< 以弗所书 6 >

1 孩子,你们要按照父母的吩咐行事,因为这才是正确的方式。
hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM|
2 “要孝敬你的父母。”这是第一条带有承诺的诫命:
tvaM nijapitaraM mAtaranjca sammanyasvEti yO vidhiH sa pratijnjAyuktaH prathamO vidhiH
3 “这样才可能让你一切顺利,让你可以在人间长寿。”
phalatastasmAt tava kalyANaM dEzE ca dIrghakAlam Ayu rbhaviSyatIti|
4 父亲们,不要让你们的孩子变得疯狂,而是要管教他们,教导他们认识上帝,用这种方式照顾他们。
aparaM hE pitaraH, yUyaM svabAlakAn mA rOSayata kintu prabhO rvinItyAdEzAbhyAM tAn vinayata|
5 仆人,你们应该服从你们的人类主人,要表现处恰当的尊重和敬畏,做事要奔着真诚的动机,就像在侍奉基督一样。
hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|
6 不要只在其他人看的时候,为了获得认可而好好工作。要像基督的仆人一样工作,诚实地遵行上帝的旨意,
dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|
7 快乐服侍主人,就好像你是在为主而非人做事。
mAnavAn anuddizya prabhumEvOddizya sadbhAvEna dAsyakarmma kurudhvaM|
8 你们知道行善之人会得到主的奖赏,无论他是仆人还是自由人。
dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|
9 主人应该以同样的方式对待你的仆人。不要威胁他们,记得天上的主是你的主人,也是他们的主人。他对人一视同仁,没有偏袒。
aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|
10 最后,要通过主和他的能力保持强大。
adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|
11 穿上上帝的所有盔甲,这样你们就可以抵挡魔鬼的所有攻击!
yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|
12 我们不是在对抗人类的力量,而是在对抗超自然统治者和权力,它是这个世界的黑暗之主,是对抗天堂的邪恶精神力量。 (aiōn g165)
yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE| (aiōn g165)
13 拿起上帝提供的所有武器,这样你就能在邪恶的岁月里站稳脚跟。在付出所有努力后,发现自己仍然屹立不倒!
atO hEtO ryUyaM yayA saMkulE dinE'vasthAtuM sarvvANi parAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAM gRhlIta|
14 请站起来,把真理的腰带系在腰间,披上公正和正义的胸甲,
vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEna varmmaNA vakSa AcchAdya
15 穿上准备就绪的鞋子,分享和平的福音。
zAntEH suvArttayA jAtam utsAhaM pAdukAyugalaM padE samarpya tiSThata|
16 最重要的是,要拿起信任上帝的盾牌,这样你就可以挡住魔鬼发来的火焰之箭。
yEna ca duSTAtmanO'gnibANAn sarvvAn nirvvApayituM zakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaM dhArayata|
17 戴上救赎的头盔,拿着圣灵的宝剑——灵就是上帝之道。
zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaM dhArayata|
18 当你这样做的时候,始终要以灵之名祷告。保持清醒,继续为所有上帝的子民祈祷。
sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|
19 也请为我祈祷,让我始终可以讲出正义之语,让我能自信地解释福音中隐藏的真相。
ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM
20 我就是为了福音而被囚禁的大使,所以请为我祈祷,让我以应该拥有的无畏发声。
tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|
21 推基古是我们的好朋友和忠诚的传道人,他会将我所有的消息告诉你们并解释这一切,这样你们就会知道我在做什么。
aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati|
22 这就是我派他道你们那里的原因——他要把我们发生的事情告诉你们并鼓励你们。
yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|
23 愿天父上帝和主耶稣基督,祝福你们那边的所有基督徒能够秉承爱和信任,获得平安。
aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|
24 愿永远热爱我们主耶稣之人,都能获得恩惠。
yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|

< 以弗所书 6 >