< 罗马书 8 >
ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|
2 生命之灵的律法,通过基督耶稣让我脱离罪恶和死亡。
jīvanadāyakasyātmano vyavasthā khrīṣṭayīśunā pāpamaraṇayo rvyavasthāto māmamocayat|
3 因我们的罪恶天性,律法也无能为力的,但上帝却能做到!他派来自己的儿子,以人类之形解决了所有的罪恶问题,摧毁我们罪恶人性中罪的力量。
yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|
4 通过这种方式,我们可以追随圣灵而非罪恶人性,以此履行律法对善良的要求。
tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthe nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyante|
5 那些追随罪恶人性之人,只专注于罪恶之事,那些追随圣灵之人,只专注于圣灵之事。
ye śārīrikācāriṇaste śārīrikān viṣayān bhāvayanti ye cātmikācāriṇaste ātmano viṣayān bhāvayanti|
6 罪恶的人心会走向死亡,但被圣灵引导之心会拥有生命与平安。
śārīrikabhāvasya phalaṁ mṛtyuḥ kiñcātmikabhāvasya phale jīvanaṁ śāntiśca|
7 罪恶人心与上帝为敌,因为它拒绝遵守上帝的律法。事实上,它永远无法遵守。
yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva eva sa īśvarasya vyavasthāyā adhīno na bhavati bhavituñca na śaknoti|
etasmāt śārīrikācāriṣu toṣṭum īśvareṇa na śakyaṁ|
9 不是追随你的罪恶天性,而是要追随圣灵——如果你心中有上帝之灵。但如果你心中没有基督之灵,你也就不是基督之人。
kintvīśvarasyātmā yadi yuṣmākaṁ madhye vasati tarhi yūyaṁ śārīrikācāriṇo na santa ātmikācāriṇo bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyate sa tatsambhavo nahi|
10 但如果基督常驻你的心中,即使你的身体因罪恶而死去,这灵也会赐予你生命,因为上帝视你为正义。
yadi khrīṣṭo yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mṛtaṁ kintu puṇyamuddiśyātmā jīvati|
11 如果你心中有那让耶稣死而复生的灵,让耶稣死而复生的上帝就会通过这灵,为你的死亡之躯赋予生命。
mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|
12 所以兄弟姐妹们,我们不必去追随那按照人类欲望操控我们的罪恶天性。
he bhrātṛgaṇa śarīrasya vayamadhamarṇā na bhavāmo'taḥ śārīrikācāro'smābhi rna karttavyaḥ|
13 如果你的生命被你的罪恶天性所控制,你就会死亡。但如果你追随圣灵之路,将你所做罪行处死,你就会活着。
yadi yūyaṁ śarīrikācāriṇo bhaveta tarhi yuṣmābhi rmarttavyameva kintvātmanā yadi śarīrakarmmāṇi ghātayeta tarhi jīviṣyatha|
yato yāvanto lokā īśvarasyātmanākṛṣyante te sarvva īśvarasya santānā bhavanti|
15 赋予你的灵不会再次奴役你,恐吓你。不会。你所得到的灵,将让你成为上帝家园中的孩子。现在我们可以大声高呼:“上帝就是我们的父亲!”
yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|
aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|
17 如果我们是他的孩子,便是他的继承人。我们是上帝的子孙,与基督一样的子孙。但如果你想分享基督的荣耀,就必须也分享他的痛苦。
ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|
18 但我深信,相比未来将显示给我们的荣耀,我们现在所受之苦根本不值一提。
kintvasmāsu yo bhāvīvibhavaḥ prakāśiṣyate tasya samīpe varttamānakālīnaṁ duḥkhamahaṁ tṛṇāya manye|
19 由上帝创造的世间万物都在耐心等待,渴望上帝向他的孩子昭示。
yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|
aparañca prāṇigaṇaḥ svairam alīkatāyā vaśīkṛto nābhavat
21 万物满怀希望地期待那一刻,从腐朽奴役中解脱,分享身为上帝儿女的荣耀。
kintu prāṇigaṇo'pi naśvaratādhīnatvāt muktaḥ san īśvarasya santānānāṁ paramamuktiṁ prāpsyatītyabhiprāyeṇa vaśīkartrā vaśīcakre|
22 我们深知,到目前为止,所有上帝的造物都在期待中痛苦呻吟,一如女人分娩遭受疼痛。
aparañca prasūyamānāvad vyathitaḥ san idānīṁ yāvat kṛtsnaḥ prāṇigaṇa ārttasvaraṁ karotīti vayaṁ jānīmaḥ|
23 不只是上帝造物,我们又何尝不是如此。虽然提前获得圣灵的恩赐,但在等待上帝“收养”我们、救赎我们身躯之时,我们的内心也在痛苦呻吟。
kevalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|
24 我们因希望而获得拯救。但目前你们看到的根本不是希望。谁会希望拥有已经看到的东西?
vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastuno yā pratyāśā sā pratyāśā nahi, yato manuṣyo yat samīkṣate tasya pratyāśāṁ kutaḥ kariṣyati?
