< Revelation 19 >
1 Hichengjou chun, vana mipi atam'a tam awgin tobang kisamging chun, “Pakai chu vahchoiyun, Huhhingna le loupina chule thahat-thilbol theina chu IPathen uva ahi.
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 Athutan naho adih in chule akitah e. Aman numei kijoh minthangnu, ajon thanhoinaa leiset subohnu chu gimbolna apetai. Asohte that'a pangnu chunga aman phuba alatai.”
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 Chule amaho awgin chu ahung kithongdoh in, “Pakai chu vahchoiyun! Chuche khopia konin ameikhu chu tonsot atonsot a dingin akaltoutai,” ati. (aiōn )
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn )
4 Chujouchun Upa somni le li leh Hinnanei li ho chu abohkhup un chuin Laltouna a toupa Pathen chu ahou un ahi. Amaho chun asam'un, “Hihen, Pakai chu vahchoiyun,” atiuve.
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 Chule laltouna a kon chun aw khat in, “I Pathen-u chu Asohte jousen, Ama ging jousen, aneopena pat alenpen geiyin, vahchoiyun,” atiuve.
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 Chuphat in keiman mihonpi khosap aw tobang kajan, twikhanglen kinong ginngeitah tobang'in, vang in kithong gin tobang chun, “Pakai chu vahchoiyun, Ajeh chu Pakai IPathenu, Hatchungnung chun vai apotai.
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 Eiho kipah-uhitin, chule thanopna neiyuhite, chule Ama jabolna peuhite. Ajeh chu aphat, Kelngoinou moupui golvah ankong umkhomna ding chu phat hunglhunga ahitai, chule Aji dingnu jong kigosademin aumtai.
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 Amanu chu tupat ponnem hoipen tah athengsel bangleh chu akipetai,” tin aseiye. Ijeh ham itileh tonjih ponnem hoitah chun avetsah chu Pathen mithengte thilphabol chu ahi.
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 Chule vantil chun kajah a, “Hiche hi jihdoh in: Kelngoinou moupui golvah an nedia akikou ho chu anunnom ahiuve,” tin aseiye. Chuin aman aseiben, “Hicheho hi Pathena hungkon Thutahbeh chu ahi,” ati.
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 Chuphat in keima kabohkhup in ama chu hou kagotai, hinlah amachun, “Ahipoi, keima neihou hih in. Keima nangma tobangbep nasopite lah'a Yeshua tahsan'a ahettohsah'a pang Pathen sohkhat kahi. Pathen bou houvin. Ajeh chu themgao thusei lona jeh chu, Yeshua thu kichentah'a hettohsah'a pan hi ahi,” ati.
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 Chujouchun keiman van akihonna chule sakol kang khat chuche muna adin chu kamun ahi. Achunga toupa chu Tahsan umtah le Adih ahi, ajeh chu Aman dihtah'a thu atan ahin, chule chonphatnaa gal asat ji ahi.
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 Amit teni chu meikou tobang ahin, chule aluchunga lallukhuh tampi aumin ahi. Achunga min khat akijih in, hichu Ama tailou koima dangin ahechenpoi.
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 Aman ponsil khat thisan'a kidelut chu akisilin, chule aminput chu Pathen Thu akiti.
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 Van sepaite, tupat ponnem bangleh hoipen tah le thengsel in akivonun, sakol ho chunga atou un ahi.
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 Akama konin chemjam hemtah ahung potdoh'in chitin namtin asatchap gamin ahi. Aman amaho chu thihtengol-a vai apoh ding ahi. Aman Hatchungnung Pathen lunghanna nasatah chu lengpi hehna a kon'a lengpitwi hunglongdoh banga ahinlhadoh ding ahi.
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 Aponsil le amal bul-a hiche: “Lengho Lengpa le pakaiho Pakaipa” thuhi akijih in ahi.
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 Chujou chun keiman vantil khat nisanoiya adin kamun, muthong lengleho henga asamin, “Hunguvin! Pathen in agonsa golvah loupitah'a hin hung kikhomuvin.
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 Hungun lang lengho le agal lamkaiteu chule gal hat ho, chuban a asakol hou le achunga touho; chule mi jouse chamlhat le soh ho, alen le aneoho tahsaphe hung neuvin,” ati.
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 Chuphat in keiman sahem le vannoi lengho chule asepaiteu chu sakol chunga toupa le galmanchah choite ho chu douding in akikhop khom-u kamun ahi.
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 Chuin sahem chu amantauve, chule amatoh chun themgaolhem, sahem thalhenga thil kidangtah tah bolpa–hiche thilkidang chu sahem melchihna kilah ho le alim houho jouse lheplhahna a kimang chu ahi. Chuin Sahem le athemgao lhempa chu anilhonin mei-al lenglung meikou sunga chun alehlut tauve. (Limnē Pyr )
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr )
21 A sepai hou jouse chu sakol kang chunga toupa kamsung'a kon'a chemjam hemtah chun asatlih gam tauve. Chule muthongho chu mithiho tahsa lungna chimset in anetauvin ahi.
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|