< 以弗所書 4 >
1 所以我在這主內為囚犯的懇求你們,行動務要與你們所受的寵召相稱,
atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa
sarvvathā namratāṁ mr̥dutāṁ titikṣāṁ parasparaṁ pramnā sahiṣṇutāñcācarata|
praṇayabandhanēna cātmana ēkyaṁ rakṣituṁ yatadhvaṁ|
4 因為只有一個身體和一個聖神,正如你們蒙召,同有一個希望一樣。
yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ|
yuṣmākam ēkaḥ prabhurēkō viśvāsa ēkaṁ majjanaṁ, sarvvēṣāṁ tātaḥ
6 只有一個天主和眾人之父,祂超越眾人,貫通眾人,且在眾人之內。
sarvvōparisthaḥ sarvvavyāpī sarvvēṣāṁ yuṣmākaṁ madhyavarttī caika īśvara āstē|
7 但我們各人所領受的恩寵,卻是按照基督賜恩的尺度。
kintu khrīṣṭasya dānaparimāṇānusārād asmākam ēkaikasmai viśēṣō varō'dāyi|
8 為此經上說:『祂帶領俘虜,升上高天,且把恩惠賜與人。』
yathā likhitam āstē, "ūrddhvam āruhya jētr̥n sa vijitya bandinō'karōt| tataḥ sa manujēbhyō'pi svīyān vyaśrāṇayad varān||"
ūrddhvam āruhyētivākyasyāyamarthaḥ sa pūrvvaṁ pr̥thivīrūpaṁ sarvvādhaḥsthitaṁ sthānam avatīrṇavān;
10 那下降的,正是上升超乎諸之上,以充滿萬有的那一位,
yaścāvatīrṇavān sa ēva svargāṇām uparyyuparyyārūḍhavān yataḥ sarvvāṇi tēna pūrayitavyāni|
11 就是祂賜與這些人作宗徒,那些人作先知,有的作傳福音者,有的作司牧和教師,
sa ēva ca kāṁścana prēritān aparān bhaviṣyadvādinō'parān susaṁvādapracārakān aparān pālakān upadēśakāṁśca niyuktavān|
12 為成全聖徒,使之各盡其職;為建樹基督的身體,
yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat
13 直到我們眾人都達到對於天主子,有有一致的信仰和認識,成為成年人,達到基督圓滿年齡的程度;
sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralōkānāṁ siddhatāyāstādr̥śam upāyaṁ niścitavān|
14 使我們不再作小孩子,為各種教義之風所飄盪,所捲去,而中了人的陰謀,陷於入荒謬的詭計;
ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,
15 反而在愛德中持守真理,在各方面長進,而歸於那為元首的基督,
prēmnā satyatām ācaradbhiḥ sarvvaviṣayē khrīṣṭam uddiśya varddhitavyañca, yataḥ sa mūrddhā,
16 本著祂,全身都結構緊湊,藉著各關節的互相補助,按照各肢體的功用,各盡其職,使身體不斷增長,在愛德中將它建立起來。
tasmāccaikaikasyāṅgasya svasvaparimāṇānusārēṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kr̥tsnasya śarīrasya saṁyōgē sammilanē ca jātē prēmnā niṣṭhāṁ labhamānaṁ kr̥tsnaṁ śarīraṁ vr̥ddhiṁ prāpnōti|
17 為此我說,且在主內苦勸你們,生活不要再像外邦人,順隨自己的虛妄思念而生活;
yuṣmān ahaṁ prabhunēdaṁ bravīmyādiśāmi ca, anyē bhinnajātīyā iva yūyaṁ pūna rmācarata|
18 他們的理智受了蒙蔽,因著他們的無知和固執,與天主的生命隔絕了。
yatastē svamanōmāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvr̥tabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,
19 這樣的人既已麻木,便縱情恣慾,貪行各種不潔。
svān caitanyaśūnyān kr̥tvā ca lōbhēna sarvvavidhāśaucācaraṇāya lampaṭatāyāṁ svān samarpitavantaḥ|
kintu yūyaṁ khrīṣṭaṁ na tādr̥śaṁ paricitavantaḥ,
21 如果你們真聽過祂,按照在耶穌內的真理,在祂內受過教,
yatō yūyaṁ taṁ śrutavantō yā satyā śikṣā yīśutō labhyā tadanusārāt tadīyōpadēśaṁ prāptavantaścēti manyē|
22 就該脫去你們照從前生活的舊人,就是因順從享樂的慾念而敗壞的舊人,
tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣō māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvō nūtanīkarttavyaḥ,
yō navapuruṣa īśvarānurūpēṇa puṇyēna satyatāsahitēna
24 穿上新人,就是按天主的肖像所造,具有真實的正義和聖善的新人。
dhārmmikatvēna ca sr̥ṣṭaḥ sa ēva paridhātavyaśca|
25 為此,你們應該戒絕謊言,彼此應該說實話,因為我們彼此都是一身的肢體。
atō yūyaṁ sarvvē mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yatō vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ|
26 『你們縱然動怒,但是不可犯罪;』不可讓太陽在你們含怒時西落,
aparaṁ krōdhē jātē pāpaṁ mā kurudhvam, aśāntē yuṣmākaṁ rōṣēsūryyō'staṁ na gacchatu|
aparaṁ śayatānē sthānaṁ mā datta|
28 那以前偷竊的,不要再偷竊,卻更要勞苦,親手賺取正當的利潤,好能賙濟貧乏的人。
cōraḥ punaścairyyaṁ na karōtu kintu dīnāya dānē sāmarthyaṁ yajjāyatē tadarthaṁ svakarābhyāṁ sadvr̥ttyā pariśramaṁ karōtu|
29 一切壞話都不可出於你們的口;但看事情的需要,說造就人的話,叫聽眾獲得益處。
aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|
30 你們不要叫天主的聖神憂鬱,因為你們是在祂內受了印證,以待得救的日子。
aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|
31 一切毒辣、怨恨、忿怒、爭吵、毀謗以及弓切邪惡,都要從你們中除掉;
aparaṁ kaṭuvākyaṁ rōṣaḥ kōṣaḥ kalahō nindā sarvvavidhadvēṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu|
32 彼此相待,要良善,要仁慈,互相寬恕,如同天主在基督內寬恕了你們一樣。
yūyaṁ parasparaṁ hitaiṣiṇaḥ kōmalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭēna yadvad yuṣmākaṁ dōṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ|