找誰?」
स्वं प्रति यद् घटिष्यते तज् j नात्वा यीशुरग्रेसरः सन् तानपृच्छत् कं गवेषयथ?
5 他們答覆說: 「納匝肋人耶穌。」他向他們說: 「我就是。」出賣他的猶達斯也同他們站在一起。
ते प्रत्यवदन्, नासरतीयं यीशुं; ततो यीशुरवादीद् अहमेव सः; तैः सह विश्वासघाती यिहूदाश्चातिष्ठत्।
6 耶穌一對他們說了「我就是。」他們便倒退跌在地上。
तदाहमेव स तस्यैतां कथां श्रुत्वैव ते पश्चादेत्य भूमौ पतिताः।
7 於是他又問他們說: 「你們找誰?」他們說: 「納匝肋人耶穌。」
ततो यीशुः पुनरपि पृष्ठवान् कं गवेषयथ? ततस्ते प्रत्यवदन् नासरतीयं यीशुं।
8 耶穌答覆說: 「我已給你們說了『我就是;』你們既然找我,就讓這些人去罷! 」
तदा यीशुः प्रत्युदितवान् अहमेव स इमां कथामचकथम्; यदि मामन्विच्छथ तर्हीमान् गन्तुं मा वारयत।
9 這是為應驗他先前所說的話:「你賜給我的人,其中我沒有喪失一個。」
इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता।
10 西滿伯多祿有一把劍,就拔出來,向大司祭的一個僕人砍去,削去了他的右耳; 那僕人名叫瑪耳曷。
तदा शिमोन्पितरस्य निकटे ख ण्गल्स्थितेः स तं निष्कोषं कृत्वा महायाजकस्य माल्खनामानं दासम् आहत्य तस्य दक्षिणकर्णं छिन्नवान्।
11 耶穌就對伯多祿說: 「把劍收入鞘內! 父賜給我的杯我豈能不喝嗎?」
ततो यीशुः पितरम् अवदत्, ख ण्गं कोषे स्थापय मम पिता मह्यं पातुं यं कंसम् अददात् तेनाहं किं न पास्यामि?
12 於是兵隊、千夫長和猶太人的差役拘捕了耶穌,把他綑起來,
तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।
13 先解送到亞納斯那裡,亞納斯是那一年當大司祭的蓋法的岳父。
स कियफास्तस्मिन् वत्सरे महायाजत्वपदे नियुक्तः
14 就是這個蓋法曾給猶太人出過主意: 叫一個人替百姓死,是有利的。
सन् साधारणलोकानां म ण्गलार्थम् एकजनस्य मरणमुचितम् इति यिहूदीयैः सार्द्धम् अमन्त्रयत्।
15 那時,西滿伯多祿同另一個門徒跟著耶穌;那門徒是司祭大所認識的,便同耶穌一起進入了大司祭的庭院,
तदा शिमोन्पितरो. अन्यैकशिष्यश्च यीशोः पश्चाद् अगच्छतां तस्यान्यशिष्यस्य महायाजकेन परिचितत्वात् स यीशुना सह महायाजकस्याट्टालिकां प्राविशत्।
16 伯多祿卻站在門外;大司祭認識的那個門徒遂出來,對看門的侍女說了一聲,就領伯多祿進去。
किन्तु पितरो बहिर्द्वारस्य समीपे. अतिष्ठद् अतएव महायाजकेन परिचितः स शिष्यः पुनर्बहिर्गत्वा दौवायिकायै कथयित्वा पितरम् अभ्यन्तरम् आनयत्।
17 那看門的侍女對伯多祿說: 「你不也是這人的一個門徒嗎?」他說: 「我不是。」
तदा स द्वाररक्षिका पितरम् अवदत् त्वं किं न तस्य मानवस्य शिष्यः? ततः सोवदद् अहं न भवामि।
18 那時,僕人和差役,因為天冷就生了炭火,站著烤火取煖;伯多祿也同他們站在一起,烤火取煖。
ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोर ण्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।
तदा शिष्येषूपदेशे च महायाजकेन यीशुः पृष्टः
20 耶穌答覆他說: 「我向來公開地對世人講話,我常常在會堂和聖殿內,即眾猶太人所聚集的地方施教,在暗地裏我並沒有講過什麼。
सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।
21 你為什麼問我?你問那些聽過我的人,我給他們講了什麼;他們知道我所說的。」
मत्तः कुतः पृच्छसि? ये जना मदुपदेशम् अशृण्वन् तानेव पृच्छ यद्यद् अवदं ते तत् जानिन्त।
22 他剛說完這話,侍立在旁的一個差役就給了耶穌一個耳光說: 「你就這樣答覆大司祭嗎?」
तदेत्थं प्रत्युदितत्वात् निकटस्थपदाति र्यीशुं चपेटेनाहत्य व्याहरत् महायाजकम् एवं प्रतिवदसि?
