< 希伯來書 12 >
1 以,我們既有如此眾多如雲的證人,圍繞著我們,就該下卸下所有的累贅和糾纏人的罪過,以堅忍的心,跑那擺在我們眼前的賽程,
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पाप न्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।
2 雙目注視著信德的創始者耶穌:衪為那擺在衪面前的歡樂,輕淩辱,忍受了十字架,而今坐在天主寶座的右邊。
यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
3 你們常要想,衪所以忍受罪人對衪這樣的叛逆,是怕你們灰心喪志。
यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ।
यूयं पापेन सह युध्यन्तो. अद्यापि शोणितव्ययपर्य्यन्तं प्रतिरोधं नाकुरुत।
5 你們竟全忘了天主勸你們,好像勸子女的話說:『我兒,不要輕視上主的懲戒,也不要厭惡衪的譴責,
तथा च पुत्रान् प्रतीव युष्मान् प्रति य उपदेश उक्तस्तं किं विस्मृतवन्तः? "परेशेन कृतां शास्तिं हे मत्पुत्र न तुच्छय। तेन संभर्त्सितश्चापि नैव क्लाम्य कदाचन।
6 因為上主懲戒衪所愛的,鞭打衪所接管的每個兒子。』
परेशः प्रीयते यस्मिन् तस्मै शास्तिं ददाति यत्। यन्तु पुत्रं स गृह्लाति तमेव प्रहरत्यपि|"
7 為接受懲戒,應該堅忍,因為天主對待你們,就如對待子女;那有兒子,做父親的不懲戒他呢﹖
यदि यूयं शास्तिं सहध्वं तर्हीश्वरः पुत्रैरिव युष्माभिः सार्द्धं व्यवहरति यतः पिता यस्मै शास्तिं न ददाति तादृशः पुत्रः कः?
8 如果你們缺少眾人所共受的懲戒,你們就是私生子,而不是兒子。
सर्व्वे यस्याः शास्तेरंशिनो भवन्ति सा यदि युष्माकं न भवति तर्हि यूयम् आत्मजा न किन्तु जारजा आध्वे।
9 再者,我們肉身的父親懲戒我們時,我們尚且表示敬畏;何況靈性的父親,我們不是更該服從,以得生活嗎﹖
अपरम् अस्माकं शारीरिकजन्मदातारो. अस्माकं शास्तिकारिणो. अभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततो. अधिकं तस्य वशीभूय न जीविष्यामः?
10 其實肉身的父親只是在短暫的時日內,照他們的心意來施行懲戒,但是天主卻是為了我們的好處,為叫我們分沾衪的聖善。
ते त्वल्पदिनानि यावत् स्वमनो. अमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषो. अस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति।
11 固然各種懲戒,在當時似乎不是樂事,而是苦事;可是以後卻給那些受訓練的人,結出義德的和平果實。
शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।
अतएव यूयं शिथिलान् हस्तान् दुर्ब्बलानि जानूनि च सबलानि कुरुध्वं।
13 你們的腳應履行正直的路,叫瘸子不要偏離正道,反叫他能得痊愈。
यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात।
14 你們應設法與眾人和平相處,盡力追求聖德,若無聖德,誰也見不到主;
अपर न्च सर्व्वैः सार्थम् एक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
15 又應該慬慎,免得有人疏忽天主的恩寵免得苦根子長出來,而累及你們,使許多人因此蒙受玷污。
यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवो. अपवित्रा न भवेयुः,
16 誰也不要成為淫亂和褻聖者,如同厄撒烏一樣,他為了一餐飯,竟出賣了自己長氶的身份。
यथा च कश्चित् लम्पटो वा एककृत्व आहारार्थं स्वीयज्येष्ठाधिकारविक्रेता य एषौस्तद्वद् अधर्म्माचारी न भवेत् तथा सावधाना भवत।
17 你們知道,後來他縱然願意承受祝福,也遭到了拒絕;雖流淚苦求,但沒有得到翻悔的餘地。
यतः स एषौः पश्चाद् आशीर्व्वादाधिकारी भवितुम् इच्छन्नपि नानुगृहीत इति यूयं जानीथ, स चाश्रुपातेन मत्यन्तरं प्रार्थयमानो. अपि तदुपायं न लेभे।
18 你們原來並不是走近了那可觸摸的山,那裏有烈火、濃雲、黑暗、暴風、
अपर न्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो. अन्धकारो झ न्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः।
19 號垌的響聲以及說話的聲音,當時那些聽見的人,都懇求天主不要再給他們說話,
तं शब्दं श्रुत्वा श्रोतारस्तादृशं सम्भाषणं यत् पुन र्न जायते तत् प्रार्थितवन्तः।
20 因為他們承擔不起所吩咐的事:『即使是一隻走獸觸摸了這山,也應用石頭砸死;』
यतः पशुरपि यदि धराधरं स्पृशति तर्हि स पाषाणाघातै र्हन्तव्य इत्यादेशं सोढुं ते नाशक्नुवन्।
21 並且所顯現的是這麼可怕,連梅瑟也說:『我很是恐慌戰憟。』
तच्च दर्शनम् एवं भयानकं यत् मूससोक्तं भीतस्त्रासयुक्तश्चास्मीति।
22 然而你們卻接近了熙雍山的永生天主的城,天上的耶路撒冷,接近了千萬天使的盛會,
किन्तु सीयोन्पर्व्वतो. अमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः
23 和那些已被登錄在天上的首生者的集會,接近了審判眾人的天主,接近了已獲得成全的義人的靈魂,
स्वर्गे लिखितानां प्रथमजातानाम् उत्सवः समितिश्च सर्व्वेषां विचाराधिपतिरीश्वरः सिद्धीकृतधार्म्मिकानाम् आत्मानो
24 接近了新約的中保耶穌,以及衪所灑的血:這血比亞伯爾的血說說的更好。
नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्त न्चैतेषां सन्निधौ यूयम् आगताः।
25 你們要慬慎,不要拒絕說話的那位,如果從前那些拒絕聽衪在地上宣佈啟示的人,不能逃避懲罰,何況我們這些背棄由天上說話的那位呢﹖
सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज् नातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः परा ण्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?
26 從前衪的聲音搖動了下地,如今衪卻應許說:『還有一次,我不但動搖下地,而且也動搖下天。』
तदा तस्य रवात् पृथिवी कम्पिता किन्त्विदानीं तेनेदं प्रतिज् नातं यथा, "अहं पुनरेककृत्वः पृथिवीं कम्पयिष्यामि केवलं तन्नहि गगनमपि कम्पयिष्यामि|"
27 這『還有一次』一句,是指明那些被動搖的事物,因為受造的,必起變化,好叫那些不可動搖的事物得以常存。
स एककृत्वः शब्दो निश्चलविषयाणां स्थितये निर्म्मितानामिव च न्चलवस्तूनां स्थानान्तरीकरणं प्रकाशयति।
28 為此,我們既然蒙受一個不可動搖的國度,就應該感恩,藉此懷著虔忱和敬畏之情,事奉天主,叫衪喜悅,
अतएव निश्चलराज्यप्राप्तैरस्माभिः सो. अनुग्रह आलम्बितव्यो येन वयं सादरं सभय न्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।
यतो. अस्माकम् ईश्वरः संहारको वह्निः।