< 启示录 16 >

1 我听见圣殿中传来巨大的声音,对七位天使说:“去吧,把上帝审判的七个碗倒在地上!”
ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।
2 第一位天使去了,把碗倒在地上,于是在那些有兽记号和膜拜兽像的人身上,生出了可怕的恶性毒疮。
ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कलङ्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।
3 第二位天使把碗倒在海里,海水就变成好像死人的血,海中的所有生物都死了。
ततः परं द्वितीयो दूतः स्वकंसे यद्यद् अविद्यत तत् समुद्रे ऽस्रावयत् तेन स कुणपस्थशोणितरूप्यभवत् समुद्रे स्थिताश्च सर्व्वे प्राणिनो मृत्युं गताः।
4 第三位天使把碗倒在江河和众水的泉源里,水就变成了血。
अपरं तृतीयो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं नदीषु जलप्रस्रवणेषु चास्रावयत् ततस्तानि रक्तमयान्यभवन्। अपरं तोयानाम् अधिपस्य दूतस्य वागियं मया श्रुता।
5 我听见掌管众水的天使说:“正如这审判所表明的那样,那过去和现在的胜者,真如审判所显示,你是真正的正确。
वर्त्तमानश्च भूतश्च भविष्यंश्च परमेश्वरः। त्वमेव न्याय्यकारी यद् एतादृक् त्वं व्यचारयः।
6 这些人曾流过信徒的血,现在你给他们血喝,这是他们该受的。”
भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥
7 我又听见祭坛中有声音说:“是的,主啊!全能的上帝,你的审判是正义而公正的!”
अनन्तरं वेदीतो भाषमाणस्य कस्यचिद् अयं रवो मया श्रुतः, हे परश्वर सत्यं तत् हे सर्व्वशक्तिमन् प्रभो। सत्या न्याय्याश्च सर्व्वा हि विचाराज्ञास्त्वदीयकाः॥
8 第四位天使把碗倒在太阳上,太阳就得到了能力,可以用火烤人。
अनन्तरं चतुर्थो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं सूर्य्ये ऽस्रावयत् तस्मै च वह्निना मानवान् दग्धुं सामर्थ्यम् अदायि।
9 人被高热烧烤,亵渎那有权力掌管这些灾难的上帝之名,但他们并不悔改,不肯将荣耀归给他。
तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।
10 第五位天使把碗倒在野兽的王座上,野兽的王国就黑暗,人因为痛苦就咬自己的舌头。
ततः परं पञ्चमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं पशोः सिंहासने ऽस्रावयत् तेन तस्य राष्ट्रं तिमिराच्छन्नम् अभवत् लोकाश्च वेदनाकारणात् स्वरसना अदंदश्यत।
11 他们因为所受的痛苦和所生的疮,亵渎天上的上帝,却并不为自己所作的悔改。
स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्।
12 第六位天使把碗倒在幼发拉底大河上,河水干涸,为了要给那些从东方来的王预备道路。
ततः परं षष्ठो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं फराताख्यो महानदे ऽस्रावयत् तेन सूर्य्योदयदिश आगमिष्यतां राज्ञां मार्गसुगमार्थं तस्य तोयानि पर्य्यशुष्यन्।
13 我看见三个邪灵,好像青蛙从龙口、兽口和假先知的口中出来。
अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।
14 他们是魔鬼的灵,做出神奇之事,他们汇聚了普天下的众王,叫他们在全能上帝的伟大审判日中聚集作战。
त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।
15 (注意了!我会像贼一样到来!祝福那些保持警惕、衣服做好准备的人,让他们不至于赤身行走并感到耻辱。)
अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।
16 邪灵就把众王聚集在一个地方,希伯来话叫哈米吉多顿。
पश्याहं चैरवद् आगच्छामि यो जनः प्रबुद्धस्तिष्ठति यथा च नग्नः सन् न पर्य्यटति तस्य लज्जा च यथा दृश्या न भवति तथा स्ववासांसि रक्षति स धन्यः।
17 第七位天使把碗倒在空中,此时从圣殿的宝座处传来很大的声音:“结束了!”
ततः परं सप्तमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वम् आकाशे ऽस्रावयत् तेन स्वर्गीयमन्दिरमध्यस्थसिंहासनात् महारवो ऽयं निर्गतः समाप्तिरभवदिति।
18 于是出现闪电、雷轰和大地震,自从地面有人生活以来,从未发生过这么大的地震,
तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।
19 那大城裂为三段,列国的城也都倒塌了。上帝想起巴比伦大城,好让她得到装满他敌意之酒的杯子。
तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।
20 各海岛都消失了,众山不见。
द्वीपाश्च पलायिता गिरयश्चान्तहिताः।
21 大冰雹从天而落,每块重约五十公斤,砸在人身上。由于这冰雹的灾,人们便诅咒上帝,因为这灾太严重了。
गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।

< 启示录 16 >