< 雅各書 2 >

1 我的弟兄們,你們既信仰我們已受光榮的主耶穌基督,就不該按外貌待人。
he mama bhraatara. h, yuuyam asmaaka. m tejasvina. h prabho ryii"sukhrii. s.tasya dharmma. m mukhaapek. sayaa na dhaarayata|
2 如果有一個人,戴著金戒指,穿著華美的衣服,進入你們的會堂,同時一個衣服骯髒的窮人也進來,
yato yu. smaaka. m sabhaayaa. m svar. naa"nguriiyakayukte bhraaji. s.nuparicchade puru. se pravi. s.te malinavastre kasmi. m"scid daridre. api pravi. s.te
3 你們就專看那穿華美衣服的人,且對他說:「請坐在這邊好位上!」而對那窮人說:「你站在那裏!」或說「坐在我的腳凳下邊」!
yuuya. m yadi ta. m bhraaji. s.nuparicchadavasaana. m jana. m niriik. sya vadeta bhavaan atrottamasthaana upavi"satviti ki nca ta. m daridra. m yadi vadeta tvam amusmin sthaane ti. s.tha yadvaatra mama paadapii. tha upavi"seti,
4 這豈不是你們自己立定區別,而按偏邪的心思判斷人嗎?
tarhi mana. hsu vi"se. sya yuuya. m ki. m kutarkai. h kuvicaarakaa na bhavatha?
5 我親愛的弟兄們,請聽!天主不是選了世俗視為貧窮的人,使他們富於信德,並繼承他向愛他的人所預許的國嗎?
he mama priyabhraatara. h, "s. r.nuta, sa. msaare ye daridraastaan ii"svaro vi"svaasena dhanina. h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari. na. h karttu. m ki. m na variitavaan? kintu daridro yu. smaabhiravaj naayate|
6 可是你們,竟侮辱窮人!豈不是富貴人仗勢欺壓你們,親自拉你們上法庭嗎?
dhanavanta eva ki. m yu. smaan nopadravanti balaacca vicaaraasanaanaa. m samiipa. m na nayanti?
7 豈不是他們辱罵你們被稱的美名嗎?
yu. smadupari parikiirttita. m parama. m naama ki. m taireva na nindyate?
8 的確,如果你們按照經書所說『你應當愛你的近人如你自己』的話,滿了最高的法律,你們便作的對了;
ki nca tva. m svasamiipavaasini svaatmavat priiyasva, etacchaastriiyavacanaanusaarato yadi yuuya. m raajakiiyavyavasthaa. m paalayatha tarhi bhadra. m kurutha|
9 但若你們按外貌待人,那就是犯罪,就被法律指證為犯法者,
yadi ca mukhaapek. saa. m kurutha tarhi paapam aacaratha vyavasthayaa caaj naala"nghina iva duu. syadhve|
10 因為誰若遵守全部法律,但只觸犯了一條,就算是全犯了,
yato ya. h ka"scit k. rtsnaa. m vyavasthaa. m paalayati sa yadyekasmin vidhau skhalati tarhi sarvve. saam aparaadhii bhavati|
11 因為那說了『不可行姦淫』的,也說了『不可殺人。』縱然你不行姦淫,你卻殺人,你仍成了犯法的人。
yato hetostva. m paradaaraan maa gaccheti ya. h kathitavaan sa eva narahatyaa. m maa kuryyaa ityapi kathitavaan tasmaat tva. m paradaaraan na gatvaa yadi narahatyaa. m karo. si tarhi vyavasthaala"nghii bhavasi|
12 你們要怎樣按照自由的法律受審判,你們就怎樣說話行事罷!
mukte rvyavasthaato ye. saa. m vicaare. na bhavitavya. m taad. r"saa lokaa iva yuuya. m kathaa. m kathayata karmma kuruta ca|
13 因為對不行憐憫的人,審判時也沒有憐憫;憐憫必得勝審判。
yo dayaa. m naacarati tasya vicaaro nirddayena kaari. syate, kintu dayaa vicaaram abhibhavi. syati|
14 我的弟兄們,若有人說自己有信德,卻沒有行為,有什麼益處?難道這信德能救他嗎?
he mama bhraatara. h, mama pratyayo. astiiti ya. h kathayati tasya karmmaa. ni yadi na vidyanta tarhi tena ki. m phala. m? tena pratyayena ki. m tasya paritraa. na. m bhavitu. m "saknoti?
