< 歌羅西書 2 >
1 我實願意你們知道:我為你們和那些在勞狄克雅以及所有末曾親眼看見過我的人,作如何的奮門,
yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
2 為使他們的心受到鼓勵,使他們在愛內互相連結,充分的得到真知灼見,能認識天主的奧秘──基督,
phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|
yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|
kO'pi yuSmAn vinayavAkyEna yanna vanjcayEt tadartham EtAni mayA kathyantE|
5 我肉身雖然不在你們那裏,但心靈卻與你們同在,高興見到你們生活的秩序,和你們對基督的堅定信仰。
yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|
6 你們既然接受了基督耶穌為主,就該在祂內行動生活,
atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRk tam anucarata|
7 在祂內生根修建,堅定於你們所學得的信德,滿懷感恩之情。
tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|
8 你們要小心,免得有人以哲學,以虛偽的妄這,按照人的傳授,依據世俗的原理,而不是依據基督,把你們勾引了去。
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
9 因為是在基督,內真實地住有整個圓滿的天主性,你們也是在祂內得到豐滿。
yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|
yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,
11 你們也是在祂內受了割損,但不是人手所受的割損,而是基督的割損,在乎脫去肉慾之身。
tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA
12 你們既因聖洗與祂一同埋葬了,也就因聖洗,藉著信德,即信祂由死者中復活的天主的能力,與祂一同復活了。
majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|
13 你們從前因了你們的過犯和未受割損的肉身,原是死的;但天主卻使你們與基督一同生活,赦免了我們的一切過犯:
sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,
14 塗抹了那相反我們,告發我們對誡命負債的債卷,把它從中除去,將它釘在十字架上;
yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|
15 解了率領和掌權者的武裝,把他們公然示眾,仗賴十字架,帶著他們舉行凱旋的儀式。
kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|
16 為此,不要讓任何人在飲食上,或在節期或月朔或安息日等事上,對你們有所規定。
atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta|
17 這一切原是末來事物的陰影,至於實體乃是基督。
yata EtAni chAyAsvarUpANi kintu satyA mUrttiH khrISTaH|
18 不可讓那甘願自卑而敬拜天使的人,奪去你們的獎品,這種人只探究所見的幻象,因自己的血肉之見,妄自尊大,
aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san
19 而不願與頭相連接;其實由於頭,全身才能賴關接和脈絡獲得滋養而互相連接,藉天主所賜的生長力而生長。
sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|
20 既然你們與基督已同死於世的原理,為什麼還如生活在世俗中一樣,受人指點
yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yai rdravyai rbhOgEna kSayaM gantavyaM
tAni mA spRza mA bhuMkSva mA gRhANEti mAnavairAdiSTAn zikSitAMzca vidhIn
22 拘泥於人的規定和教訓呢﹖──其實這一切一經使用,便敗壞了。
AcarantO yUyaM kutaH saMsArE jIvanta iva bhavatha?
23 這些教規既基於隨從私意的敬禮、謙卑和克己,徒有智慧之名,並沒有什麼價值,只為滿足肉慾而已。
tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|