< John 12 >
1 Kalchuh kut kipatna ding nigup masang'in, athi a kona athodoh Lazarus umna Bethany a chun Yeshua ahungin,
nistaarotsavaat puurvva. m dina. sa. tke sthite yii"su rya. m pramiitam iliyaasara. m "sma"saanaad udasthaaparat tasya nivaasasthaana. m baithaniyaagraamam aagacchat|
2 Hiti chun ama dingin jan an asemun, chuleh Marthan ajenlen Lazarus vang chu ankonga ama toh touho lah'a chun apangin ahi.
tatra tadartha. m rajanyaa. m bhojye k. rte marthaa paryyave. sayad iliyaasar ca tasya sa"ngibhi. h saarddha. m bhojanaasana upaavi"sat|
3 Chuin Mary in halpi bei Bego thao namtui man tamtah chu ahin choiyin Yeshua kengphanga anun asamin atheh ngimin ahileh agimnam chun insung chu alosoh jeng in ahi.
tadaa mariyam arddhase. taka. m bahumuulya. m ja. taamaa. msiiya. m tailam aaniiya yii"so"scara. nayo rmarddayitvaa nijake"sa rmaar. s.tum aarabhata; tadaa tailasya parimalena g. rham aamoditam abhavat|
4 Chuin seijui holah a khat Simon chapa Judas Iscariot, amatsah a pang dingpa chun,
ya. h "simona. h putra ri. skariyotiiyo yihuudaanaamaa yii"su. m parakare. su samarpayi. syati sa "si. syastadaa kathitavaan,
5 “Hiche thao namtui hi manlutah ahi. man tamtah'a joh a mivaicha genthei ho pehding ahi,” ati.
etattaila. m tribhi. h "satai rmudraapadai rvikriita. m sad daridrebhya. h kuto naadiiyata?
6 Aman hiche ati chu vaicha genthei khohsah a asei ahipoi, ama chu gucha ahin, chule sumdip avop ahin, asunga kikoi chu akilahji ahi.
sa daridralokaartham acintayad iti na, kintu sa caura eva. m tannika. te mudraasampu. takasthityaa tanmadhye yadati. s.that tadapaaharat tasmaat kaara. naad imaa. m kathaamakathayat|
7 Hichun Yeshuan adonbut'in, “Amanu chu limsah hih'un. Kakivui nia dinga kigontup theina a abol ahi.
tadaa yii"surakathayad enaa. m maa vaaraya saa mama "sma"saanasthaapanadinaartha. m tadarak. sayat|
8 Nanghon genthei chaga aphat seh a nanei jing dingu ahi, ahin keima vang aphat seh a nangho lah a umjoulou ding kahi,” ati.
daridraa yu. smaaka. m sannidhau sarvvadaa ti. s.thanti kintvaha. m sarvvadaa yu. smaaka. m sannidhau na ti. s.thaami|
9 Chuin mipi hon Yeshua chukoma ahunge ti ajah phat'un, Judah ho mi tamtah ama chung chang jeng hilouvin, athi lah a kona athodoh Lazarus jong chu venomin ahenga ahung tauve.
tata. h para. m yii"sustatraastiiti vaarttaa. m "srutvaa bahavo yihuudiiyaasta. m "sma"saanaadutthaapitam iliyaasara nca dra. s.tu. m tat sthaanam aagacchana|
10 Hichun thempu pipuihon Lazarus jeng jong thadoh dingin agongun ahi.
tadaa pradhaanayaajakaastam iliyaasaramapi sa. mharttum amantrayan;
11 Ajeh chu amapa jeh tah a jong chu miho lah a tamtah pin amaho anuse uva Yeshua atahsan u ahitan ahi.
yatastena bahavo yihuudiiyaa gatvaa yii"sau vya"svasan|
12 Hiche ni ajingin kut'a dinga hung mipi atama tamin, Yeshua Jerusalema dingin ahunge, ti ajah phat'un,
anantara. m yii"su ryiruu"saalam nagaram aagacchatiiti vaarttaa. m "srutvaa pare. ahani utsavaagataa bahavo lokaa. h
13 Lusu na akidop'un aga lamtouvin, “Hosana, Pakai min a hunga Israelte Lengpa chu anun nome,” tin asam asamun ahi.
kharjjuurapatraadyaaniiya ta. m saak. saat karttu. m bahiraagatya jaya jayeti vaaca. m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya. h|
14 Chuin Yeshuan sangan chalgol khat amun, achunga atouvin ahi;
tadaa "he siyona. h kanye maa bhai. sii. h pa"syaaya. m tava raajaa garddabha"saavakam aaruhyaagacchati"
15 “Vo Zion chanu, kicha hih-in; Ven, nalengpa sangan nou chunga atouvin ahunge,” tia kisun bang chun.
