< 罗马书 6 >

1 那么我们应该做出怎样的反应?难道是通过继续犯罪获得更多的恩典?
प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।
2 当然不是!既然我们已经因罪而死,又怎能继续活在罪中?
पापं प्रति मृता वयं पुनस्तस्मिन् कथम् जीविष्यामः?
3 难道你们不知道吗?所有通过受洗而追随基督耶稣之人,都是受洗与他共同赴死?
वयं यावन्तो लोका यीशुख्रीष्टे मज्जिता अभवाम तावन्त एव तस्य मरणे मज्जिता इति किं यूयं न जानीथ?
4 通过受洗,我们与他一同埋葬在死亡中,就像基督通过天父的荣耀死而复活,我们也可以获得新生命。
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
5 如果我们像他一样死去,从而与他成为一体,我们也会像他一样死而复生。
अपरं वयं यदि तेन संयुक्ताः सन्तः स इव मरणभागिनो जातास्तर्हि स इवोत्थानभागिनो. अपि भविष्यामः।
6 我们知道,死亡之前的“旧我”已经与耶稣一起钉上十字架,通过抛弃罪恶的死亡之躯,我们便不再被罪所奴役。
वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशे. अहन्यतेति वयं जानीमः।
7 因为死去之人已经从罪中获得自由。
यो हतः स पापात् मुक्त एव।
8 既然我们与基督共同赴死,我们就有信心必将与他同住,
अतएव यदि वयं ख्रीष्टेन सार्द्धम् अहन्यामहि तर्हि पुनरपि तेन सहिता जीविष्याम इत्यत्रास्माकं विश्वासो विद्यते।
9 因为我们知道,由于基督已经死而复生,即不会再受死亡掌控,因此获得永生。
यतः श्मशानाद् उत्थापितः ख्रीष्टो पुन र्न म्रियत इति वयं जानीमः। तस्मिन् कोप्यधिकारो मृत्यो र्नास्ति।
10 通过死亡,他带走了所有的罪,现在他复活,便为上帝而活!
अपर न्च स यद् अम्रियत तेनैकदा पापम् उद्दिश्याम्रियत, यच्च जीवति तेनेश्वरम् उद्दिश्य जीवति;
11 同样,你应该认为自己已因罪而死亡,通过基督耶稣因上帝而复活。
तद्वद् यूयमपि स्वान् पापम् उद्दिश्य मृतान् अस्माकं प्रभुणा यीशुख्रीष्टेनेश्वरम् उद्दिश्य जीवन्तो जानीत।
12 不要让罪掌控你凡人之躯,不要屈服于它的诱惑,
अपर न्च कुत्सिताभिलाषान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।
13 不要将身体的某一部分成为罪的邪恶工具。而是要像那些因死而复生回归的一样,将自己奉献给上帝,将身体的全部作为工具,为上帝行善。
अपरं स्वं स्वम् अ ण्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्य ण्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
14 罪无法掌控你,因你并非身处律法之下,而是置身恩典之中。
युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।
15 那么,我们不在律法之下、而在恩典之中,是否就意味着我们应该做出有罪之事?当然不是!
किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।
16 你难道没有意识到吗?如果你成为某人的奴隶,服从他们的命令,你就是向你发号施令之人的奴隶。如果你是罪的奴隶,结果就是死亡,如果你服从上帝,结果就是与他和解。
यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरण न्चैतयोर्द्वयो र्यस्मिन् आज् नापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?
17 感谢上帝,因为尽管你曾是罪的奴隶,但你全心全意选择遵循所学到的上帝真理。
अपर न्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।
18 当你解脱了罪恶,就会成为只按道德正确行事的奴隶。
इत्थं यूयं पापसेवातो मुक्ताः सन्तो धर्म्मस्य भृत्या जाताः।
19 我使用这个日常例子,是因为人类的思维具有局限性。正如你们曾为不道德的努力,罪行累累。现在你们必须成为纯洁和正义的奴隶。
युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजा ण्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजा ण्गानि समर्पयत।
20 当你是罪的奴隶时,就不需要正确行事。
यदा यूयं पापस्य भृत्या आस्त तदा धर्म्मस्य नायत्ता आस्त।
21 但这样做的结果是什么?你难道不会为自己的所作所为感到羞耻吗?这样的行为会带你走向死亡!
तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।
22 但当你已从罪中解脱,就成为上帝的奴隶,这会让你获得纯洁的生命——最终得到永生。 (aiōnios g166)
किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्या. अभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूप न्च फलम् आस्ते। (aiōnios g166)
23 死亡是罪的代价,但通过我们的主基督耶稣,上帝向我们馈赠了永生。 (aiōnios g166)
यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते। (aiōnios g166)

< 罗马书 6 >