25 我们自然会期盼尚未看到之事,所以我们耐心地等待它。
yad apratyakṣaṁ tasya pratyāśāṁ yadi vayaṁ kurvvīmahi tarhi dhairyyam avalambya pratīkṣāmahe|
26 同样,圣灵会在我们软弱之时帮助我们。我们不知道如何向上帝表达,但通过我们无法用言语表达的悲叹,圣灵代替我们向上帝表达。
tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karoti; yataḥ kiṁ prārthitavyaṁ tad boddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivedayati|
27 那洞察所有人心的上帝深知圣灵的意图,知晓圣灵代表信徒向上帝祈求。
aparam īśvarābhimatarūpeṇa pavitralokānāṁ kṛte nivedayati ya ātmā tasyābhiprāyo'ntaryyāminā jñāyate|
28 我们知晓上帝已为爱他之人、蒙其召唤纳入其安排之人准备了一切。
aparam īśvarīyanirūpaṇānusāreṇāhūtāḥ santo ye tasmin prīyante sarvvāṇi militvā teṣāṁ maṅgalaṁ sādhayanti, etad vayaṁ jānīmaḥ|
29 上帝早已选择了这些人,如对待他儿子一般厚待他们,所以他的儿子乃众多兄弟姐妹中的第一人。
yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|
30 上帝召唤他所选择的众人,对于他所召唤之人,上帝让其良善正义,上帝让其良善正义之人,自会获得荣耀。
aparañca tena ye niyuktāsta āhūtā api ye ca tenāhūtāste sapuṇyīkṛtāḥ, ye ca tena sapuṇyīkṛtāste vibhavayuktāḥ|
31 那么我们对此应该怎么做?如果上帝垂青我们,又是谁反对我们?
ityatra vayaṁ kiṁ brūmaḥ? īśvaro yadyasmākaṁ sapakṣo bhavati tarhi ko vipakṣo'smākaṁ?
32 但上帝并未护住自己的儿子,而是为我们众人舍弃了他,难道他不会慷慨馈赠我们一切吗?
ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?
33 上帝的特别子民不会因任何事而遭受控诉。是上帝让我们良善正义,
īśvarasyābhiruciteṣu kena doṣa āropayiṣyate? ya īśvarastān puṇyavata iva gaṇayati kiṁ tena?
34 谁又能定我们的罪?受死之人乃基督耶稣,更重要的是,他死而复生,然后站在上帝的右边,替我们祈求。
aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?
35 没有人能阻断我们获得基督之爱。压迫能吗?痛苦能吗?迫害能吗?饥饿、贫困、危险或暴力能吗?
asmābhiḥ saha khrīṣṭasya premavicchedaṁ janayituṁ kaḥ śaknoti? kleśo vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayo vā khaṅgo vā kimetāni śaknuvanti?
36 正如经文所言,“因为你的缘故,我们始终面临被杀害的危险之中。他们对待我们的方式如待宰绵羊。”
kintu likhitam āste, yathā, vayaṁ tava nimittaṁ smo mṛtyuvaktre'khilaṁ dinaṁ| balirdeyo yathā meṣo vayaṁ gaṇyāmahe tathā|
37 不会的。对于发生在我们身上的一切,爱我们的耶稣让我们可以战胜一切。
aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|
38 我完全相信,无论生死、无论天使或魔鬼、无论现在或未来、无论任何力量,
yato'smākaṁ prabhunā yīśukhrīṣṭeneśvarasya yat prema tasmād asmākaṁ vicchedaṁ janayituṁ mṛtyu rjīvanaṁ vā divyadūtā vā balavanto mukhyadūtā vā varttamāno vā bhaviṣyan kālo vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sṛṣṭavastu
39 无论高低,事实上,任何上帝造物都不能阻碍我们获得基督耶稣所获得的上帝之爱。
vaiteṣāṁ kenāpi na śakyamityasmin dṛḍhaviśvāso mamāste|