iti "saastriiyavacanaanusaare. na yii"sureka. m yuvagarddabha. m praapya taduparyyaarohat|
16 Hicheng thu chu Yeshua seijuiten amasan ana hepouvin ahi, ahin Yeshua choiat'a aumdoh phat chun, hiche thu chu ama thudol'a kisunsa ahin, amahon hitia chu abol'u ahi tichu ageldoh tauve.
asyaa. h gha. tanaayaastaatparyya. m "si. syaa. h prathama. m naabudhyanta, kintu yii"sau mahimaana. m praapte sati vaakyamida. m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm. rtavanta. h|
17 Hichun aman Lazarus akouva athi lah a kona athodoh pettah a aumpi mipi chengse chu athu hettohsah a pang ahiuve.
sa iliyaasara. m "sma"saanaad aagantum aahvatavaan "sma"saanaa nca udasthaapayad ye ye lokaastatkarmya saak. saad apa"syan te pramaa. na. m daatum aarabhanta|
18 Hiche melchihna abol ajah jeh tah-uva chu mipi chun alamtou ahi.
sa etaad. r"sam adbhuta. m karmmakarot tasya jana"srute rlokaasta. m saak. saat karttum aagacchan|
19 Hichun Pharisee ho khat le khat akihou lim un, “Veuvin eihon imacha ibol thei dingu aumpoi; ajeh chu mijousen ama nung ajui cheh tauve,” atiuvin ahi.
tata. h phiruu"sina. h paraspara. m vaktum aarabhanta yu. smaaka. m sarvvaa"sce. s.taa v. rthaa jaataa. h, iti ki. m yuuya. m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|
20 Hiche kalchuh kut a chu Pathen hou dinga Greek mi phabep khat chetou ahiuvin;
bhajana. m karttum utsavaagataanaa. m lokaanaa. m katipayaa janaa anyade"siiyaa aasan,
21 Hichun amaho Galilee gam'a Bethsaida khoa mi Philip henga ahungun ajah'a, “Pu Yeshua chu kamu nomui,” ahung tiuve.
te gaaliiliiyabaitsaidaanivaasina. h philipasya samiipam aagatya vyaaharan he maheccha vaya. m yii"su. m dra. s.tum icchaama. h|
22 Hichun Philip ahungin Andrew jah'a ahung seiyin, chuin Andrew ahungin Philip toh Yeshua jah a asei lhone.
tata. h philipo gatvaa aandriyam avadat pa"scaad aandriyaphilipau yii"save vaarttaam akathayataa. m|
23 Yeshuan adonbut in, “Mihem Chapa choiat'a aum ding phat ahung lhunge.
tadaa yii"su. h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita. h|
24 Thutah chu ahile, chang malkhat chu tol'a tulut in aumjie. Hichu athilou le achangin aumden ji bouve; athi vang le tamtah agajin ahi.
aha. m yu. smaanatiyathaartha. m vadaami, dhaanyabiija. m m. rttikaayaa. m patitvaa yadi na m. ryate tarhyekaakii ti. s.thati kintu yadi m. ryate tarhi bahugu. na. m phala. m phalati|
25 Koi hijongle hiche vannoi leiset chunga ahinkho itcha ho chu mangthah ding ahi; ahin koi hijongle hiche vannoi leiset chunga ahinkho pedoh ho chun tonsot hinkemlou anei dingu ahi. (aiōnios )
yo jane nijapraa. naan priyaan jaanaati sa taan haarayi. syati kintu ye jana ihaloke nijapraa. naan apriyaan jaanaati senantaayu. h praaptu. m taan rak. si. syati| (aiōnios )
26 Koi hijongle kalhacha a panga chun kanung eijuihen, keima umna'a chu kalha cha jong um ding ahi; mi koi hile kalhacha a panga chu Pa chun ajabol ding ahi.”
