< Jawhan 5 >

1 Hahoi Judahnaw bawknae pawi a sak awhnae koe Jisuh teh Jerusalem kho lah a cei.
tataḥ paraṁ yihūdīyānām utsava upasthite yīśu ryirūśālamaṁ gatavān|
2 Jerusalem kho e tu longkha teng vah Hebru lahoi Bethesada tie tuikamuem ao. Hawvah vaikhap panga touh ao.
tasminnagare meṣanāmno dvārasya samīpe ibrīyabhāṣayā baithesdā nāmnā piṣkariṇī pañcaghaṭṭayuktāsīt|
3 Hote vaikhap dawk hoi mit kadawnnaw, a khok kakhemnaw, ka kamkhuen ni teh atak kadamhoehnaw, a patawnae aphunphun katawnnaw ni tui ka kâhuen e hah a ring awh.
tasyāsteṣu ghaṭṭeṣu kilālakampanam apekṣya andhakhañcaśuṣkāṅgādayo bahavo rogiṇaḥ patantastiṣṭhanti sma|
4 Bangkongtetpawiteh a tue a pha navah, kalvantami ni tuikamuem dawk a cei teh a kâhuet sak. Hottelah tui a kâhuet hnukkhu hmaloe poung lah ka kâphum e ni atak dawk kaawm e patawnae pueng damnae a hmu.
yato viśeṣakāle tasya saraso vāri svargīyadūta etyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rogī prathamaṁ pānīyamavārohat sa eva tatkṣaṇād rogamukto'bhavat|
5 Hawvah a kum 38 ditouh patawnae ka tawn e tami buet touh tuikamuem teng ao van.
tadāṣṭātriṁśadvarṣāṇi yāvad rogagrasta ekajanastasmin sthāne sthitavān|
6 Hote tami sut ka yan e Jisuh ni a hmu navah hroung kasawlah ao toe tie a panue dawkvah, dam hane na ngai maw telah a pacei.
yīśustaṁ śayitaṁ dṛṣṭvā bahukālikarogīti jñātvā vyāhṛtavān tvaṁ kiṁ svastho bubhūṣasi?
7 Ahni nihaiyah, Bawipa tui a kâhuet nah tui dawk na ka phum hane tami awmhoeh. Nueng ka thaw nah ayânaw ni hma oun na cu atipouh.
tato rogī kathitavān he maheccha yadā kīlālaṁ kampate tadā māṁ puṣkariṇīm avarohayituṁ mama kopi nāsti, tasmān mama gamanakāle kaścidanyo'gro gatvā avarohati|
8 Jisuh ni thaw leih, na inae phailei sin nateh cet leih atipouh.
tadā yīśurakathayad uttiṣṭha, tava śayyāmuttolya gṛhītvā yāhi|
9 Hatnavah ahni teh a patawnae koehoi peng a dam teh a inae phailei a sin teh a cei.
sa tatkṣaṇāt svastho bhūtvā śayyāmuttolyādāya gatavān kintu taddinaṁ viśrāmavāraḥ|
10 Sabbath hnin lah ao dawk taminaw ni Sabbath hnin nah a inae phailei hah sin hanlah awm hoeh telah damnae ka hmawt e tami hanelah atipouh awh.
tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavāre śayanīyamādāya na yātavyam|
11 Ahni nihai, kai na kadamsakkung ni na inae phailei sin nateh cet leih ati telah atipouh.
tataḥ sa pratyavocad yo māṁ svastham akārṣīt śayanīyam uttolyādāya yātuṁ māṁ sa evādiśat|
12 Judahnaw ni hai na inae phailei sin nateh cet leih katetkung te apimaw telah a pacei awh.
tadā te'pṛcchan śayanīyam uttolyādāya yātuṁ ya ājñāpayat sa kaḥ?
13 Hote tami teh apimaw tie damnae ka hmawt e tami ni panuek hoeh. Bangkongtetpawiteh, hote hmuen koe tami moi a kamkhueng navah Jisuh duem a tâco dawkvah.
kintu sa ka iti svasthībhūto nājānād yatastasmin sthāne janatāsattvād yīśuḥ sthānāntaram āgamat|
14 Hatnavah Jisuh ni, hote tami bawkim thung a hmu navah, damnae na coe toe yonnae bout sak hanh lawih. Hoehpawiteh het hlak ka mathout e patawnae teh nang dawk bout a pha han atipouh.
