< 帖撒罗尼迦前书 5 >
1 兄弟姐妹们,关于预言的时间和日期,我们无需用文字累述。
he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,
2 因为你们很清楚,主的那一天必会到来,但会在一个意外的时间到来,就像夜晚出现盗贼一样让人意外。
yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|
3 那时候,人们还在谈论和平和安全,忽然就会彻底毁灭,就像婴儿忽然出生,他们不会逃脱。
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|
4 但是你们,各位兄弟姐妹们,你们对之并非毫不知情,所以当审判日如贼一样忽然来临时,你们不会感到惊诧。
kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 因为你们都是光明之子,白昼之子;我们不是属于黑夜或黑暗。
sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 所以,我们不能像其他人一样沉睡,我们应该保持清醒,头脑清晰。
ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|
ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|
8 但我们属于白昼,所以应该保持头脑清醒。我们要披上信与爱的胸甲,戴上救赎希望的头盔。
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|
9 因为上帝并未决定要惩罚我们,而是通过我们的主耶稣基督,通过救赎拯救我们。
yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuktavān,
10 基督为我们而死,让我们无论或者还是死去,都能与他一起活着。
jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|
11 所以要彼此鼓励,赋予力量,正如你们一直在做的。
ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 兄弟姐妹们,请你们尊重那些与你们一起工作的人,他们引领你们走向主并教导你们。
he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 因为他们所做的事情,你们要用爱格外尊重他们。应当彼此和睦地生活在一起。
svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|
14 兄弟姐妹们,奉劝你们要警戒懒惰之人,要去勉励焦虑之人,帮助软弱之人,耐心对待每个人。
he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|
15 任何人都不能以恶报恶,而是要始终对彼此、对所有其他人做善事。
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 凡事都要心存感激,因为这是上帝通过基督耶稣给你们的旨意。
sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
pavitram ātmānaṁ na nirvvāpayata|
īśvarīyādeśaṁ nāvajānīta|
sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 愿赐予平安的上帝让你们真正圣洁,愿主耶稣基督再次来临时,你们整个人——包括身体、精神和灵都无可指责。
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|
yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|
he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|
pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|
patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|
asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|