< 帖撒羅尼迦前書 1 >

1 保祿和息耳瓦諾及弟茂德,致書給在天主父及主耶穌基督內得的得撒洛尼人的教會。祝你們恩寵及平安!
paulaH silvAnastImathiyazca piturIzvarasya prabhO ryIzukhrISTasya cAzrayaM prAptA thiSalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratyanugrahaM zAntinjca kriyAstAM|
2 我們常為你們眾人感謝天主,在祈禱常記念你們,不斷地,
vayaM sarvvESAM yuSmAkaM kRtE IzvaraM dhanyaM vadAmaH prArthanAsamayE yuSmAkaM nAmOccArayAmaH,
3 在天主和我們的父前,記念你們因信德所作的工作,因愛德所受的勞苦,因盻我們的主耶穌基督所有的堅忍。
asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE
4 天主所愛的弟兄們,我們知道你們是蒙召選的,
tat sarvvaM nirantaraM smarAmazca| hE piyabhrAtaraH, yUyam IzvarENAbhirucitA lOkA iti vayaM jAnImaH|
5 因為我們把福音傳到你們那裏,不僅在乎言語,而且也在乎德能和聖神,以及固信心;正如你們也知道,我們為了你們,在你們中是怎麼的人。
yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|
6 你們雖在許多困難中,卻懷著聖神的喜接受了聖道,成了效法我們和效法主的人,
yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|
7 甚致成了馬其頓和阿哈雅眾信徒的模範。
tEna mAkidaniyAkhAyAdEzayO ryAvantO vizvAsinO lOkAH santi yUyaM tESAM sarvvESAM nidarzanasvarUpA jAtAH|
8 因為主的聖由你們那裏,不僅聲聞於馬其頓和阿哈雅,而且你們對天主的信仰也傳了各地,以致不須要我們再說什麼。
yatO yuSmattaH pratinAditayA prabhO rvANyA mAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarE yuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayOjanaM|
9 因為有他們傳述我們的事,說我們怎樣來到了你們那裏,你們怎樣離開偶像歸依了天主,為事奉永生的真天主,
yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM
10 並期待衪的聖子自天降下,就是衪使之從死中復活,為救我們脫免那要來的震怒的耶穌。
mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|

< 帖撒羅尼迦前書 1 >