< 启示录 10 >
1 我又看见一位力量强大的天使从天上而降,身披云彩,头上有彩虹,脸像太阳,两脚如火柱。
अनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डल न्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।
2 他手里拿着展开的小书卷,将右脚踏在海上,左脚踏在地上,
स स्वकरेण विस्तीर्णमेकं क्षूद्रग्रन्थं धारयति, दक्षिणचरणेन समुद्रे वामचरणेन च स्थले तिष्ठति।
3 他如狮子般大声呼叫。在呼喊的时候,有七个惊雷回应它。
स सिंहगर्जनवद् उच्चैःस्वरेण न्यनदत् निनादे कृते सप्त स्तनितानि स्वकीयान् स्वनान् प्राकाशयन्।
4 七声惊雷响起时,我正要写下来,就听见天上传来一个声音说:“你要封印七雷所说的,不要写出来!”
तैः सप्त स्तनितै र्वाक्ये कथिते. अहं तत् लेखितुम् उद्यत आसं किन्तु स्वर्गाद् वागियं मया श्रुता सप्त स्तनितै र्यद् यद् उक्तं तत् मुद्रया ण्कय मा लिख।
अपरं समुद्रमेदिन्योस्तिष्ठन् यो दूतो मया दृष्टः स गगनं प्रति स्वदक्षिणकरमुत्थाप्य
6 他凭着那创造天和天中万物、地和地中万物、海和海中万物,永生永世的主发了一个神圣的誓言。说:“不能再耽搁了! (aiōn )
अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाव्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्ण क्षुद्रग्रन्थं गृहाण, तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो. असौ दीयतां। (aiōn )
7 但当第七位天使说话并吹响号角时,上帝的奥秘、他向其仆人和众先知们宣布的福音就要实现了。”
किन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति।
8 然后我再次听到那天上传来的声音对我说:“去吧,去那站在海上和地上天使处,将他手中展开的书卷拿过来。”
अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाष्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्णं क्षुद्रग्रन्थं गृहाण,
9 我走到天使那里,请他把小书卷给我。他对我说:“拿着吧,吃下去。它会让你的肠胃发酸,但是口里却好像蜜一样甘甜。”
तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो. असौ दीयतां। स माम् अवदत् तं गृहीत्वा गिल, तवोदरे स तिक्तरसो भविष्यति किन्तु मुखे मधुवत् स्वादु र्भविष्यति।
10 我把小书卷从天使手中拿过来,吃下去,口里甘甜如蜜,但吃下去却感觉肠胃发酸。
तेन मया दूतस्य कराद् ग्रन्थो गृहीतो गिलितश्च। स तु मम मुखे मधुवत् स्वादुरासीत् किन्त्वदनात् परं ममोदरस्तिक्ततां गतः।
11 他又对我说:“关于众多民族、国家、语言和君王,你必须再次做出预言。”
ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।