< Colossae 1 >

1 Hiche lekhathot hi Pathen in alunglama alhendoh Christa Yeshua solchah Paul le i-sopiu Timothy a kon ahi.
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paulastiimathiyo bhraataa ca kalasiinagarasthaan pavitraan vi"svastaan khrii. s.taa"sritabhraat. rn prati patra. m likhata. h|
2 Pathen mithengte Colossae khopia um, Christa a tahsan umtah sopiho henga dinga kahin jih'u ahi. I Pau Pathen chun lungset le cham-lungmon napeuhen.
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan prati prasaada. m "saanti nca kriyaastaa. m|
3 Keiho nangho dingin katao jingun chule i-Pakaiyu Yeshua Christa Pa Pathen chu kathangvah jingun ahi.
khrii. s.te yii"sau yu. smaaka. m vi"svaasasya sarvvaan pavitralokaan prati premna"sca vaarttaa. m "srutvaa
4 Kipana Thupha thutah nanajah patniuva pat nangho dinga kinepna vana kikoipeh nahi tauve.
vaya. m sadaa yu. smadartha. m praarthanaa. m kurvvanta. h svarge nihitaayaa yu. smaaka. m bhaavisampada. h kaara. naat svakiiyaprabho ryii"sukhrii. s.tasya taatam ii"svara. m dhanya. m vadaama. h|
5 Ajeh chu keihon Christa Yeshua a natahsanu chule Pathen mite jouse nangailut u thudol kanaja tauve.
yuuya. m tasyaa bhaavisampado vaarttaa. m yayaa susa. mvaadaruupi. nyaa satyavaa. nyaa j naapitaa. h
6 Hiche Kipana Thupha nahenguva hung chu vannoi muntin a kisol a ahitai. Pathen milungsetna kidangtah thu najahpat uva chule thutah thu chu nahet chet niuva pat a nahinkhou akikhel banga gasoa hinkhoho akikhelsah ahi.
saa yadvat k. rsna. m jagad abhigacchati tadvad yu. smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa. m "srutvaa satyaruupe. na j naatavantastadaarabhya yu. smaaka. m madhye. api phalati varddhate ca|
7 I-sopiu deitah katohkhompiu Epaphras a kon in jong Kipana Thupha nanahe tauve. Amahi Christa lhacha tahsan umtah le nangho thalhenga eikithopiuva pangah ahi.
asmaaka. m priya. h sahadaaso yu. smaaka. m k. rte ca khrii. s.tasya vi"svastaparicaarako ya ipaphraastad vaakya. m
8 Amahin Lhagao Thengin napeh u ngailutna naneiyu thu eiseipeh u ahi.
yu. smaan aadi. s.tavaan sa evaasmaan aatmanaa janita. m yu. smaaka. m prema j naapitavaan|
9 Nangho thu kajah niuvapat nangho dinga tao jinga kahiuve: hichu Alunglam nahet bulhingset uva chule Lhagaolama chihna le hetthemna napehna dinguva tao kahiuve.
vaya. m yad dinam aarabhya taa. m vaarttaa. m "srutavantastadaarabhya nirantara. m yu. smaaka. m k. rte praarthanaa. m kurmma. h phalato yuuya. m yat puur. naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama. m sampuur. naruupe. naavagaccheta,
10 Hichea chu nahinkho mandan u Pakai jabolna le lunglhaina ahijinga, chule nahinkhou chun gapha asodohna dinga, chule Pathen hetna a nakhantou becheh cheh theina dingu hi ahiye.
prabho ryogya. m sarvvathaa santo. sajanaka ncaacaara. m kuryyaataarthata ii"svaraj naane varddhamaanaa. h sarvvasatkarmmaruupa. m phala. m phaleta,
11 Kataonau jong hi, nangho athaneina loupi jal a nangho thahatsah a thohhatle lungdehat nangaichat dungjui uva napeh uva kipana a nadim letsetna dingu ahi.
yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur. naa. m sahi. s.nutaa. m titik. saa ncaacaritu. m "sak. syatha taad. r"sena puur. nabalena yad balavanto bhaveta,
12 Vah'a cheng Amithengte chuto goulo ding Apeh chu changkhom dinga eisemuva Pachu thangvah jingun.
ya"sca pitaa tejovaasinaa. m pavitralokaanaam adhikaarasyaa. m"sitvaayaasmaan yogyaan k. rtavaan ta. m yad dhanya. m vadeta varam ena. m yaacaamahe|
13 Ajeh chu Amahin muthim lenggama kona eihuhdoh uva chule Alungset Chapa Lenggam mia eisemu ahitai.
yata. h so. asmaan timirasya kartt. rtvaad uddh. rtya svakiiyasya priyaputrasya raajye sthaapitavaan|
14 Athisana chamlhatna eichohdoh peh uva, ichonsetnau jengjong angaidam ahitai.
tasmaat putraad vaya. m paritraa. nam arthata. h paapamocana. m praaptavanta. h|
15 Christa chu mutheilou Pathen chu muthei limpua hung ahi. Ama thil kisem masangpeh a ana umsa chule thilsem jouse chunga thunei vaihoma ahi.
sa caad. r"syasye"svarasya pratimuurti. h k. rtsnaayaa. h s. r.s. teraadikarttaa ca|
16 Ajeh chu Ama jal a Pathen in ijakai vana hihen chule leichunga umho hijongleh, imutheiyu le imutheilouvu hijongleh anasem ahi-laltouna ho, lenggamho, vaipoh naho, chule thuneinaho akimuphalou vannoi pumpia um, aboncha Ama jal le Ama dinga kisema ahi.