tataḥ paraṁ yeśu rmandire taṁ naraṁ sākṣātprāpyākathayat paśyedānīm anāmayo jātosi yathādhikā durdaśā na ghaṭate taddhetoḥ pāpaṁ karmma punarmākārṣīḥ|
15 Hote tami ni a cei teh, ahni ka damsakkung e teh Jisuh doeh tie Judahnaw koe a dei pouh.
tataḥ sa gatvā yihūdīyān avadad yīśu rmām arogiṇam akārṣīt|
16 Sabbath na hnin vah tami a dam sak dawkvah Judahnaw ni Jisuh hah a rektap awh.
tato yīśu rviśrāmavāre karmmedṛśaṁ kṛtavān iti heto ryihūdīyāstaṁ tāḍayitvā hantum aceṣṭanta|
17 Jisuh nihai, a Pa teh sahnin ditouh thaw a tawk e patetlah kai hai thaw ka tawk atipouh.
yīśustānākhyat mama pitā yat kāryyaṁ karoti tadanurūpam ahamapi karoti|
18 Sabbath hnin a raphoe awh dueng laipalah, Cathut hah a Pa ati teh, amahoima Cathut hoi a kâvan sak dawkvah Judahnaw ni thei hanelah a kâcai awh.
tato yihūdīyāstaṁ hantuṁ punarayatanta yato viśrāmavāraṁ nāmanyata tadeva kevalaṁ na adhikantu īśvaraṁ svapitaraṁ procya svamapīśvaratulyaṁ kṛtavān|
19 Jisuh ni, atangcalah na dei pouh awh, Pa ni a sak e dueng doeh Capa ni a hmu teh a sak. Amahmawk banghai sak thai hoeh. Ahni ni a sak e doeh Capa ni hai a sak.
paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svecchātaḥ kimapi karmma karttuṁ na śaknoti| pitā yat karoti putropi tadeva karoti|
20 Pa ni Capa a lungpataw dawkvah a sak e pueng hah a patue. Nangmouh ni na kângairu nahanelah het hlak hoe ka talue e hno Capa a hmu sak han.
pitā putre snehaṁ karoti tasmāt svayaṁ yadyat karmma karoti tatsarvvaṁ putraṁ darśayati; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyate tadartham itopi mahākarmma taṁ darśayiṣyati|
21 Pa ni kadout tangcoungnaw bout a thaw sak teh, hringnae a poe e patetlah Capa ni hai a ngai e pueng a hring sak han.
vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|
22 Pa ni apihai lawkceng hoeh, Capa koe kâtawnnae pueng poe lah ao toe.
sarvve pitaraṁ yathā satkurvvanti tathā putramapi satkārayituṁ pitā svayaṁ kasyāpi vicāramakṛtvā sarvvavicārāṇāṁ bhāraṁ putre samarpitavān|
23 Tami pueng ni Pa bari awh e patetlah Capa hai a bari awh han. Api nang ni hai Capa na bari hoehpawiteh ahni kapatounkung Pa na bari awh hoeh.
yaḥ putraṁ sat karoti sa tasya prerakamapi sat karoti|
24 Atangcalah na dei pouh awh. Ka lawk ka thai ni teh kai na kapatounkung ka yuem e tami teh yungyoe hringnae a hmu vaiteh, ahni teh lawkcengnae koehoi hringnae dawk a kâen toe. (aiōnios g166)
yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti| (aiōnios g166)
25 Atangcalah na dei pouh awh. Kadoutnaw ni Cathut Capa e a lawk a thai awh vaiteh, kathainaw pueng ni a hringnae tue a pha han toung dawkvah atu hai a pha toe.
ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|
26 Bangkongtetpawiteh, Pa ni hringnae a tawn e patetlah Capa ni hai hringnae tawnnae kâ a poe.
pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|
27 Tami Capa lah ao dawkvah, lawkcengnae dawk kâtawnnae hai bout a poe.
sa manuṣyaputraḥ etasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān|
28 Hete kong dawk na kângairu sak awh hanh. Phuen koe kaawm e pueng ni Capa e lawk thai awh vaiteh,
etadarthe yūyam āścaryyaṁ na manyadhvaṁ yato yasmin samaye tasya ninādaṁ śrutvā śmaśānasthāḥ sarvve bahirāgamiṣyanti samaya etādṛśa upasthāsyati|
29 a tâco awh nahane tue ka phat han. Hnokahawi ka sak e teh hringnae koe lah bout a thaw vaiteh, hno kathout ka sak e teh yon lawkcengnae koe lah bout a thaw awh han.
tasmād ye satkarmmāṇi kṛtavantasta utthāya āyuḥ prāpsyanti ye ca kukarmāṇi kṛtavantasta utthāya daṇḍaṁ prāpsyanti|
30 Kai ni ka mahmawk banghai ka sak thai hoeh. Ka thai e patetlah lawk ka ceng teh lawk ka ceng e hai a lan. Bangkongtetpawiteh, kama ngai e patetlah laipalah Kai na kapatounkung a ngainae lah doeh ao.
