< Papholawk 10 >

1 Hathnukkhu a thakaawmpounge kalvantami buet touh teh, tâmai a kâkhu teh, kalvan hoi a kum e hah ka hmu. Ahnie a lû dawk salumpa a paham. A minhmai teh kanî patetlah ao. A khok teh hmaisaan khom patetlah ao.
anantaraṁ svargād avarohan apara eko mahābalo dūto mayā dṛṣṭaḥ, sa parihitameghastasya śiraśca meghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|
2 A kut dawk kadai tangcoung e cakalawngca buet touh ao. Aranglae a khok hah tuipui dawk a coungroe teh avoilah e khok hah talai dawk a coungroe.
sa svakareṇa vistīrṇamekaṁ kṣūdragranthaṁ dhārayati, dakṣiṇacaraṇena samudre vāmacaraṇena ca sthale tiṣṭhati|
3 Sendek ka huk e patetlah kacaipounglah a hram. Hottelah a hram navah khoparit lawk vai sari touh a cai.
sa siṁhagarjanavad uccaiḥsvareṇa nyanadat nināde kṛte sapta stanitāni svakīyān svanān prākāśayan|
4 Khoparit lawk vai sari touh a cai hnukkhu vah thut hanelah ka kâcai navah kalvan hoi ka tho e lawk ni khoparit lawk sari touh e hah kin loe, hot hah thun hanh tie lawk ka thai.
taiḥ sapta stanitai rvākye kathite 'haṁ tat lekhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|
5 Hatnavah tuipui hoi talai dawk kangdout e kalvantami ni aranglae a kut hah kalvan lah a dâw teh,
aparaṁ samudramedinyostiṣṭhan yo dūto mayā dṛṣṭaḥ sa gaganaṁ prati svadakṣiṇakaramutthāpya
6 a yungyoe kahring niteh kalvan hoi kalvan e hno pueng, talai hoi talai kaawm e hno pueng, tuipui hoi tuipui dawk kaawm e hno pueng ka sak e Bawipa hah a kaw teh atueng saw mahoeh toe. (aiōn g165)
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn g165)
7 Asari e kalvantami ni a ueng hane mongka a cai na hnin vah Cathut ni a hro e hno teh amae a san profetnaw koe a dei pouh e patetlah akuep han toe telah a ti.
kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tena susaṁvāde yathā prakāśitā tathaiva siddhā bhaviṣyati|
8 Hathnukkhu ka thai e kalvan lahoi e lawk ni, tuipui hoi talai dawk kangdout e kalvantami kut dawk kaawm niteh kadai tangcoung e cakalawngca hah cet nateh lat loe telah na ti pouh.
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gṛhāṇa,
9 Hatdawkvah hote kalvantami koe ka cei teh cakalawngca hah ka hei navah, ahni ni cakalawngca hah lat nateh cat haw. Na von dawk akha vaiteh na kâko dawk khoitui patetlah a radip han na ti pouh.
tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| sa mām avadat taṁ gṛhītvā gila, tavodare sa tiktaraso bhaviṣyati kintu mukhe madhuvat svādu rbhaviṣyati|
10 Hatnavah kalvantami kut dawk e cakalawngca hah ka la teh, ka ca bo teh ka pahni dawk khoitui patetlah a radip ei ka von thung a kha.
tena mayā dūtasya karād grantho gṛhīto gilitaśca| sa tu mama mukhe madhuvat svādurāsīt kintvadanāt paraṁ mamodarastiktatāṁ gataḥ|
11 Hat toteh, kalvantami ni nang ni miphunnaw moikapap, ram moikapap, lawk moikapap siangpahrangnaw hoi kâkuen e profet lawk bout na dei han telah na ti pouh.
tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|

< Papholawk 10 >