< 哥林多後書 11 >
1 不得你們容忍我一點狂妄! 其實你們也應容忍我,
yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat soḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ|
2 因為我是以天主的嫉妒,妒愛你們。原來我已把你們許配給一個丈夫,把你們當作貞潔的童女獻給了基督。
īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|
3 但我很怕你們的心意受到敗壞,失去那對基督所有的赤誠和貞潔,就像那蛇以狡滑誘感了厄娃一樣。
kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|
4 如果有人來給你們宣講另一個耶穌,不是我們所宣講過的;或者你們領受另一神,不是你們所領受過的,你們竟然都容忍了,真好啊!
asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|
kintu mukhyebhyaḥ preritebhyo'haṁ kenacit prakāreṇa nyūno nāsmīti budhye|
6 縱使我拙於言詞,卻不拙於知識,這是我們在各方面,在各事上,對你們所表現出來的。
mama vākpaṭutāyā nyūnatve satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣaye vayaṁ yuṣmadgocare prakāśāmahe|
7 難道我白白地給你們傳報天主的福音,屈卑我自己為使你們高升,就有了不是嗎﹖
yuṣmākam unnatyai mayā namratāṁ svīkṛtyeśvarasya susaṁvādo vinā vetanaṁ yuṣmākaṁ madhye yad aghoṣyata tena mayā kiṁ pāpam akāri?
8 我剝削了別的教會,取了酬資,為的是給你們服務啊!
yuṣmākaṁ sevanāyāham anyasamitibhyo bhṛti gṛhlan dhanamapahṛtavān,
9 當我在你們那裏時,雖受了匱乏,卻沒有連累過你們一個人,因為有從馬其頓來的弟兄們,補助了我的匱乏,我一直在各方面設法避免連累你們,將來還要如此。
yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|
10 基督的真理在我內,我敢說:我這種誇耀在阿哈雅地方是不會停止的。
khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādeśe kenāpi na rotsyate|
etasya kāraṇaṁ kiṁ? yuṣmāsu mama prema nāstyetat kiṁ tatkāraṇaṁ? tad īśvaro vetti|
12 我現今作的,將來還要作,為避免給與那些找機會的人一個機會,免得有人看出他們在所誇耀的事上也跟我們一樣,
ye chidramanviṣyanti te yat kimapi chidraṁ na labhante tadarthameva tat karmma mayā kriyate kāriṣyate ca tasmāt te yena ślāghante tenāsmākaṁ samānā bhaviṣyanti|
13 因為這種人是假宗徒,是欺詐的工人,是冒充基督宗徒的。
tādṛśā bhāktapreritāḥ pravañcakāḥ kāravo bhūtvā khrīṣṭasya preritānāṁ veśaṁ dhārayanti|
taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tejasvidūtasya veśaṁ dhārayati,
15 所以倘若他的僕役也冒充正義的僕役,並不算是大事;他們的結局必與他們的行為相對等。
tatastasya paricārakā api dharmmaparicārakāṇāṁ veśaṁ dhārayantītyadbhutaṁ nahi; kintu teṣāṁ karmmāṇi yādṛśāni phalānyapi tādṛśāni bhaviṣyanti|
16 我再說:誰也不要以為我是狂妄的,苦不然,你們就以為狂妄看待罷! 好叫我也稍微誇耀一下。
ahaṁ puna rvadāmi ko'pi māṁ nirbbodhaṁ na manyatāṁ kiñca yadyapi nirbbodho bhaveyaṁ tathāpi yūyaṁ nirbbodhamiva māmanugṛhya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta|
17 我在這誇耀事上所要說的,不是按照主說的,而是如同在狂妄中說的。
etasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭeneva kathyate tannahi kintu nirbbodheneva|
apare bahavaḥ śārīrikaślāghāṁ kurvvate tasmād ahamapi ślāghiṣye|
19 因為像你們那樣明智的人,竟也甘心容忍了那些狂妄的人!
buddhimanto yūyaṁ sukhena nirbbodhānām ācāraṁ sahadhve|
20 因為若有人奴役你們,若有人侵吞,若有人榨取你們,若有人對你們傲慢,若有人打你們的臉,你們竟然都容忍了!
ko'pi yadi yuṣmān dāsān karoti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapolam āhanti tarhi tadapi yūyaṁ sahadhve|
21 我慚愧的在這方面好像我們太軟弱了! 其實,若有人在什麼事上敢誇耀,我狂妄地說:我也敢。
daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahe, kintvaparasya kasyacid yena pragalbhatā jāyate tena mamāpi pragalbhatā jāyata iti nirbbodheneva mayā vaktavyaṁ|
22 他們是希伯來人﹖我也是。是亞巴郎的曲裔﹖我也是。
te kim ibrilokāḥ? ahamapībrī| te kim isrāyelīyāḥ? ahamapīsrāyelīyaḥ| te kim ibrāhīmo vaṁśāḥ? ahamapībrāhīmo vaṁśaḥ|
23 他們是基督的僕役﹖我瘋狂地說:我更是。論勞碌,我更多;論監獄,更頻繁;論拷打,過了量;冒死亡,是常事。
te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|
yihūdīyairahaṁ pañcakṛtva ūnacatvāriṁśatprahārairāhatastrirvetrāghātam ekakṛtvaḥ prastarāghātañca praptavān|
25 受扙擊三次;被石擊一次;遭翻船三次;在深海裏度過了一日一夜,
vāratrayaṁ potabhañjanena kliṣṭo'ham agādhasalile dinamekaṁ rātrimekāñca yāpitavān|
26 又多次行路,遭遇江河的危險,盜賊的危險,由同族來的危險,由外邦人來的危險,城 中來的危險,曠野裏的危險,海洋上的危險,假弟兄中的危險;
bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmeḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātṛṇāṁ saṅkaṭaiśca
27 勞碌辛苦,屢不得眠;忍饑受渴,屢不得食;忍受寒冷,赤身裸體;
pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|
28 除了其餘的事以外,還有我每日的繁務,對眾教會的掛慮。
tādṛśaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulo bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttate|
yenāhaṁ na durbbalībhavāmi tādṛśaṁ daurbbalyaṁ kaḥ pāpnoti?
yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣye|
31 主耶穌的天主和父,那應受頌揚於永遠的,知道我不撒謊。 (aiōn )
mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti| (aiōn )
32 我在大馬士革時,阿勒達王的總督把守了大馬士革人的城,要逮捕我,
dammeṣakanagare'ritārājasya kāryyādhyakṣo māṁ dharttum icchan yadā sainyaistad dammeṣakanagaram arakṣayat
33 而我竟疲人用籃子從窗口沿著城牆繫下,逃脫了他的手。
tadāhaṁ lokaiḥ piṭakamadhye prācīragavākṣeṇāvarohitastasya karāt trāṇaṁ prāpaṁ|