15 假設有弟兄或姐妹赤身露體,且缺少日用糧,
ke. sucid bhraat. r.su bhaginii. su vaa vasanahiine. su praatyahikaahaarahiine. su ca satsu yu. smaaka. m ko. api tebhya. h "sariiraartha. m prayojaniiyaani dravyaa. ni na datvaa yadi taan vadet,
16 即使你們中有人給他們說:「你們平安去罷!穿得暖暖的,吃得飽飽的!」卻不給他們身體所必需的,有什麼益處呢?
yuuya. m saku"sala. m gatvo. s.nagaatraa bhavata t. rpyata ceti tarhyetena ki. m phala. m?
17 信德也是這樣:若沒有行為,自身便是死的。
tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekaakitvaat m. rta evaaste|
18 也許有人說:你有信德,我卻有行為;把你沒有行為的信德指給我看,我便會藉我的行為,叫你看我的信德。
ki nca ka"scid ida. m vadi. syati tava pratyayo vidyate mama ca karmmaa. ni vidyante, tva. m karmmahiina. m svapratyaya. m maa. m dar"saya tarhyahamapi matkarmmabhya. h svapratyaya. m tvaa. m dar"sayi. syaami|
19 你信只有一個天主嗎!你信得對,連魔鬼也信,且怕得打顫。
eka ii"svaro. astiiti tva. m pratye. si| bhadra. m karo. si| bhuutaa api tat pratiyanti kampante ca|
20 虛浮的人啊!你願意知道信德沒有行為是無用的嗎?
kintu he nirbbodhamaanava, karmmahiina. h pratyayo m. rta evaastyetad avagantu. m kim icchasi?
21 我們的祖宗亞巴郎,把他的兒子依撒格獻在祭壇上,不是由於行為而成為義人的嗎?
asmaaka. m puurvvapuru. so ya ibraahiim svaputram ishaaka. m yaj navedyaam uts. r.s. tavaan sa ki. m karmmabhyo na sapu. nyiik. rta. h?
22 你看,他的信德是和他的行為合作,並且這信德由於行為纔得以成全,
pratyaye tasya karmma. naa. m sahakaari. ni jaate karmmabhi. h pratyaya. h siddho. abhavat tat ki. m pa"syasi?
23 這就應驗了經上所說的:『亞巴郎相信了天主,因而這事為他便算是正義,』得被稱為『天主的朋友。』
ittha nceda. m "saastriiyavacana. m saphalam abhavat, ibraahiim parame"svare vi"svasitavaan tacca tasya pu. nyaayaaga. nyata sa ce"svarasya mitra iti naama labdhavaan|
24 你們看,人成義是由於行為,不僅是由於信德。
pa"syata maanava. h karmmabhya. h sapu. nyiikriyate na caikaakinaa pratyayena|
25 接待使者,從別的路上將他們放走的辣哈布妓女,不也是同樣因行為而成義的嗎?
tadvad yaa raahabnaamikaa vaaraa"nganaa caaraan anug. rhyaapare. na maarge. na visasarja saapi ki. m karmmabhyo na sapu. nyiik. rtaa?
26 正如身體沒有靈魂是死的,同樣信德沒有行為也是死的。
ataevaatmahiino deho yathaa m. rto. asti tathaiva karmmahiina. h pratyayo. api m. rto. asti|

< 雅各書 2 >