ahaṁ svayaṁ kimapi karttuṁ na śaknomi yathā śuṇomi tathā vicārayāmi mama vicārañca nyāyyaḥ yatohaṁ svīyābhīṣṭaṁ nehitvā matprerayituḥ pituriṣṭam īhe|
31 Kai ni ka mae kong ka kampangkhai pawiteh, hote kampangkhainae teh cak hoeh.
yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati;
32 Hatei, kai na kapanuekkhaikung buet touh ao. Ahnie panuekhainae teh a cak tie ka panue.
kintu madarthe'paro janaḥ sākṣyaṁ dadāti madarthe tasya yat sākṣyaṁ tat satyam etadapyahaṁ jānāmi|
33 Nangmouh ni Jawhan koe laicei na patoun awh, ahni ni lawkkatang doeh a kampangkhai.
yuṣmābhi ryohanaṁ prati lokeṣu preriteṣu sa satyakathāyāṁ sākṣyamadadāt|
34 Tami e kampangkhainae ka panki hoeh. Nangmouh rungngang lah na o awh nahanelah doeh ka dei.
mānuṣādahaṁ sākṣyaṁ nopekṣe tathāpi yūyaṁ yathā paritrayadhve tadartham idaṁ vākyaṁ vadāmi|
35 Jawhan teh paang e hmaiim lah ao. Ahnie angnae thungvah dongdeng konawm hanlah doeh na ngai awh.
yohan dedīpyamāno dīpa iva tejasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|
36 Jawhan e a kampangkhai e hlak kalen e kai koe lawkpanuesaknae ao. Pa ni na poe e thaw cum hanelah na patoun e patetlah thaw ka tawknae ni doeh na kampangkhai.
kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyate pitā māṁ preṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kṛtaṁ tattat karmma madarthe pramāṇaṁ dadāti|
37 Pa ni hai kai koe lah na kampangkhai. Nangmouh ni ahnie lawk teh na thai panuek awh hoeh, ama hai na hmawt awh hoeh.
yaḥ pitā māṁ preritavān mopi madarthe pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dṛṣṭaṁ
38 A lawk hai nangmae na lung thung awm thai hoeh. Bangkongtetpawiteh, ama ni a patoun e hah na yuem awh hoeh kecu dawkvah.
tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnoti yataḥ sa yaṁ preṣitavān yūyaṁ tasmin na viśvasitha|
39 A lawk thut e Cakathoung dawkvah yungyoe hringnae ao na ti awh teh, Cakathoung teh na touk awh. Hote Cakathoung ni doeh na kampangkhai. (aiōnios g166)
dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati| (aiōnios g166)
40 Nangmouh ni hringnae na hmu awh nahan kai koe na tho hane na ngai awh hoeh.
tathāpi yūyaṁ paramāyuḥprāptaye mama saṁnidhim na jigamiṣatha|
41 Kai teh tami ni poe e barinae ka tawng hoeh.
ahaṁ mānuṣebhyaḥ satkāraṁ na gṛhlāmi|
42 Hatei, Cathut lungpatawnae na tawn awh hoeh tie ka panue.
ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprema nāsti|
43 Kai teh a Pa e Min lahoi ka tho ei nangmouh ni banglahai na ngai awh hoeh. Ayânaw ni amamae min lahoi tho pawiteh na dâw awh han doeh.
ahaṁ nijapitu rnāmnāgatosmi tathāpi māṁ na gṛhlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|
44 Namamouh hoi namamouh ni na kâpoe awh e barinae hah na ngai awh teh, Cathut ni dueng poe thai e barinae na ka ngai awh hoeh e naw ni bangtelamaw kai hah na yuem thai awh han vaw.
yūyam īśvarāt satkāraṁ na ciṣṭatvā kevalaṁ parasparaṁ satkāram ced ādadhvve tarhi kathaṁ viśvasituṁ śaknutha?
45 Kai ni Pa e hmalah nangmouh yon na pen han doeh tet awh hanh. Nangmouh yon na ka pen e teh nangmouh ni na kâuep awh e Mosi ni doeh na pen tih.
putuḥ samīpe'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin, yasmin yuṣmākaṁ viśvasaḥ saeva mūsā yuṣmān apavadati|
46 Mosi ni teh Kaie kong doeh a thut. Nangmouh ni Mosi na yuem awh pawiteh, Kai hai na yuem awh han doeh.
yadi yūyaṁ tasmin vyaśvasiṣyata tarhi mayyapi vyaśvasiṣyata, yat sa mayi likhitavān|
47 Hatei, Mosi ni a thut e na yuem awh hoehpawiteh, kaie ka lawk hah bangtelamaw khuet na yuem awh han vaw telah Judahnaw han atipouh.
tato yadi tena likhitavāni na pratitha tarhi mama vākyāni kathaṁ pratyeṣyatha?

< Jawhan 5 >