23 耶穌答覆他說: 「我若說得不對,你指說那裏不對;若對,你為什麼打我?」
ततो यीशुः प्रतिगदितवान् यद्ययथार्थम् अचकथं तर्हि तस्यायथार्थस्य प्रमाणं देहि, किन्तु यदि यथार्थं तर्हि कुतो हेतो र्माम् अताडयः?
24 亞納斯遂把被綑的耶穌,送到大司祭蓋法那裏去。
पूर्व्वं हानन् सबन्धनं तं कियफामहायाजकस्य समीपं प्रैषयत्।
25 西滿伯多祿仍站著烤火取煖,於是有人向他說:「你不也是他門徒中的一個嗎?」伯多祿否認說: 「我不是。」
शिमोन्पितरस्तिष्ठन् वह्नितापं सेवते, एतस्मिन् समये कियन्तस्तम् अपृच्छन् त्वं किम् एतस्य जनस्य शिष्यो न? ततः सोपह्नुत्याब्रवीद् अहं न भवामि।
26 有大司祭伯的一個僕役,是伯多祿削下耳朵的那人的親戚,對他說:「我不是在山園中看見你同他在一起嗎?」
तदा महायाजकस्य यस्य दासस्य पितरः कर्णमच्छिनत् तस्य कुटुम्बः प्रत्युदितवान् उद्याने तेन सह तिष्ठन्तं त्वां किं नापश्यं?
किन्तु पितरः पुनरपह्नुत्य कथितवान्; तदानीं कुक्कुटो. अरौत्।
28 然後他們從蓋法那裏把耶穌解往總督府,那時是清晨;他們自己卻沒有進入總督府,怕受了沾污,而不能吃逾越節的羔羊。
तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
29 因此,比拉多出來,到外面向他們說: 「你們對這人提出什麼控告?」
अपरं पीलातो बहिरागत्य तान् पृष्ठवान् एतस्य मनुष्यस्य कं दोषं वदथ?
30 他們回答說: 「如果這人不是作惡的,我們便不會把他交給你。」
तदा ते पेत्यवदन् दुष्कर्म्मकारिणि न सति भवतः समीपे नैनं समार्पयिष्यामः।
31 比拉多便對他們說: 「你們自己把他帶去,按照你們的法律審判他罷!」猶太人回答說: 「我們是不許處死任何人的! 」
ततः पीलातो. अवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारो. अस्ति।
32 這是為應驗耶穌論及自己將怎樣死去而說過的話。
एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्।
33 比拉多於是又進了總督府,叫了耶穌來,對他說: 「你是猶太的君王嗎?」
तदनन्तरं पीलातः पुनरपि तद् राजगृहं गत्वा यीशुमाहूय पृष्टवान् त्वं किं यिहूदीयानां राजा?
34 耶穌答覆說: 「這話是你由自己說的,或是別人論我而對你說的?」
यीशुः प्रत्यवदत् त्वम् एतां कथां स्वतः कथयसि किमन्यः कश्चिन् मयि कथितवान्?
35 比拉多答說: 「莫非我是個猶太人?你的民族和司祭長把你交付給我,你做了什麼?」
पीलातो. अवदद् अहं किं यिहूदीयः? तव स्वदेशीया विशेषतः प्रधानयाजका मम निकटे त्वां समार्पयन, त्वं किं कृतवान्?
36 耶穌回答說: 「我的國不屬於這世界;假使我的國屬於這世界,我的臣民早已反抗了,使我不至於被交給猶太人;但是我的國不是這世界的。」
यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।
37 於是比拉多對他說: 「那麼,你就是君王了?」耶穌回答說:「你說的是,我是君王。我為此而生,我也為此而來到世界上,為給真理作證:凡屬於真理的,必聽從我的聲音。」
तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।
38 比拉多遂說: 「什麼是真理?」說了這話,再出去到猶太人那裏,向他們說: 「我在這人身上查不出什麼罪狀來。
तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।
39 你們有個慣例: 在逾越節我該給你們釋放一人;那麼,你們願意我給你們釋放猶太人的君王嗎?」
निस्तारोत्सवसमये युष्माभिरभिरुचित एको जनो मया मोचयितव्य एषा युष्माकं रीतिरस्ति, अतएव युष्माकं निकटे यिहूदीयानां राजानं किं मोचयामि, युष्माकम् इच्छा का?
40 他們就大聲喊說: 「不要這人,而要巴辣巴! 」巴辣巴原是個強盜。
तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्।