ka"scid yadi mama sevako bhavitu. m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha. m yatra ti. s.thaami mama sevakepi tatra sthaasyati; yo jano maa. m sevate mama pitaapi ta. m samma. msyate|
27 Tun kalung adongtai; ipi kati ding ham? Pa, hiche nidan a kon hin neihuhdoh-in, ahivangin hiche dinga hi tu nidan geiya hi hung kahi.
saamprata. m mama praa. naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa. m rak. sa, ityaha. m ki. m praarthayi. sye? kintvaham etatsamayaartham avatiir. navaan|
28 “Pa, namin choiat in” ati. Hiche chun van'a konin Aw ahung gingin, “kachoian tai, chule choian kit nalai ding kahi,” ati.
he pita: svanaamno mahimaana. m prakaa"saya; tanaiva svanaamno mahimaanam aha. m praakaa"saya. m punarapi prakaa"sayi. syaami, e. saa gaga. niiyaa vaa. nii tasmin samaye. ajaayata|
29 Hiche chun akimvel a ding mipi chun hichu ajauvin, “Van aginge,” atiuvin; adangsen, “Vantil in ajah a thu asei ahi,” atiuve.
tac"srutvaa samiipasthalokaanaa. m kecid avadan megho. agarjiit, kecid avadan svargiiyaduuto. anena saha kathaamacakathat|
30 Hichun Pakai Yeshuan amaho chu adonbut'in, “Hiche awgin najah'u chu nangma ho phatchomna ding ahibouve, keima a ding ahipoi.
tadaa yii"su. h pratyavaadiit, madartha. m "sabdoya. m naabhuut yu. smadarthamevaabhuut|
31 Hiche vannoi leiset chunga thutanna phat ahung lhungtai, Satan vannoiya vaihompa nodoh naphat jong hung lhung ding ahitai.”
adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo. syati|
32 Chule keima leiset'a kona kathodoh tengle keiman mi jouse kahenga dinga kahungpui ding nahiuve.
yadyaii p. rthivyaa uurdvve protthaapitosmi tarhi sarvvaan maanavaan svasamiipam aakar. si. syaami|
33 Hichu aman athi ding dan tahlang na a hitia chu asei ahi.
katha. m tasya m. rti rbhavi. syati, etad bodhayitu. m sa imaa. m kathaam akathayat|
34 Mihonpi chun adonbut'in, “Keihonla Messiah chu tonsot'a hing jing ding ahi, ti Pathen Lekhabua kon in kaheuvin; Ipi jeh a Mihem Chapa thiding ahi nati thei ham? Hiche Mihem Chapa chu amonga koi ham?” atiuve; (aiōn )
tadaa lokaa akathayan sobhi. sikta. h sarvvadaa ti. s.thatiiti vyavasthaagranthe "srutam asmaabhi. h, tarhi manu. syaputra. h protthaapito bhavi. syatiiti vaakya. m katha. m vadasi? manu. syaputroya. m ka. h? (aiōn )
35 Yeshuan adonbut'in, “Kavah hi nalah uva chomkhat bou umnalai ding ahi; muthim in naphah louna dingun vah umpet hin vahle uvin; muthima vahlea chun achena ding ahepoi.
tadaa yii"surakathaayad yu. smaabhi. h saarddham alpadinaani jyotiraaste, yathaa yu. smaan andhakaaro naacchaadayati tadartha. m yaavatkaala. m yu. smaabhi. h saarddha. m jyotisti. s.thati taavatkaala. m gacchata; yo jano. andhakaare gacchati sa kutra yaatiiti na jaanaati|
36 Vah nanei pet chau hin vah chate nahi theina dingun vah chu tahsanun,” ati. Thu hicheng chu aseiyin, apotdoh-in amahoa kon chun akiseltai.