yata. h sarvvameva tena sas. rje si. mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d. r"syaad. r"syaani vastuuni sarvvaa. ni tenaiva tasmai ca sas. rjire|
17 Ama imacha um masangpeh a anaumjingsa ahin, chule Aman thilsem jouse akhut a atuh ahi.
sa sarvve. saam aadi. h sarvve. saa. m sthitikaaraka"sca|
18 Christa hi houbung luchang (hichu Ama tipum) ahi. Ama abul kipatna, thinaa kon a thoudoh jouse chunga thuneipa ahijeh a, ima jousea masapen ahi.
sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi. saye sa yad agriyo bhavet tadartha. m sa eva m. rtaanaa. m madhyaat prathamata utthito. agra"sca|
19 Ajeh chu hichu Pa lunglam ahi.
yata ii"svarasya k. rtsna. m puur. natva. m tamevaavaasayitu. m
20 Chule Christa a hi Pathen hina bulhingset um thingpel chunga Christa thisan kiso chun kichamna asem a; van'a umho hihen chuleh leiya umho hijongleh Pathen in ijakai Ama a dinga chamna chu asem ahitai.
kru"se paatitena tasya raktena sandhi. m vidhaaya tenaiva svargamarttyasthitaani sarvvaa. ni svena saha sandhaapayitu nce"svare. naabhile. se|
21 Hichehin, masanga nangho Pathen a kona gamlatah a naum uva, nalunggel u phaloule chonna phatlou jeh a amelmate nanahiu ahiye.
puurvva. m duurasthaa du. skriyaaratamanaskatvaat tasya ripava"scaasta ye yuuya. m taan yu. smaan api sa idaanii. m tasya maa. msala"sariire mara. nena svena saha sandhaapitavaan|
22 Chuti jongleh, tua hi Christa hin atahsa tah a thina ato ahitah jeh in, Amatah in kichamna chu asem ahitai. Hiche hin, themmona neokhat jong neitalouva athenga le nolna beiya Ama angsunga nadinsah u ahitai.
yata. h sa svasammukhe pavitraan ni. skala"nkaan anindaniiyaa. m"sca yu. smaan sthaapayitum icchati|
23 Hijongleh nanghon hiche thutah hi natahsan jomuva chule nadin detjom dingu ahi. Kipana Thupha nanajah uva nakisan u photchetna a kon chun kiheimang gohihbeh un. Hiche Kipana Thuphahi vannoi leiset munjousea kihillhanga ahitai, chule keima Paul hi Pathen lhacha hina a seiphong dinga eikingansea ahitai.
kintvetadartha. m yu. smaabhi rbaddhamuulai. h susthirai"sca bhavitavyam, aakaa"sama. n.dalasyaadha. hsthitaanaa. m sarvvalokaanaa. m madhye ca ghu. syamaa. no ya. h susa. mvaado yu. smaabhira"sraavi tajjaataayaa. m pratyaa"saayaa. m yu. smaabhiracalai rbhavitavya. m|
24 Katahsatah a nangho dinga kagimthoh hi kakipah-e, ajeh chu keiman Christa hesoh thohna'a atipum, hichu Houbung, kathoh khompi ahi ti kahet ahi.
tasya susa. mvaadasyaika. h paricaarako yo. aha. m paula. h so. aham idaaniim aanandena yu. smadartha. m du. hkhaani sahe khrii. s.tasya kle"sabhogasya yo. m"so. apuur. nastameva tasya tano. h samite. h k. rte sva"sariire puurayaami ca|
25 Pathen in Ahoubung lhacha kinbol dinga eingansea Athupoh chu poa nangho henga phongdoh dinga hunga kahi.
yata ii"svarasya mantra. nayaa yu. smadartham ii"svariiyavaakyasya pracaarasya bhaaro mayi samapitastasmaad aha. m tasyaa. h samite. h paricaarako. abhava. m|
26 Hiche thupoh hi kum aja ja a chule akhang khanga aguh a kikoi chu, tua hi Pathen mite henga kilangdoh a ahitai. (aiōn g165)
tat niguu. dha. m vaakya. m puurvvayuge. su puurvvapuru. sebhya. h pracchannam aasiit kintvidaanii. m tasya pavitralokaanaa. m sannidhau tena praakaa"syata| (aiōn g165)
27 Ajeh chu Pathen in Christa a ahaona le aloupina chu chidang namdang nangho jong nahetsah nom hin Aloupina nachantha nomu ahi ti aphotchetna ahi.
yato bhinnajaatiiyaanaa. m madhye tat niguu. dhavaakya. m kiid. rggauravanidhisambalita. m tat pavitralokaan j naapayitum ii"svaro. abhyala. sat| yu. smanmadhyavarttii khrii. s.ta eva sa nidhi rgairavaa"saabhuumi"sca|
28 Hijeh a hi keihon midang Christa thu kaseipeh uva, amitakip Pathen in chihna eipeh jouseu mangcha a hilchah le thuhilna kaneiyu hi, amitakip Christa to akiguijopnau chamkimsahna dinga ahi.
tasmaad vaya. m tameva gho. sayanto yad ekaika. m maanava. m siddhiibhuuta. m khrii. s.te sthaapayema tadarthamekaika. m maanava. m prabodhayaama. h puur. naj naanena caikaika. m maanava. m upadi"saama. h|
29 Hijeh a hi keima tonggima kiseh tah a kapan a, kasunga Christan thahattah'a anatoh a chu kingam'a kahi.
etadartha. m tasya yaa "sakti. h prabalaruupe. na mama madhye prakaa"sate tayaaha. m yatamaana. h "sraabhyaami|

< Colossae 1 >