< 彼得後書 2 >

1 從前連在選民中,也有過假先知;同樣,將來在你們中,也要出現假教師,他們要倡導使人喪亡的異端,連救贖他們的主,也都敢否認:這是自取迅速的喪亡。
aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|
2 有許多人將要隨從他們的放蕩,甚至真理之道,也要因他們而受到誹謗。
tatō 'nēkēṣu tēṣāṁ vināśakamārgaṁ gatēṣu tēbhyaḥ satyamārgasya nindā sambhaviṣyati|
3 他們因貪吝成性,要以花言巧語在你們身上營利;可是他們的案件自古以來,就未安閒,他們的喪亡也決不稍息。
aparañca tē lōbhāt kāpaṭyavākyai ryuṣmattō lābhaṁ kariṣyantē kintu tēṣāṁ purātanadaṇḍājñā na vilambatē tēṣāṁ vināśaśca na nidrāti|
4 天主既然沒有寬免犯罪的天使,把他們投入了地獄,囚在幽暗的深坑,拘留到審判之時; (Tartaroō g5020)
īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020)
5 既然沒有寬免古時的世界,曾引來洪水淹滅了惡人的世界,只保存了宣講正義的諾厄一家八口;
purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanēna majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nōhaṁ rakṣitavān|
6 又降罰了索多瑪和哈摩辣城,使之化為灰燼,至於毀滅,以作後世作惡者的鑑戒,
sidōmam amōrā cētināmakē nagarē bhaviṣyatāṁ duṣṭānāṁ dr̥ṣṭāntaṁ vidhāya bhasmīkr̥tya vināśēna daṇḍitavān;
7 只救出了那因不法之徒的放蕩生活而悲傷的義人羅特--
kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ lōṭaṁ rakṣitavān|
8 因為這義人住在他們中,他正直的靈魂,天天因所見所聞的不法行為,感到苦惱--
sa dhārmmikō janastēṣāṁ madhyē nivasan svīyadr̥ṣṭiśrōtragōcarēbhyastēṣām adharmmācārēbhyaḥ svakīyadhārmmikamanasi dinē dinē taptavān|
9 那麼,上主自然也知道拯救虔誠的人,脫離磨難,而存留不義的人,等候審判的日子受處罰,
prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,
10 尤其是存留那些隨從肉慾,而生活在污穢情慾中的人,以及那些輕視「 主權者」的人。他們都是些膽大驕傲的人,竟不怕褻瀆「眾尊榮者,」
viśēṣatō yē 'mēdhyābhilāṣāt śārīrikasukham anugacchanti kartr̥tvapadāni cāvajānanti tānēva (rōddhuṁ pārayati|) tē duḥsāhasinaḥ pragalbhāśca|
11 就是連力量德能大於他們的天使,也不敢在上主面前,以侮辱的言詞對他們下判決。
aparaṁ balagauravābhyāṁ śrēṣṭhā divyadūtāḥ prabhōḥ sannidhau yēṣāṁ vaiparītyēna nindāsūcakaṁ vicāraṁ na kurvvanti tēṣām uccapadasthānāṁ nindanād imē na bhītāḥ|
12 然而這些人實在如無理性的牲畜,生來就是為受捉拿,受宰殺,凡他們不明白的事就要褻瀆;他們必要如牲畜一樣喪亡,
kintu yē buddhihīnāḥ prakr̥tā jantavō dharttavyatāyai vināśyatāyai ca jāyantē tatsadr̥śā imē yanna budhyantē tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca|
13 受他們不義的報應。他們只以一日的享受為快樂,實是些污穢骯髒的人;當他們同你們宴樂時,縱情於淫樂;
tē divā prakr̥ṣṭabhōjanaṁ sukhaṁ manyantē nijachalaiḥ sukhabhōginaḥ santō yuṣmābhiḥ sārddhaṁ bhōjanaṁ kurvvantaḥ kalaṅkinō dōṣiṇaśca bhavanti|
14 他們滿眼邪色,犯罪不饜,勾引意志薄弱的人;他們的心習慣了貪吝,真是些應受咒罵的人。
tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|
15 他們離棄正道,走入了歧途,隨從了貝敖爾的兒子巴郎的道路,他曾貪愛過不義的酬報,
tē śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyōraputrasya biliyamasya vipathēna vrajantō bhrāntā abhavan| sa biliyamō 'pyadharmmāt prāpyē pāritōṣikē'prīyata,
16 可是也受了他作惡的責罰:一個不會說話的牲口,竟用人的聲音說了話,制止了這先知的妄為。
kintu nijāparādhād bhartsanām alabhata yatō vacanaśaktihīnaṁ vāhanaṁ mānuṣikagiram uccāryya bhaviṣyadvādina unmattatām abādhata|
17 他們像無水的泉源,又像為狂風所飄颺的雲霧:為他們所存留的,是黑暗的幽冥。 (questioned)
imē nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā mēghāśca tēṣāṁ kr̥tē nityasthāyī ghōratarāndhakāraḥ sañcitō 'sti| (questioned)
18 因為他們好講虛 偽的大話,用肉慾的放蕩為餌,勾引那些剛纔擺脫錯謬生活的人;
yē ca janā bhrāntyācārigaṇāt kr̥cchrēṇōddhr̥tāstān imē 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mōhayanti|
19 應許他們自由,自己卻是敗壞的奴隸,因為人被誰制勝,就是誰的奴隸。
tēbhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yō yēnaiva parājigyē sa jātastasya kiṅkaraḥ|
20 如果他們因認識主和救世者耶穌基督,而擺脫世俗的污穢以後,再為這些事所纏繞而打敗,他們末後的處境,就必比以前的更為惡劣,
trātuḥ prabhō ryīśukhrīṣṭasya jñānēna saṁsārasya malēbhya uddhr̥tā yē punastēṣu nimajjya parājīyantē tēṣāṁ prathamadaśātaḥ śēṣadaśā kutsitā bhavati|
21 因為不認識正義之道,比認識後 而又背棄那傳授給他們的聖誡命,為他們倒好得多。
tēṣāṁ pakṣē dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ|
22 在他們身上正應驗了這句恰當的俗語:「狗嘔吐的,牠又回來再吃;」又「母豬洗淨了,又到污泥裏打滾。」
kintu yēyaṁ satyā dr̥ṣṭāntakathā saiva tēṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttatē punaḥ punaḥ| luṭhituṁ karddamē tadvat kṣālitaścaiva śūkaraḥ||

< 彼得後書 2 >