ataeva yaavatkaala. m yu. smaaka. m nika. te jyotiraaste taavatkaala. m jyotiiruupasantaanaa bhavitu. m jyoti. si vi"svasita; imaa. m kathaa. m kathayitvaa yii"su. h prasthaaya tebhya. h sva. m guptavaan|
37 Isaiah themgao thusei: “Pakai kathuseiyu kon atahsan em? Chule Pakai ban thahat koi henga kilang am?”
yadyapi yii"suste. saa. m samak. sam etaavadaa"scaryyakarmmaa. ni k. rtavaan tathaapi te tasmin na vya"svasan|
38 Tia asei chu guilhun theina ding chun, a-ang sunguva melchihna kidang tamtah abolin, ahivangin atahsan pouve.
ataeva ka. h pratyeti susa. mvaada. m pare"saasmat pracaarita. m? prakaa"sate pare"sasya hasta. h kasya ca sannidhau? yi"sayiyabhavi. syadvaadinaa yadetad vaakyamukta. m tat saphalam abhavat|
39 Hiche thua hin Isaiah themgao chun avel in aseikit in:
te pratyetu. m naa"sankuvan tasmin yi"sayiyabhavi. syadvaadi punaravaadiid,
40 “Aman amit'u asuchon, alungu asutah tai; achuti loule amit'un mu'uvin tin, chule alungun heuvin tin, chule hung kihei kit'un tin keiman boldam get inge,” ati; hiche jeh a hi amahon atahsan thei lou'u ahi.
yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana. hsu parivarttite. su ca taanaha. m yathaa svasthaan na karomi tathaa sa te. saa. m locanaanyandhaani k. rtvaa te. saamanta. hkara. naani gaa. dhaani kari. syati|"
41 Isaiah chun aloupi chu amu jeh a hicheng chu aseiya; ama ho thudol chu asei ahi.
yi"sayiyo yadaa yii"so rmahimaana. m vilokya tasmin kathaamakathayat tadaa bhavi. syadvaakyam iid. r"sa. m prakaa"sayat|
42 Achuti vang'in vaipo ho jeng jong tamtah'in atahsan tauve; ahinla Pharisee ho jeh chun kikhop na akonin eiki kaidoh khante, tin aseidoh aumpouve.
tathaapyadhipatinaa. m bahavastasmin pratyaayan| kintu phiruu"sinastaan bhajanag. rhaad duuriikurvvantiiti bhayaat te ta. m na sviik. rtavanta. h|
43 Ajeh chu amahon Pathen choiat sangin mihem choiat adei jouvin ahi.
yata ii"svarasya pra"sa. msaato maanavaanaa. m pra"sa. msaayaa. m te. apriyanta|
44 Hichun Yeshuan aw sangtah in asam in, “Koi hijongle keima eitahsan chun keima hilou va eisolpa joh atahsan ahibouve;
tadaa yii"suruccai. hkaaram akathayad yo jano mayi vi"svasiti sa kevale mayi vi"svasitiiti na, sa matprerake. api vi"svasiti|
45 Chule keima eimua chun eisolpa amu ahi.
yo jano maa. m pa"syati sa matprerakamapi pa"syati|
46 Koi hijong le keima eitahsan a chu muthim a a-umlouna dinga keima vah hina a vannoiya hung kahi.
yo jano maa. m pratyeti sa yathaandhakaare na ti. s.thati tadartham aha. m jyoti. hsvaruupo bhuutvaa jagatyasmin avatiir. navaan|
47 Mikhat touvin kathu jahen nit hih jongle athu katanpoi; ijeh inem itile keima vannoi thutan'a hung kahipoi, vannoi huhhing ding joh a hung kahibouve.
mama kathaa. m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha. m do. si. na. m na karomi, yato heto rjagato janaanaa. m do. saan ni"scitaan karttu. m naagatya taan paricaatum aagatosmi|
48 Koi hijongle keima eipampaiya kathuhil jong joplou chu, thupi kitan nile thutah kaseidoh hin achungthu atan ding ahi.
ya. h ka"scin maa. m na "sraddhaaya mama katha. m na g. rhlaati, anyasta. m do. si. na. m kari. syati vastutastu yaa. m kathaamaham acakatha. m saa kathaa carame. anhi ta. m do. si. na. m kari. syati|
49 Ijeh inem itile keiman kacham'a kasei ahipoi, eisol'a Pa chun kasei dingle kapao ding dan hi thu eipeh ahibouve.
yato hetoraha. m svata. h kimapi na kathayaami, ki. m ki. m mayaa kathayitavya. m ki. m samupade. s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|
50 Ama thupeh chu tonsot hinna ahi, ti kahei; hiche jeh a chu kathusei hi Pan eihil bang banga kasei ahi,” ati. (aiōnios )
tasya saaj naa anantaayurityaha. m jaanaami, ataevaaha. m yat kathayaami tat pitaa yathaaj naapayat tathaiva kathayaamyaham| (aiōnios )