< 希伯來書 8 >

1 我們所論述的要點即是:我們有這樣一位大司祭,衪已在天上「尊威」的寶座上右邊,
कथ्यमानानां वाक्यानां सारोऽयम् अस्माकम् एतादृश एको महायाजकोऽस्ति यः स्वर्गे महामहिम्नः सिंहासनस्य दक्षिणपार्श्वो समुपविष्टवान्
2 在聖所,即真會幕裏作臣僕;這會幕是上主而是人手所支搭的。
यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूनाञ्च सेवकः स भवति।
3 凡大司祭都是為奉獻供物和犧牲所立的,因此一切也必須有所奉獻。
यत एकैको महायाजको नैवेद्यानां बलीनाञ्च दाने नियुज्यते, अतो हेतोरेतस्यापि किञ्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं।
4 假使衪在地上,衪就不必當司祭,因為已有了按法律奉獻供物的司祭。
किञ्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते।
5 這些人所行的敬禮,只是天上事物的模與影子,就如梅瑟要製造會幕時,曾獲得神示說:『要留心──上主說──應一一照在在山上指示你的式樣去作。』
ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां|"
6 現今尸已得了一個更卓絕的職分,因為衪作了一個更好的,並建立在更好的恩許之上的盟約的中保,
किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्।
7 如果那第一個盟約是沒有缺點的,那麼,為第二個就沒有餘地了。
स प्रथमो नियमो यदि निर्द्दोषोऽभविष्यत तर्हि द्वितीयस्य नियमस्य किमपि प्रयोजनं नाभविष्यत्।
8 其實天主卻指責依民說:『看,時日將到──上主說──我必要與以色列家和猶大家訂立新約,
किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।
9 不像我昔日握住他們的手,領他們出離埃及時,與他們的祖先所訂立的一樣,因為他們沒有痕恆心守我的盟約,我也就不照管他們了──上主說。
परमेश्वरोऽपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिनेऽहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे लङ्घितेऽहं तान् प्रति चिन्तां नाकरवं।
10 這是我在那些時日後,與以色列家訂立的盟約──上主說──我要將我的法律放在他們的明悟中,寫在他們的心頭上 ;我要做他們的天主,他們要做我的人民。
किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।
11 那時,誰也不再教訓自己的同鄉,誰也不再教訓自己的弟兄說:「你要認識上主。」因為不論大小,人人都必須認識我。
अपरं त्वं परमेश्वरं जानीहीतिवाक्येन तेषामेकैको जनः स्वं स्वं समीपवासिनं भ्रातरञ्च पुन र्न शिक्षयिष्यति यत आक्षुद्रात् महान्तं यावत् सर्व्वे मां ज्ञास्यन्ति।
12 因為我要寬赦他們的過犯,不再記憶他們的罪惡。』
यतो हेतोरहं तेषाम् अधर्म्मान् क्षमिष्ये तेषां पापान्यपराधांश्च पुनः कदापि न स्मरिष्यामि|"
13 一說「新的,」就把先前的,宣希為舊的了;但凡是舊的和老的,都已臨近了滅亡。
अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णाञ्च जातं तस्य लोपो निकटो ऽभवत्।

< 希伯來書 8 >